समाचारं

अन्यः कोषप्रबन्धकः, पदोन्नतः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] हुआताई बाओक्सिङ्ग् कोषः एकस्मिन् दिने एव द्वौ सहायकमहाप्रबन्धकौ पदोन्नतः अभवत् तथा च झाओ दानः क्रमशः निवेशविपणनविभागात् आगताः।

चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

अन्यः कोषप्रबन्धकः कम्पनीकार्यकारीपदे पदोन्नतः अस्ति ।

Huatai Baoxing Fund द्वारा प्रकाशित नवीनतम कार्यकारी परिवर्तनघोषणा दर्शयति यत् Shang Shuohui 19 अगस्त दिनाङ्के कम्पनीयाः सहायकमहाप्रबन्धकरूपेण पदोन्नतः अभवत्, तथैव इक्विटी निवेशस्य निदेशकः, निधिनिधिस्य (FOF) निवेशविभागस्य महाप्रबन्धकरूपेण च पदोन्नतः अभवत्। तस्य सह झाओ दानः अपि पदोन्नतः अभवत्, यः सम्प्रति कम्पनीयाः महाप्रबन्धकस्य सहायकः अस्ति, तत्सहकालं च ई-वाणिज्यविभागस्य महाप्रबन्धकरूपेण कार्यं करोति

वर्तमान समये हुआताई बाओक्सिङ्ग् कोषस्य सार्वजनिकप्रबन्धनपरिमाणं ४० अरब युआन् इत्यस्य समीपे अस्ति, यत् कम्पनीयाः स्थापनायाः अनन्तरं सर्वोच्चस्तरः अस्ति ज्ञातव्यं यत् कम्पनीयाः नियन्त्रण-शेयरधारकस्य हुआताई-बीमा-समूहस्य वास्तविक-नियंत्रकस्य परिवर्तनस्य कारणात् हुआताई-बाओक्सिङ्ग्-निधिः अपि वास्तविक-नियन्त्रकस्य परिवर्तनस्य सामनां कुर्वन् अस्ति

शाङ्ग शुओहुई, झाओ दान् च सहायकमहाप्रबन्धकपदे पदोन्नतः अभवन्

हुआताई बाओक्सिङ्ग् कोषः एकस्मिन् दिने सहायकमहाप्रबन्धकद्वयं पदोन्नतः अभवत् ।

२० अगस्त दिनाङ्के हुआताई बाओक्सिङ्ग् फण्ड् इत्यनेन घोषितं यत् कोषप्रबन्धकः शाङ्ग शुओहुइ इत्ययं कम्पनीयाः सहायकमहाप्रबन्धकः, इक्विटीनिवेशस्य निदेशकः, निधिनिधिनिदेशकः (FOF) निवेशविभागस्य महाप्रबन्धकः च इति पदोन्नतिः अभवत् २०२४ तमे वर्षे ।

सूचना दर्शयति यत् शांग शुओहुई इत्यस्य प्रतिभूति-उद्योगे 14 वर्षाणाम् अधिकः अनुभवः अस्ति तथा च 7 वर्षाणाम् अधिकः निवेश-अनुभवः अस्ति सः हुआताई सम्पत्ति-प्रबन्धनस्य इक्विटी-पोर्टफोलियो विभागस्य शोधकर्ता, निवेश-प्रबन्धकः, वरिष्ठ-निवेश-प्रबन्धकः च इति रूपेण कार्यं कृतवान् अस्ति सः अगस्त २०१६ तमे वर्षे हुआताई बाओक्सिङ्ग् कोषे सम्मिलितः अभवत् तथा च कोषनिवेशविभागस्य उपमहाप्रबन्धकरूपेण, निधिनिवेशविभागस्य महाप्रबन्धकरूपेण च क्रमशः कार्यं कृतवान् सम्प्रति सः कम्पनीयाः महाप्रबन्धकस्य सहायकः अस्ति तथा च समवर्तीरूपेण इक्विटीनिवेशस्य निदेशकः, निधिनिधिस्य (FOF) निवेशविभागस्य महाप्रबन्धकः च अस्ति


एतत् अवगम्यते यत् हुआताई सम्पत्तिप्रबन्धने स्वस्य कार्यकाले शाङ्गशुओहुई हुआताई जीवनबीमायाः निवेशसम्बद्धानां बीमाउत्पादानाम्, बीमासंस्थानां सापेक्षिकप्रतिफलस्य न्यस्तलेखानां, निरपेक्षप्रतिफलस्य न्यस्तलेखानां, पोर्टफोलियोबीमासंपत्तिप्रबन्धनस्य उत्पादानाम्, निगमवार्षिकीयोजनानां च प्रबन्धनं कृतवान्

अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते सः कुलम् ५ निधयः प्रबन्धितवान्, ये सर्वे सक्रिय-इक्विटी-उत्पादाः आसन्, तस्य रोजगारात् समग्रं प्रतिफलं औसतात् उपरि एव आसीत् Huatai Baoxing Ji Nianfeng इत्यस्य उदाहरणरूपेण गृहीत्वा मार्च २०१७ तः अस्य कोषस्य कार्यकालस्य प्रतिफलनं ५८.६% अस्ति, यस्य वार्षिकं प्रतिफलनं ६.४२% अस्ति, यत् समानानां उत्पादानाम् शीर्ष १/४ मध्ये स्थानं प्राप्तवान्

तस्मिन् एव काले हुआताई बाओक्सिङ्ग् फण्ड् इत्यनेन अपि घोषितं यत् झाओ दानः सहायकमहाप्रबन्धकपदे पदोन्नतः अभवत्, तत्सहकालं सः ई-वाणिज्यविभागस्य महाप्रबन्धकरूपेण कार्यं करोति

सार्वजनिकसूचनाः दर्शयति यत् झाओ दानः हार्वेस्ट् कोषस्य चैनलप्रबन्धकः, सहायकचैनलविक्रयप्रबन्धकः, चैनलविक्रयप्रबन्धकः, सीसीबीनिधिस्य वरिष्ठचैनलविक्रयप्रबन्धकः, शेन्झेन्शाखायाः उपमहाप्रबन्धकः, गुआंगझौशाखायाः उपमहाप्रबन्धकः, महाप्रबन्धकः च इति कार्यं कृतवान् अस्ति हुइआन कोष संस्थागत व्यापार विभाग प्रबन्धक एवं शाण्डोंग शाखा के महाप्रबन्धक। २०२४ तमस्य वर्षस्य एप्रिलमासे हुआताई बाओक्सिङ्ग् कोषे सम्मिलितः ।


सार्वजनिकप्रस्तावप्रबन्धनस्य परिमाणं अभिलेखात्मकं उच्चतमं स्तरं प्राप्नोति

आधिकारिकजालस्थलसूचना दर्शयति यत् Huatai Baoxing Fund इत्यस्य स्थापना जुलाई 2016 तमे वर्षे अभवत्।इदं Huatai Insurance Group इत्यनेन आरब्धं नियन्त्रितं च बीमाकोषकम्पनी अस्ति प्रमुखभागधारकस्य Huatai Insurance Group इत्यस्य 85% भागाः सन्ति, शेषं 15% भागं वरिष्ठस्य स्वामित्वे अस्ति प्रबन्धकाः कोरसदस्याः च व्यावसायिकमेरुदण्डस्य इक्विटीप्रोत्साहनं स्टॉकधारकमञ्चेन धारयन्ति। इति

पवनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते हुआताई बाओक्सिङ्ग् इत्यस्य सार्वजनिकसम्पत्त्याः प्रबन्धनपरिमाणं ३९.८१९ अरब युआन् आसीत्, यत् कम्पनीयाः स्थापनायाः अनन्तरं सर्वोच्चस्तरः अस्ति तेषु गैर-वस्तूनाम् परिमाणं ३०.९२९ अरब युआन् अस्ति, यत् उद्योगे शीर्ष १०० मध्ये अस्ति ।

उत्पादसंरचनायाः दृष्ट्या कम्पनीयाः स्थिर-आय-उत्पादानाम् अधिकांशः भागः अस्ति, येषु केवलं बन्धकनिधिः एव प्रायः ७०% भागं धारयति


समग्रतया निगमबन्धननिवेशस्य स्तरः उल्लेखनीयः अस्ति ।

हैटोङ्ग सिक्योरिटीजद्वारा प्रकाशितस्य "निधिकम्पनीनां इक्विटी-नियत-आय-सम्पत्त्याः प्रदर्शन-क्रमाङ्कनस्य" अनुसारम् अस्मिन् वर्षे जून-मासस्य अन्ते हुआताई-बाओक्सिङ्ग-निधिस्य विगतपञ्च-सप्त-वर्षेषु स्थिर-आय-निवेश-प्रदर्शनं 11 तमे चतुर्थे च स्थानं प्राप्तवान् क्रमशः उद्योगः ।

उल्लेखनीयं यत् यतोहि हुआताई बाओक्सिङ्ग् कोषस्य नियन्त्रणभागधारकः हुआताई बीमासमूहः स्वस्य वास्तविकं नियन्त्रकं अण्डा कम्पनी लिमिटेड् इति परिवर्तयति स्म, तस्मात् हुआताई बाओक्सिङ्ग निधिः अपि स्वस्य वास्तविकनियन्त्रके परिवर्तनस्य सामनां कृतवान्

अस्मिन् वर्षे फरवरीमासे एव चीनप्रतिभूतिनियामकआयोगेन वास्तविकनियंत्रकपरिवर्तनार्थं कम्पनीयाः आवेदनस्य प्रतिक्रियाप्रदानार्थं "हुआताई बाओक्सिङ्ग फण्ड मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य वास्तविकनियन्त्रकस्य परिवर्तनस्य प्रतिक्रियामताः" जारीकृताः यदि अन्तिम-अनुरोधः अनुमोदितः भवति तर्हि हुआताई बाओक्सिङ्ग्-निधिः विदेशीय-वित्तपोषित-निधि-कम्पनी भवितुम् अर्हति ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)