समाचारं

शेन्झेन्-नगरस्य एकः कम्पनी केपीएमजी चीन-नवाचार-प्रौद्योगिकी-प्रतियोगितायाः चॅम्पियनशिपं जित्वा लिस्बन्-नगरं गमिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू न्यूज संवाददाता झाओ वेइजिया २०२४ तमस्य वर्षस्य केपीएमजी चीन-नवाचार-प्रौद्योगिकी-प्रतियोगितायाः चीन-अन्तिम-क्रीडायाः आयोजनं अद्यैव शेन्झेन्-नगरे अभवत्, यत्र बहवः प्रौद्योगिकी-स्टार्ट-अप-संस्थाः, सम्भाव्य-प्रौद्योगिकी-दिग्गजाः च एकत्र एकत्रिताः आसन् अस्मिन् स्पर्धायां देशस्य सर्वेभ्यः स्टार्टअप-कम्पनयः भागं ग्रहीतुं आकर्षिताः आसन्, अनेकेषां दौरस्य प्रदर्शनस्य अनन्तरं अन्ततः चीन-अन्तिम-क्रीडायाः कृते १५ कम्पनयः शॉर्टलिस्ट्-कृताः, येषु आर्टिफिशियल-इन्टेलिजेन्स्, बिग डाटा, क्लाउड्-कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनि क्षेत्राणि सन्ति

केपीएमजी चीनस्य ग्राहकस्य व्यापारस्य च विकासस्य प्रभारी भागीदारः जियांग् लिकिन् इत्यनेन उक्तं यत् "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं चीनदेशः प्रौद्योगिकी-नवाचारस्य निवेशं निरन्तरं वर्धयति, नवीन-उत्पादकता-विकासे च नवीनतायाः अग्रणी भूमिका अस्ति "अस्माकं दृढतया विश्वासः अस्ति यत् द्रुतगतिना वर्धमानाः प्रौद्योगिकी-स्टार्ट-अप-संस्थाः आर्थिक-वृद्धेः नूतनाः इञ्जिनाः सन्ति, तेषां असीमित-क्षमता च अस्ति। यद्यपि ते चीनस्य द्रुत-आर्थिक-विकासाय दृढं प्रेरणाम् अयच्छन्ति तथापि ते विश्वे अधिकं चीनीय-अनुभवं बुद्धिं च आनयन्ति।



प्रतियोगितायां प्रौद्योगिकीक्षेत्रे निवेशकैः सल्लाहकारैः च निर्मितेन निर्णायकमण्डलेन षट्पक्षेषु आधारितं १५ अन्तिमपक्षस्य मूल्याङ्कनं कृतम् : नवीनता परिवर्तनं च, विपण्यक्षमता, ग्राहकपरिचयः, बाजारस्य कर्षणं विपणनं च, दीर्घकालीनविकासक्षमता, प्रस्तुतिस्य गुणवत्ता च। व्यापकं मूल्याङ्कनं कुर्वन्तु। अन्ते Qijie Technology (Shenzhen) Co., Ltd. इत्यस्मै चॅम्पियनशिपं प्रदत्तम् ।

चीनदेशस्य विजेता कम्पनी नवम्बरमासे पुर्तगालदेशस्य लिस्बन्-नगरे आयोजिते वैश्विक-अन्तिम-क्रीडायां चीन-विभागस्य प्रतिनिधित्वं करिष्यति इति सूचना अस्ति, यत्र विश्वस्य सर्वेभ्यः नवीन-कम्पनीभिः सह स्पर्धा भविष्यति