समाचारं

डुबकी क्रीणन् भवन्तु !

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] कालमेव स्टॉक ईटीएफ-मध्ये शुद्धप्रवाहः २.३ अरब युआन् अतिक्रान्तवान्

चीनकोषसमाचारस्य संवाददाता झाङ्ग लिङ्गः

अगस्तमासात् आरभ्य स्टॉक ईटीएफ-बाजारे सौदामिकी-शिकार-निधिनां प्रवृत्तिः न्यूनीभूता नास्ति, गतसप्ताहे २३ अरब-युआन्-अधिकस्य समग्र-शुद्ध-प्रवाहस्य अनन्तरं सोमवासरे (१९ अगस्त) २.३ अरब-युआन्-अधिकस्य अन्यः शुद्ध-आयः प्राप्तः । .

तस्मिन् दिने CSI 300 ETF इत्यनेन पदं योजयितुं १ अरब युआन् अधिकं धनं प्राप्तम् । अग्रणीकम्पनीनां स्वामित्वं धारयन्तः ईटीएफ-संस्थाः अपि निधिभिः अनुकूलाः सन्ति उदाहरणार्थं, CSI 300 ETF E Fund इत्यस्य शुद्धप्रवाहः 190 मिलियन युआनतः अधिकः अभवत्, तथा च China Asset Management इत्यस्य Science and Technology Innovation 50 ETF इत्यस्य शुद्धप्रवाहः 150 मिलियन युआनतः अधिकः अभवत् , शुद्धप्रवाहसूचौ शीर्षपञ्चसु स्थानं प्राप्तौ ।

कालः शुद्धप्रवाहः २.३ अरब युआन् अतिक्रान्तवान्

पवनदत्तांशैः ज्ञायते यत् १९ अगस्तपर्यन्तं विपण्यां ९१३ स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहितं, अधः समानम्) कुल-आकारः प्रायः २.३३ खरब-युआन् अस्ति

१९ अगस्तदिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः मिश्रिताः लाभहानिः च आसन् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४९%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के ०.०८%, चिनेक्स्ट्-सूचकाङ्के च ०.१४% न्यूनता अभवत् उद्योगस्य कार्यप्रदर्शनस्य दृष्ट्या बङ्काः, अलोहधातुः इत्यादयः सर्वोच्चलाभकारिणः आसन्, यदा तु इलेक्ट्रॉनिक्स, चिकित्सा इत्यादिषु अधिकः क्षयः अभवत् ।

स्टॉक ईटीएफ मार्केट् इत्यस्मिन् निधिप्रवाहात् न्याय्यं चेत्, निधिः अद्यापि तलस्य शिकारं निरन्तरं कुर्वन् अस्ति, तस्मिन् दिने औसतलेनदेनमूल्यस्य आधारेण गणना कृता, निधिस्य शुद्धप्रवाहः प्रायः २.३५५ अरब युआन् आसीत् .

सूचकाङ्कस्तरस्य शाङ्घाई-शेन्झेन्-३०० सूचकाङ्कः अद्यापि एकदिवसीयशुद्धप्रवाहस्य प्रथमस्थाने अस्ति, यत्र शुद्धप्रवाहः १ अरबयुआन्-अधिकः अस्ति ।

विशिष्टशुद्धप्रवाहस्य दृष्ट्या अगस्तमासस्य १९ दिनाङ्के कुलम् १० उत्पादानाम् शुद्धप्रवाहः १० कोटियुआनतः अधिकः आसीत् । तेषु हुआताई-पाइनेब्रिज फंडस्य सीएसआई ३०० ईटीएफ ६४२ मिलियन युआन् शुद्धप्रवाहेन प्रथमस्थानं प्राप्तवान्, चाइना साउथर्न एसेट् मैनेजमेण्ट् इत्यस्य सीएसआई ५०० ईटीएफ, सीएसआई ३०० ईटीएफ साउथर्न् च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवान्, यत्र शुद्धप्रवाहः ६०८ मिलियन युआन्, १९९ मिलियनं भवति युआन् ।


प्रमुखनिधिकम्पनीनां स्वामित्वं प्राप्तेषु ईटीएफषु शुद्धप्रवाहस्य गतिः निरन्तरं भवति स्म । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासस्य १९ दिनाङ्के ई-फण्ड्-इत्यस्य ईटीएफ-इत्यस्य कुलशुद्धप्रवाहः ३३४ मिलियन-युआन्-रूप्यकाणां प्राप्तः । तेषु CSI 300 ETF E Fund इत्यनेन तस्मिन् दिने 195 मिलियन युआन् शुद्धप्रवाहः प्राप्तः, शुद्धप्रवाहसूचौ चतुर्थस्थानं प्राप्तवान्, तस्य उत्पादपरिमाणः अपि 180 अरब युआन् अतिक्रान्तवान्, 180.32 अरब युआन् यावत् अभवत् जीईएम ईटीएफ, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड 50 ईटीएफ, औषध ईटीएफ, तथा प्रतिभूति तथा बीमा ईटीएफ इत्येतयोः अपि भिन्न-भिन्न-अवधिषु शुद्ध-आयातः प्राप्तः

चीन-सम्पत्त्याः ईटीएफ-मध्ये विज्ञान-प्रौद्योगिकी-नवाचार-५० ईटीएफ-इत्यस्य शुद्ध-आयः १५७ मिलियन-युआन्, शङ्घाई-शेन्झेन्-३०० ईटीएफ-चीन-सम्पत्त्याः प्रबन्धनस्य तथा च शङ्घाई-स्टॉक-एक्सचेंज-५० ईटीएफ-इत्यस्य शुद्ध-आयः ६ कोटि-युआन्, ४८ मिलियन-युआन् च अस्ति क्रमशः गेमिंग ईटीएफ इत्यस्य शुद्धप्रवाहः ३५ मिलियन युआन् अस्ति ।

चीन अवधारणा अन्तर्जाल ईटीएफ तथा हाङ्गकाङ्ग स्टॉक इनोवेटिव ड्रग ईटीएफ शुद्ध बहिर्वाहस्य सूचीयां शीर्षस्थाने अस्ति

शुद्धबहिर्वाहस्य दृष्ट्या चीनस्य अवधारणा अन्तर्जाल ईटीएफ तथा हाङ्गकाङ्ग स्टॉक इनोवेटिव ड्रग ईटीएफ इत्येतयोः मध्ये सर्वाधिकं शुद्धबहिः प्रवाहः आसीत्, यत्र क्रमशः १६१ मिलियन युआन् तथा १४२ मिलियन युआन् शुद्धबहिः प्रवाहः अभवत्, तस्मिन् दिने अनेके हाङ्गकाङ्ग स्टॉक ईटीएफ इत्येतयोः "बहु रक्तस्य हानिः" अभवत् .


भविष्यस्य प्रतीक्षां कुर्वन् सीआईटीआईसी निर्माणनिवेशकोषः अवदत् यत् उच्चगुणवत्तायुक्तविकासस्य पृष्ठभूमितः निरन्तरअनुकूलनीतीनां परिस्थितौ च कृत्रिमबुद्ध्या प्रतिनिधित्वं कृत्वा प्रौद्योगिकीनवाचारः सङ्गणकं, संचारं, अर्धचालकसैन्यं च आनयिष्यति इति आशावादी निरन्तरं वर्तते उद्योग, नवीन ऊर्जा तथा अन्यक्षेत्रेषु अवसराः, तथा च यन्त्राणि, विद्युत् उच्चस्तरीयविनिर्माणं अन्यदिशासु च उपकरणानां अद्यतननिवेशस्य अवसरेषु ध्यानं दत्तम्।

गैलेक्सी फण्ड् इत्यस्य मतं यत् उद्योगस्य परिवर्तनस्य वर्तमानतीव्रता तुल्यकालिकरूपेण अधिका अस्ति, तथा च विपण्यस्य मुख्यरेखा गर्भधारणं कर्तुं शक्नोति, तथा च सूचीकृतकम्पनीनां मध्यावधिप्रतिवेदनेषु ध्यानं दास्यति। यथा यथा विपण्यजोखिमस्य भूखः मध्यमरूपेण पुनः स्वस्थः भवति तथा तथा विपण्यशैली अपि उच्चलाभांशतः उच्चसमृद्धिपर्यन्तं उच्चआरओईपर्यन्तं प्रसरति ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)