समाचारं

Honor Magic 7 डिजाइन स्केचः विमोचितः: गोल-अन्तर्निर्मित-त्रि-कैमरा-मॉड्यूलेन सह वर्गः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् अद्यतनस्य डिजिटल चैट् स्टेशनेन ऑनर् मैजिक ७ मोबाईल् फ़ोनस्य डिजाइन स्केच् प्रकाशितम् अस्ति अस्य डिजाइनः पूर्वपीढीयाः मैजिक ६ प्रो इत्यस्मात् महत्त्वपूर्णतया भिन्नः अस्ति।



यथा चित्रे दृश्यते, Honor Magic 7 इत्यस्य पृष्ठभागस्य डिजाइनकेन्द्रं विशालं वृत्ताकारमॉड्यूलम् अस्ति, यस्मिन् चत्वारि वृत्ताकाराः उद्घाटनानि सन्ति, अन्यस्मिन् उद्घाटने एकं फ्लैशं तथा क लेजर फोकस मॉड्यूल।

ब्लोगर्-मतानुसारं, Honor Magic 7 इत्यस्य अग्रभागः पूर्व-पीढीयाः अतिपरवलयिक-पर्दे डिजाइनस्य स्थाने वर्तमान-मुख्यधारा-समान-गहन-सूक्ष्म-वक्र-पर्दे प्रतिस्थापयति, तथा च उपयोक्तृ-अन्तर्क्रिया-अनुभवं सुरक्षां च अधिकं वर्धयितुं 3D-मुख-परिचय-प्रौद्योगिक्या सह मानकरूपेण आगच्छति

पूर्वं ब्लोगर्-जनाः Honor Magic 7 इत्यस्य रेण्डरिंग् अपि उजागरयन्ति स्म, यत् प्रथमवारं धडस्य पृष्ठभागस्य उपरि वामकोणे रिंग-फ्लैशं एकीकृतवान्

कथ्यते यत् ऑनर् स्वविकसितानां प्रौद्योगिकीनां सङ्ख्या अपि प्रचारयति, येषां उपयोगः प्रथमवारं उत्पादानाम् अस्मिन् श्रृङ्खले भविष्यति, येन उपयोक्तृभ्यः सशक्ततरं प्रतिबिम्बं, कार्यप्रदर्शनस्य च अनुभवः भविष्यति