समाचारं

इदानीम्‌! केन्द्रीयबैङ्केन विमोचितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] चीनस्य एलपीआर अगस्तमासे अपरिवर्तितः अस्ति

चीन कोष समाचार अम्मान

अधुना एव केन्द्रीयबैङ्केन घोषितं यत् सः "व्याजदरेषु कटौतीं न करिष्यति" इति ।

२० अगस्तस्य प्रातःकाले चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषण-केन्द्रं अधिकृतं यत् २०२४ तमस्य वर्षस्य अगस्त-मासस्य २० दिनाङ्के ऋण-बाजारस्य उद्धृत-व्याज-दरः (LPR) अस्ति: १-वर्षीयः एलपीआरः ३.३५%, ५-वर्षीयः च उपरि LPR 3.85% अस्ति . गतमासस्य समानम्।

केन्द्रीयबैङ्केन द्वितीयत्रिमासे मौद्रिकनीतिप्रतिवेदने उक्तं यत् एलपीआर-कोटेशनं केन्द्रीयबैङ्कस्य अल्पकालिकनीतिव्याजदराणां अधिकं सन्दर्भं कर्तुं स्थानान्तरितम् अस्ति, अल्पकालीनदीर्घकालीनव्याजदरसञ्चारसम्बन्धः च क्रमेण सीधाः क्रियते।

गतसप्ताहे चीनस्य जनबैङ्कः पान गोङ्गशेङ्गः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् मूल्येषु स्थिरतां निर्वाहयितुं मूल्येषु मध्यमपुनर्प्राप्तिं प्रवर्धयितुं च महत्त्वपूर्णविचाराः सन्ति तथापि केन्द्रीयबैङ्कः नीतिस्थिरतां निर्वाहयिष्यति, मूल्यानां अत्यधिकं वर्धनात् च निवृत्तः भविष्यति।

विश्लेषकाः मन्यन्ते यत् एलपीआर-स्थिरता केन्द्रीयबैङ्केन प्रेषितेन नीतिसंकेतेन सह सङ्गता अस्ति, परन्तु तत्सहकालं, पश्चात् कालखण्डे नूतनाः प्रोत्साहनपरिपाटाः प्रवर्तयिष्यन्ते वा इति विषये अपि विपण्यं चिन्तितम् अस्ति

मंगलवासरे केन्द्रीयबैङ्केन एतदपि घोषितं यत् बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, सः २० अगस्तदिनाङ्के १४९.१ अरब युआन् सप्तदिवसीयं विपर्ययपुनर्क्रयणकार्यक्रमं नियतव्याजदरेण परिमाणनिविदाविधानेन च प्रारब्धवान्, यत्र परिचालनेन सह १.७% व्याजदरः ।


वायुदत्तांशैः ज्ञायते यत् तस्मिन् दिने ३८५.७ अरब युआन् रिवर्स रेपो इत्यस्य अवधिः समाप्तः अभवत् अस्याः गणनायाः आधारेण एकस्मिन् दिने शुद्धं निष्कासनं २३६.६ अरब युआन् आसीत् ।


ए शेयर्स् तथा हाङ्गकाङ्ग् स्टॉक्स् न्यूनाः अभवन् । परमाणुशक्तिः, सीपीओ, कम्प्यूटिंगशक्तिः, अर्धचालकाः, सीमापार-भुगतान-अवधारणायाः स्टॉक्स् च शीर्ष-लाभकर्तृषु आसन्, यदा तु वायरस-निवारणं, एआइ-चक्षुः, ऑनलाइन-क्रीडाः, रिड्यूसर-विषयाणि च दुर्बलाः अभवन्

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)