समाचारं

ऑनर मैजिक 7 डिजाइन स्केच उजागर: पृष्ठभागे वृत्ताकार लेन्स मॉड्यूल

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते समयः आगतः, वर्षस्य उत्तरार्धे सर्वेषां प्रमुखानां स्मार्टफोनानां नूतनाः प्रमुखाः दूरभाषाः पूर्वमेव प्रक्षेपणार्थं सज्जाः सन्ति । मम विश्वासः अस्ति यत् बहवः मित्राणि Honor Magic 7 श्रृङ्खलायाः मोबाईलफोनानां कृते उत्सुकाः सन्ति।



अद्यैव सुप्रसिद्धः डिजिटल-ब्लॉगरः "डिजिटल चैट स्टेशन" इत्यनेन ऑनर् मैजिक 7 मोबाईल-फोनस्य डिजाइन-स्केच् उजागरः कृतः मूल-विशेषता एकः विशालः वृत्त-मॉड्यूलः अस्ति एतत् डिजाइनं न केवलं मोबाईल-फोनस्य दृश्य-आकर्षणं वर्धयितुं शक्नोति तस्य कार्यक्षमतां वर्धयति। अस्मिन् वृत्ताकारमॉड्यूले Honor Magic 7 त्रिकैमरा-प्रणाल्याः सुसज्जितः अस्ति एते कॅमेरा चतुर्णां वृत्ताकार-उद्घाटनेषु स्थिताः सन्ति, एतत् विन्यासः न केवलं शॉट्-विविधतां उच्चगुणवत्तां च सुनिश्चितं करोति, अपितु फ़ोनस्य अद्वितीयं रूपं अपि ददाति तदतिरिक्तं मॉड्यूले अतिरिक्तं उद्घाटनं भवति, यस्य उपयोगः फ्लैश तथा लेजर फोकस मॉड्यूल इत्यादीनां प्रमुखघटकानाम् एकीकरणाय अपेक्षितः अस्ति एतेषां घटकानां एकीकरणेन शूटिंग् अनुभवस्य सुविधायां कार्यक्षमतायां च अधिकं सुधारः भवति



विन्यासस्य दृष्ट्या Honor Magic 7 नूतनेन चतुर्थपीढीयाः Snapdragon 8 प्रोसेसरेण सुसज्जितः भविष्यति तथा च द्विपक्षीय उपग्रहसञ्चारस्य समर्थनं करिष्यति । इमेजिंग् इत्यस्य दृष्ट्या Honor Magic7 श्रृङ्खलायां बृहत्तरेण सेंसरेन टेलीफोटो-लेन्सेन च सुसज्जितं भविष्यति एतत् उन्नयनं फ़ोनस्य जूम-क्षमतां आश्चर्यजनकरूपेण १२० गुणां यावत् वर्धयिष्यति, येन उपयोक्तृभ्यः अभूतपूर्वं शूटिंग्-अनुभवं प्राप्स्यति