समाचारं

एप्पल् प्रथमवारं भारते प्रो श्रृङ्खलायाः सामूहिकरूपेण उत्पादनं करोति, आपूर्तिशृङ्खलायाः विविधतां कृत्वा एकस्मिन् विपण्ये निर्भरतां न्यूनीकरोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अद्यैव प्रासंगिकवार्ता अभवत् यत् एप्पल् भारते प्रथमवारं iPhone 16 Pro श्रृङ्खलायाः मॉडल्-समूहस्य उत्पादनं करिष्यति एतत् प्रथमवारं भारते स्वस्य Pro series इत्यस्य मोबाईल-फोनस्य निर्माणं करिष्यति मध्यतः निम्न-अन्तपर्यन्तं प्रतिरूपाः । एप्पल्-संस्थायाः एतत् कदमः मुख्यतया स्वस्य वैश्विक-आपूर्ति-शृङ्खला-संरचनायाः समृद्धीकरणाय अस्ति ।


वर्षाणां यावत् एप्पल्-संस्था एकस्मिन् विपण्ये निर्भरतां न्यूनीकर्तुं स्वस्य आपूर्तिशृङ्खलायाः विविधतां कर्तुं पश्यति । भारते प्रो श्रृङ्खलायाः निर्माणम् अस्याः रणनीत्याः महत्त्वपूर्णः भागः अस्ति । भारते उच्चस्तरीयमाडलस्य उत्पादनं न केवलं एप्पल् कृते महत् सोपानम् अस्ति, अपितु भारतीयनिर्माणस्य कृते अपि एकं माइलस्टोन् अस्ति। एतेन ज्ञायते यत् भारतस्य निर्माणक्षमतासु सुधारः भवति, उच्चस्तरीय-उत्पादानाम् उत्पादन-आवश्यकताम् अपि पूरयितुं शक्नोति ।

एप्पल्-कम्पन्योः मुख्यः OEM-कम्पनी Foxconn-इत्यनेन दक्षिणभारतस्य तमिलनाडु-नगरे स्थिते स्वस्य कारखाने सहस्राणि कर्मचारिणः प्रशिक्षणं आरब्धम्, येन iPhone 16-श्रृङ्खलायाः आगामि-सामूहिक-उत्पादनस्य सज्जता कृता

एप्पल् भारते उत्पादितानां प्रो, प्रो मेक्स मॉडल् इत्येतयोः निर्यातं यूरोपीय-मध्यपूर्वीय-अमेरिकन-विपण्येषु कर्तुं योजनां करोति इति कथ्यते । यतो हि भारते उच्चमूल्यानां दूरभाषाणां माङ्गल्यं न्यूनं भवति, अतः एषा रणनीतिः वैश्विकविपण्ये आपूर्तिं अनुकूलितुं साहाय्यं कर्तुं शक्नोति ।

अस्य वर्षस्य अन्ते भारते निर्मिताः आईफोन्-इत्येतत् स्थानीयविपण्यस्य सर्वाणि आवश्यकतानि पूरयितुं समर्थाः भविष्यन्ति इति अपेक्षा अस्ति, येन एप्पल्-संस्थायाः भारतीयविपण्ये स्थानं अधिकं सुदृढं भविष्यति, भारते एप्पल्-सङ्घस्य विधानसभाव्यापारः च १४ अरब-अमेरिका-देशं प्राप्तवान् dollars, accounting for about 14% of its global production , भारतीयविपण्ये तस्य गहनं प्रभावं दर्शयति ।

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु