समाचारं

रूसीमाध्यमाः : अमेरिकीभाडेसैनिकसमूहस्य संस्थापकः कुर्स्कनगरे दृश्यते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भवार्तानुसारं RIA Novosti इत्यस्य प्रतिवेदनस्य उद्धृत्य १९ अगस्त २०१८.युक्रेनदेशस्य राष्ट्रियजालेन सामाजिकमञ्चे "टेलिग्राम" इत्यत्र घोषितं यत् कीव-राज्ये विस्फोटः जातः, तस्मिन् क्षेत्रे वायुरक्षायाः सायरनः च ध्वनितवान्

प्रतिवेदनानुसारं युक्रेनदेशस्य डिजिटलरूपान्तरणमन्त्रालयस्य ऑनलाइन-नक्शे दर्शयति यत्,१९ दिनाङ्के सायं चेर्निगोव्, सुमी, चेर्कासी, पोल्टावा, खार्किव्, निकोलेव् ओब्लास्ट् इत्यत्र अपि वायुरक्षायाः सायरनाः ध्वनितवन्तः ।

समाचारानुसारं रूसीनागरिकसुविधासु युक्रेनसेनायाः आक्रमणस्य प्रतिकाररूपेण रूसीसेना युक्रेनदेशस्य सैनिकानाम्, भाडेसैनिकानाम्, शस्त्राणां च स्थानेषु, ऊर्जा, सैन्यउद्योगस्य, संचारस्य, सैन्यकमाण्डसुविधानां च स्थानेषु लक्षितप्रहारं निरन्तरं कुर्वती अस्ति .

परन्तु रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः बहुवारं बोधयति यत् रूसीसैनिकाः युक्रेनदेशस्य गृहेषु सामाजिकसंस्थासु च आक्रमणं न करिष्यन्ति इति।

१९ अगस्तदिनाङ्के "रूसीगजेट्" इत्यस्य जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीनिजीसैन्यकम्पनी फ्रंटलाइन् ऑब्जर्वेशन ग्रुप् इत्यनेन रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणे भागं गृहीतवती इति पुष्टिः कृता अस्ति। रूस टुडे टीवी इत्यनेन विदेशीयसामाजिकमञ्चेषु कम्पनीयाः भाडेकर्तृणां छायाचित्रं ज्ञात्वा तेषां विषये सूचना दत्ता ।

प्रतिवेदनानुसारं फ्रंटलाइन अवलोकनसमूहेन उच्चगतिशीलतायुक्तस्य बहुउद्देश्यचक्रयुक्तस्य वाहनस्य पुरतः पोजं दत्तवन्तः त्रयः सैन्यकर्मचारिणः इति फोटो ऑनलाइन स्थापितः। निजीसैन्यकम्पन्योः संस्थापकः तस्मिन् छायाचित्रस्य केन्द्रे तिष्ठति, भौगोलिकं स्थानं च कुर्स्क-राज्यम् अस्ति ।

पूर्वं रूसीसेना कुर्स्क्-प्रान्ते १५ भाडेकाः गृहीताः इति सूचना आसीत् । स्थानीयनिवासिनः अपि बहुवारं विदेशीयसैनिकानाम् साक्षात्कारं कृतवन्तः इति पुष्टिं कृतवन्तः। रूसस्य उपग्रहसमाचारसंस्थायाः १९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् “अमेरिकादेशस्य प्रेरणा न स्यात् चेत् ज़ेलेन्स्की कुर्स्क-प्रान्तस्य आक्रमणस्य निर्णयं न करिष्यति स्म” इति


अगस्तमासस्य १६ दिनाङ्के सुमीक्षेत्रे युक्रेनदेशस्य सैनिकाः समागताः (चित्रं ब्रिटिशमाध्यमेभ्यः) ।

सीसीटीवी चाइनीज इन्टरनेशनल् इत्यस्य समाचारानुसारं १९ अगस्तदिनाङ्के स्थानीयसमयेरूसस्य विदेशमन्त्री लावरोवः अखिलरूसीराज्यदूरदर्शनप्रसारणकम्पनीयाः साक्षात्कारे रूस-युक्रेन-वार्तालापस्य विषये चर्चां कृतवान् ।लाव्रोवः अवदत् यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्पष्टं कृतवान् यत् युक्रेनदेशेन कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा आक्रमणमपि कृत्वा,न कोऽपि वार्तालापः सम्भवति।लावरोवः अवदत् यत् राष्ट्रपतिः पुटिन् अपि अतीव महत्त्वपूर्णं वस्तु अवदत् अर्थात् "वयं पश्चात् एतस्याः स्थितिः अवश्यमेव मूल्याङ्कनं करिष्यामः" इति ।

लावरोवः अद्यतन-अफवाः अङ्गीकृतवान्, यथा रूस-देशः कतार-देशस्य मध्यस्थतायाः सह ऊर्जा-सुविधानां वार्तायां युक्रेन-देशेन गुप्तरूपेण सम्पर्कं कृतवान्, तथा च तुर्की-देशः खाद्यसुरक्षाक्षेत्रे कथञ्चित् मध्यस्थतां कर्तुं प्रयतते इति योजनां करोति, परन्तु केवलं यदि कृष्णसागरे नौकायानस्य स्वतन्त्रतां सुनिश्चितं करोति इति .

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १९ तमे स्थानीयसमये युद्धस्य स्थितिसूचना प्रकाशिता यत् विगत २४ घण्टेषु रूसीवायुरक्षासेनाभिः ४९ ड्रोन्-यानानि पातयित्वा डोनेट्स्क-क्षेत्रे एकस्य बस्तीयाः, रेलस्थानकस्य च नियन्त्रणं कृतम् . तदतिरिक्तं रूसीसेना कुर्स्क्-दिशि युक्रेन-देशस्य आक्रमणं निरन्तरं प्रतिकारयति स्म, यत्र ४ टङ्क-सहिताः कुलम् २७ बखरी-वाहनानि नष्टानि अभवन्

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धस्य स्थितिसूचनाः प्रकाशिताः यत् गतदिने युक्रेनदेशस्य सेना यत्र रूसीसैनिकाः केन्द्रीकृताः आसन्, वायुरक्षासुविधासु च १७ आक्रमणानि कृतवती, येन ५ रूसीटङ्काः, ५७ च नष्टाः अभवन् ड्रोन् इत्यादीनि उपकरणानि।

दैनिक आर्थिकवार्तानां कृते व्यापकसन्दर्भवार्ताः, CCTV Chinese International, CCTV News

अग्रे पठनम्

ब्रिटिश रक्षासचिवः : रूससहितं युक्रेनदेशे ब्रिटिशशस्त्राणां प्रयोगे "गर्वितः"

गतसप्ताहे रूसस्य कुर्स्क्-क्षेत्रे रणनीतिकसेतुद्वयं युक्रेन-सैनिकैः आक्रमणं कृतम् । रूसीपक्षस्य अनुसारं युक्रेन-सेना अमेरिकन-"हैमास्"-बहुविध-रॉकेट-प्रक्षेपकस्य उपयोगं कृत्वा आक्रमणं कृतवती । पूर्वं अमेरिकादेशस्य जनवृत्तिः आसीत् यत् युक्रेनदेशेन रूसीमुख्यभूमिं आक्रमयितुं अमेरिकीनिर्मितानां दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य विरोधः करणीयः, यतः तस्य भयम् आसीत् यत् स्थितिः वर्धते इति फ्रांसदेशस्य मीडियानां कथनमस्ति यत् सेतुस्य उपरि आक्रमणं वाशिङ्गटनेन प्रासंगिकप्रतिबन्धान् शिथिलं कृतवान् इति सूचयति वा इति द्रष्टव्यम् अस्ति। युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन कुर्स्क-नगरे युक्रेन-सेनायाः कार्याणि "यथा वयं अपेक्षितवन्तः" इति कथयन् पश्चिमदेशं निरन्तरं आह्वयति स्म यत् युक्रेन-सेनायाः समर्थन-शस्त्राणां उपयोगेन रूस-विरुद्धं दीर्घदूर-प्रहारं कर्तुं अनुमतिः भवतु इति

१६ तमे दिनाङ्के रूसीराज्यस्य ड्यूमा-सदस्यः मिखाइल शेरेमेट् इत्यनेन चेतावनी दत्ता यत् "आक्रमणे पाश्चात्यसैन्यसाधनानाम् उपस्थितिः" इत्यस्य अर्थः अस्ति यत् "विश्वं तृतीयविश्वयुद्धस्य कगारे अस्ति" इति पाश्चात्यमाध्यमेन आविष्कृतं यत् यथा यथा युक्रेनदेशस्य सेना रूसीक्षेत्रं प्रति गच्छति तथा तथा पूर्वीययुक्रेनदेशे अपि रूसीसेना प्रगतिम् अकरोत् ।



पूर्वं युक्रेनसेनाद्वारा विमोचितस्य सेतुबमविस्फोटस्य भिडियोस्य स्क्रीनशॉट्

"हैमास्" रॉकेट-प्रक्षेपकः यत् अमेरिका-देशः युक्रेन-देशं साहाय्यं कृतवान्?

रूसी इन्टरफैक्स समाचारसंस्थायाः अनुसारं १६ तमे स्थानीयसमये रूसीविदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशस्य सेना पाश्चात्त्यशस्त्राणां उपयोगेन कुर्स्क्-प्रान्तस्य ग्लुश्कोव्स्की-मण्डले सेइम्-नद्याः उपरि सेतुं विस्फोटितवान् रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् दिने सामाजिकमाध्यमेषु लिखितवान् यत् "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, अधिकतया अमेरिकनस्य 'हैमास' रॉकेटप्रक्षेपकेन। सेतुः पूर्णतया एतेषां कृते सर्वे उत्तरदायी अमानवीयाः आसन् कार्याणि भृशं दण्डं प्राप्नुयुः” इति ।

ब्रिटिश "स्वतन्त्र" इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षे रसद-गोलाबारूद-आपूर्तिं कार्यान्वितुं रूसीसेनायाः कृते एषः सेतुः महत्त्वपूर्णेषु मार्गेषु अन्यतमः अस्ति ब्रिटेनस्य स्काई टीवी इत्यनेन उक्तं यत् एषः सेतुः कुर्स्क्-नगरस्य क्षेत्राणि अद्यापि रूस-देशेन नियन्त्रित-क्षेत्राणि, येषु क्षेत्रेषु युक्रेन-देशेन प्रगतिम् अकरोत्, तान् च सम्बध्दयति। रेडियो फ्रांस् इन्टरनेशनल् विश्लेषकानाम् उद्धृत्य उक्तवान् यत् सेतुस्य बमप्रहारेन युक्रेनदेशः पश्चिमरूसदेशे युद्धं निरन्तरं कर्तुं प्रयतते इति ज्ञातम्। मास्को-नगरस्य रसद-व्यवस्थां बाधित्वा युक्रेन-देशः दीर्घकालीन-अभियानस्य सज्जतां कर्तुं शक्नोति यस्य उद्देश्यं क्षेत्रे स्वस्थानं सुदृढं कर्तुं सम्भाव्यतया च विस्तारयितुं शक्नोति

रूसस्य "मास्को कोम्सोमोलेट्स्" इत्यस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेना पुनः "हैमास्" रॉकेट-प्रक्षेपकानाम् उपयोगेन शेम्-नद्याः एकस्य सेतुस्य उपरि आक्रमणं कृतवती रूसीसैन्यसम्वादकैः प्रकाशितेषु छायाचित्रेषु आक्रमणानन्तरं सेतुषु विशालः छिद्रः दृश्यते । समाचारानुसारं स्थानीयनिवासिनः निष्कासयितुं एषः सेतुः वैकल्पिकमार्गः अस्ति, यतः ग्लुश्कोव्स्की-मण्डले केवलम् एकः सेतुः एव अवशिष्टः अस्ति ।

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन युक्रेनदेशस्य सेनायाः १८ दिनाङ्के सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत् सः कुर्स्कक्षेत्रे एकं सेतुं नष्टवान् यत् "कुर्स्क्-नगरस्य दिशि अन्यः सेतुः अदृश्यः अस्ति" इति समाचारानुसारं युक्रेनसेनायाः एतत् कदमः रूसीसेनायाः युद्धकार्यक्रमेषु, आपूर्तिरेखासु च बाधितुं प्रयत्नः आसीत् ।

रूसी Avia.pro इति जालपुटेन विश्लेषणेन उक्तं यत् यद्यपि सेतुः पूर्णतया न नष्टः तथापि परिवहनार्थं तस्य उपयोगस्य सम्भावना वस्तुतः शून्यं यावत् न्यूनीकृता अस्ति। युक्रेन-सेना अस्मिन् क्षेत्रे भारी-उपकरणानाम् परिवहनस्य सम्भावनां पूर्णतया कटयितुं लक्षित-कार्याणि कुर्वती अस्ति । एतेन पदेन रूसीसैनिकानाम् पुनः आपूर्तिः, निवासिनः निष्कासनं च अधिकं कठिनं भवितुम् अर्हति । इदानीं क्षेत्रे अवशिष्टः सेतुः विशेषचिन्ताजनकः अस्ति, आगामिषु घण्टेषु युक्रेन-देशस्य आक्रमणस्य अग्रिमः लक्ष्यः भवितुम् अर्हति

ब्रिटेनस्य रक्षासचिवः कथयति यत् युक्रेनदेशे ब्रिटिशशस्त्राणां प्रयोगं कृत्वा सः "गर्वितः" अस्ति

रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन उक्तं यत् युक्रेन-सेना रूसदेशे सेतुम् विस्फोटयितुं "हैमास्" रॉकेट-प्रक्षेपकानाम् उपयोगं कृतवती यत् वाशिङ्गटनेन युक्रेन-सेनायाः अमेरिका-निर्मित-शस्त्राणां उपयोगे प्रतिबन्धाः शिथिलाः कृताः वा, तथापि पर्यवेक्षकाः अद्यापि परिस्थितौ अधिकविकासानां प्रतीक्षां कुर्वन्ति .

ज़ेलेन्स्की इत्यनेन रूसदेशे लक्ष्यं प्रहारार्थं अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाली (ATACMS) तथा ब्रिटिश-तूफान-छाया-क्षेपणास्त्रस्य उपयोगाय पश्चिमेभ्यः बहुवारं अनुमतिः प्राप्ता, परन्तु प्रत्येकं समये सः अङ्गीकृतः १७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने स्वस्य भाषणे ज़ेलेन्स्की पुनः एकवारं पाश्चात्य-सहयोगिनां कृते आह्वानं कृतवान् यत् ते युक्रेन-सेनायाः समर्थन-शस्त्राणां उपयोगेन रूस-विरुद्धं दीर्घदूर-प्रहार-क्षमताम् अनुमन्यन्ते अस्माकं सेनायाः अस्मिन् युद्धे सर्वाधिकं महत्त्वपूर्णाः सन्ति।" अत्यन्तं रणनीतिकप्रश्नानां उत्तराणि”।

ब्रिटिश-रक्षा-सचिवः जॉन् हीली देशस्य सन्डे एक्स्प्रेस्-पत्रिकायाः ​​साक्षात्कारे दावान् अकरोत् यत् यूके-देशः "युक्रेन-देशे ब्रिटिश-शस्त्राणां प्रयोगे गर्वितः भवितुम् अर्हति" - रूस-देशे अपि सः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुसारं युक्रेनदेशस्य आत्मरक्षायाः स्पष्टः अधिकारः अस्ति तथा च "यावत् सः अन्तर्राष्ट्रीय-कानूनस्य पालनम् करोति तावत् रूस-देशे कार्यं कर्तुं न निराकरोति" इति ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं आगामिषु कतिपयेषु सप्ताहेषु हीली युक्रेन-रक्षा-समन्वय-समूहस्य नूतन-समागमे भागं गृह्णीयात्, यत्र सः यूरोपीय-सहयोगिभ्यः आग्रहं करिष्यति यत् ते युक्रेन-देशाय अधिकानि उपकरणानि प्रदास्यन्तु, कीव-देशाय च एतस्य उपकरणस्य उपयोगाय अधिका अनुमतिं दास्यन्ति | रूसदेशे मुक्तम्।


चित्रे जॉन् हीली (सञ्चिकाचित्रम्) अस्ति ।

ब्रिटिश स्काई टीवी इत्यनेन उक्तं यत् युक्रेनदेशस्य प्रमुखसैन्यसहायकदेशेषु यूनाइटेड् किङ्ग्डम् अन्यतमः अस्ति । टाइम्स् इति वृत्तपत्रे उक्तं यत् यद्यपि यूके-देशः युक्रेन-सेनायाः रूस-क्षेत्रे टङ्क-आदि-शस्त्राणां प्रयोगं कर्तुं अनुमतिं ददाति तथापि क्षेपणास्त्र-प्रतिबन्धाः अद्यापि विद्यन्ते

समाचारानुसारं अमेरिकीसर्वकारः ब्रिटेनदेशं कीव-देशे रूसदेशे स्टॉर्म-शैडो-क्षेपणास्त्र-प्रयोगस्य अनुमतिं दातुं निवारयति इति दृश्यते । ब्रिटिशसर्वकारस्य सूत्रेण उक्तं यत् ब्रिटेनदेशः मासाधिकं यावत् अमेरिकी-अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति। प्रतिवेदने उक्तं यत् यद्यपि ब्रिटेनदेशः युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य स्वतन्त्रतां दास्यति इति आशास्ति तथापि एतदर्थं अमेरिका, फ्रान्स्, तृतीयः अप्रकटितः नाटोदेशः च इत्यादीनां मित्रराष्ट्रानां सहमतिः आवश्यकी भविष्यति।

रूसीसैनिकाः युक्रेनदेशस्य परिवहनकेन्द्रस्य समीपं गच्छन्ति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् यद्यपि युक्रेन-सेनायाः रूस-देशे आक्रमणेन कीव-नगरस्य मनोबलं "वर्धितम्" तथापि पूर्वीय-युक्रेन-देशे बृहत्तर-परिमाणे युद्धे तस्य प्रभावः अल्पः इति भासते ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् रूसीसेना पोक्रोव्स्क्, टोलेत्स्क्-नगरयोः समीपे युक्रेन-देशस्य स्थानेषु "दर्जनशः आक्रमणानि" कृतवती ।

रायटर्-पत्रिकायाः ​​अनुसारं युक्रेन-देशेन उक्तं यत् ते १८ दिनाङ्के प्रातःकाले कीव-नगरे रूसस्य क्षेपणास्त्र-आक्रमणं विफलं कृतवन्तः । "अगस्तमासे कीव-नगरे एषः तृतीयः बैलिस्टिक-क्षेपणास्त्र-आक्रमणः अस्ति, प्रत्येकस्य आक्रमणस्य मध्ये स्पष्टतया ६ दिवसाः अन्तरालः अस्ति।" युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना ८ रूसी आक्रमणड्रोन्, रात्रौ प्रक्षेपितानां ८ क्षेपणास्त्रेषु ५ च नष्टवती। कीवस्य राज्यपालः रुस्लान् क्राव्चेन्को इत्यनेन विज्ञप्तौ उक्तं यत्, पतनेन मलिनतायाः कारणेन द्वौ निजीगृहौ नष्टौ, अन्ये १६ गृहाणि च क्षतिग्रस्ताः।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं रूसीसैन्येन १८ तमे दिनाङ्के उक्तं यत् तस्य सैनिकाः पूर्वीययुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य केन्द्रनगरात् प्रायः १५ किलोमीटर् दूरे अन्यं ग्रामं गृहीतवन्तः समाचारानुसारं पोक्रोव्स्क्-नगरं रूसीसेनायाः लक्ष्यं बहुकालात् अस्ति

"कुर्स्क-प्रान्तस्य उपरि युक्रेनस्य आक्रमणेन कीव-देशस्य मित्रराष्ट्रेषु असहमतिः रोपयितुं शक्नोति" इति ब्लूमबर्ग्-न्यूज-पत्रिकायाः ​​स्रोतांसि उद्धृत्य उक्तं यत्, केचन नाटो-सहयोगिनः "चिन्ताः प्रकटितवन्तः" इति । पश्चिमस्य मतं यत् युक्रेनदेशेन आक्रमणं कर्तुं "दुष्टसमयः" चितः । तदतिरिक्तं युक्रेनदेशस्य एतत् पदं स्वीकृत्य किं प्रयोजनम् इति विषये अद्यापि बहवः जनाः अस्पष्टाः सन्ति । एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं जर्मनी-संसदस्य एकेन स्रोतेन उक्तं यत् युक्रेन-देशाय द्वितीयं बृहत्तमं दानं जर्मनी-देशः २०२५ तमे वर्षे कीव-देशाय सैन्यसाहाय्यस्य आर्धं न्यूनीकरणं कर्तुं योजनां करोति