समाचारं

Bytedance PICO 4 Ultra MR मिश्रितवास्तविकता सर्व-एक-यन्त्रं विमोचितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् अद्य अपराह्णे आयोजिते PICO 2024 इत्यस्य नूतन-उत्पादसञ्चार-समागमे ByteDance इत्यस्य सहायककम्पनी PICO इत्यनेन आधिकारिकतया PICO 4 Ultra MR mixed reality all-in-one यन्त्रं विमोचितम्।



आईटी हाउस् इत्यनेन अवलोकितं यत् PICO 4 Ultra इत्यनेन पृष्ठभागे स्थापितं बैटरी डिजाइनं स्वीकृतम्, यस्य पृष्ठभागस्य समग्रभारः २७६ ग्रामः, अग्रे शरीरस्य भारः ३०४ ग्रामः च अस्ति, यत् अग्रे-पृष्ठतः उत्तमं संतुलनं प्राप्नोति तदतिरिक्तं नूतनहन्डलस्य लघुवलय-रहितं डिजाइनं दृश्यते ।


PICO 4 Ultra MR मिश्रितवास्तविकतायाः कृते विशेषरूपेण डिजाइनं कृत्वा त्रयः प्रकाराः परिशुद्धतासंवेदकाः सज्जाः सन्ति, यत्र चत्वारि पर्यावरणनिरीक्षणकॅमेराणि, द्विनेत्री ३२ मिलियनवर्णदृष्टिकोणकॅमेरा, iToF गभीरतासंवेदनकॅमेरा च सन्ति इदं ८-मेगापिक्सेल-स्टीरियोस्कोपिक् उच्च-परिभाषा-रङ्ग-दृष्टिकोणं समर्थयति तथा च न्यून-विकृति-दृष्टिकोणं प्राप्तुं ७२ हर्ट्ज-ताजगी-दरः अस्ति । वास्तविकसमयपर्यावरणबोधं वस्तुवर्गनिर्णयं च समर्थयति ।


PICO 4 Ultra द्वितीयपीढीयाः Snapdragon XR2 मञ्चेन सुसज्जितः अस्ति, यस्य पूरकं 12GB स्मृतिः अस्ति


PICO 4 Ultra द्विनेत्री 4K+ (4320×2160) सुपर-विजन स्क्रीन इत्यनेन सुसज्जितम् अस्ति, 90Hz रिफ्रेश रेट् समर्थयति, तथा च 1920*1920 इत्यस्य रेण्डरिंग् रिजोल्यूशनं भवति यत् नेटिव इत्यस्य समीपे अस्ति, यत् PICO 4 इत्यस्मात् 62% अधिकं भवति .


PICO 4 Ultra एकं नूतनं बहु-कार्य-विण्डो-सञ्चालन-कार्यं समर्थयति - विहङ्गम-पर्दे कार्य-पीठं, बहु-कार्य-विण्डो 360° रिंग-मध्ये प्रस्तुतं भवति, एकस्मिन् समये उद्घाटयितुं २० अनुप्रयोगपर्यन्तं समर्थयति, अधिकतम-विण्डो-आकारः च अस्ति २८० इञ्च् । इदं हन्डल, इशारान् तथा कीबोर्ड् तथा माउस् इत्यनेन सह मानव-कम्प्यूटर-अन्तर्क्रियायाः साक्षात्कारं कर्तुं शक्नोति (अस्मिन् वर्षे चतुर्थे त्रैमासिके प्रारम्भः भविष्यति), तथा च एण्ड्रॉयड् अनुप्रयोग-पारिस्थितिकीतन्त्रेण सह पूर्णतया सङ्गतम् अस्ति अस्य विहङ्गम-पर्दे कार्य-पीठस्य पृष्ठभूमिः विसर्जनशीलः वा भवितुम् अर्हति पृष्ठभूमिः अथवा AIGC वर्चुअल् दृश्यानां कस्टम् जनरेशन।


PICO 4 Ultra मोबाईल-फोन-दर्पण-करणं समर्थयति, हेडसेट्-मध्ये मोबाईल-फोन-प्रदर्शनं, संचालनं च कर्तुं शक्नोति, अपि च iPhone, Android-फोन-इत्यनेन सह सङ्गतम् अस्ति । PICO 4 Ultra विण्डोज/मैक द्वय डेस्कटॉप् इत्यनेन सह सङ्गतं डेस्कटॉप् अन्तरसंयोजनमपि समर्थयति, तथा च एकस्मिन् समये बहु डेस्कटॉप् अपि प्रदर्शयितुं शक्नोति ।


PICO 4 Ultra उच्च-परिभाषा, न्यून-विलम्बता-खेल-प्रवाहः, 6K अति-स्पष्ट-खेल-अनुभवः, Wi-Fi 7 वायरलेस् स्ट्रीमिंग-संचरण-विलम्बः 5ms इत्येव न्यूनः, 1000Mbps तारयुक्तः स्ट्रीमिंग् बिट्-दरः, AV1 कोडेकः च समर्थयति


PICO 4 Ultra स्थानिक-वीडियो-समर्थनं करोति तथा च एप्पल्-उपकरणैः गृहीत-स्थानिक-वीडियो-चित्रैः सह सङ्गतम् अस्ति, एतत् स्थानिक-वीडियो-सम्पादनं कृत्वा एकेन क्लिक्-द्वारा Douyin-इत्यत्र प्रकाशयितुं समर्थयति ।



पिको इत्यनेन एप् स्टोर् इत्यस्य उद्घाटनस्य अपि घोषणा कृता, यत् २०२४ तमस्य वर्षस्य उत्तरार्धे क्रमेण सम्पन्नं भविष्यति । PICO स्थानिकविडियो MR इत्यस्य OGC/PGC/UGC सामग्रीपारिस्थितिकीप्रवर्धनार्थं Canon इत्यनेन सह अपि कार्यं कुर्वन् अस्ति। तदतिरिक्तं, PICO Video स्थानिकविडियो विशेषप्रभावानाम् कार्यं अपि साक्षात्कर्तुं शक्नोति, तथा च Douyin मञ्चे 2D तः 3D सामग्रीं जनयितुं अपलोड् च समर्थयति


PICO इत्यनेन PICO somatosensory tracker इत्यपि प्रारब्धम्, यस्य विक्रयः ३९९ युआन् (द्वौ खण्डौ) भवति, यस्य भारः केवलं २७g अस्ति, तस्य बैटरी आयुः २५ घण्टाः अस्ति । अस्य प्रारम्भे स्वचालितयुग्मनस्य कृते पूर्णतया स्वचालितमापनक्षमता अस्ति, तथा च उच्च-सटीकता-निम्न-विलम्बतापूर्ण-शरीर-गति-ग्रहणं प्राप्तुं बहु-मोडल-संलयन-निरीक्षण-समाधानेन सुसज्जितम् अस्ति PICO इत्यनेन कतिपयेषु फिटनेस, गेमिंग, सामाजिक XR अनुप्रयोगेषु अपि विशिष्टानि अनुप्रयोगपरिदृश्यानि प्रवर्तन्ते ये PICO गतिनिरीक्षकाः समर्थयन्ति।

PICO 4 Ultra इत्यस्य मूल्यं 4,299 युआन् (12GB+256GB) अस्ति।



पिको इत्यनेन ७,४९९ युआन् मूल्यस्य पिको ४ अल्ट्रा इन्टरप्राइज् एडिशन इत्यस्य अपि प्रक्षेपणं कृतम्, यत् आधिकारिकतया सितम्बर् ३ दिनाङ्के प्रक्षेपणं भविष्यति ।