समाचारं

इजरायलस्य सैन्यदलस्य एकः अधिकारी इजरायलस्य युद्धविमानेन आकस्मिकतया बमप्रहारं प्राप्य मृतः।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस इत्यस्य अनुसारं टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​उद्धृत्य अगस्तमासस्य १९ दिनाङ्के इजरायलस्य एकः पैराट्रूपर् लेफ्टिनेंटः आकस्मिकतया घरेलुयुद्धविमानेन बमप्रहारं कृत्वा मृतः।


प्रतिवेदनस्य स्क्रीनशॉट् (स्रोतः चीन न्यूज नेटवर्क्)

समाचारानुसारं मृतस्य अधिकारीणः नाम २१ वर्षीयः शहर बेन् नूनः इजरायल-पैराट्रूपर्-ब्रिगेड्-इत्यस्य टोही-एकके कम्पनी-सेनापतिः च आसीत् गाजा-देशस्य प्रमुखनगरे खान-यूनिस्-नगरे एषा घटना अभवत् तस्मिन् प्रातः प्रायः ६:३० वादने इजरायल्-देशस्य एफ-१५-युद्धविमानेन द्वौ क्षेपणास्त्रौ प्रक्षेपितौ, तेषु एकः तान्त्रिकसमस्यायाः कारणेन विचलितः भूत्वा प्रायः ३०० क्षेपणास्त्रं प्रहारितवान् लक्ष्यात् मीटर् दूरे , यस्य परिणामेण भवने स्थितानां इजरायल-पैराट्रूपिणां क्षतिः अभवत् ।

इजरायलस्य पूर्वसैन्यकार्यक्रमेषु "मैत्रीबलानाम् आकस्मिकक्षतिः" इति अनेकाः घटनाः अभवन् इति संवाददाता अवलोकितवान् ।

२०२४ तमस्य वर्षस्य मे-मासस्य १६ दिनाङ्के इजरायल-रक्षा-सेनायाः घोषणा अभवत् यत् उत्तर-गाजा-पट्टिकायां जेबलिया-नगरे १५ दिनाङ्के गम्भीरः मैत्रीपूर्णः अग्नि-घटना अभवत्, यस्य परिणामेण ५ इजरायल-सैनिकाः मृताः, अन्ये ७ जनाः च घातिताः, येषु ३ गम्भीररूपेण घातिताः . एते सर्वे सैनिकाः पैराशूट्-ब्रिगेड्-इत्यस्य २०२ तमे बटालियन्-मध्ये कार्यं कुर्वन्ति ।

इजरायल-रक्षा-सेनायाः प्रारम्भिक-अनुसन्धानस्य अनुसारं जेबलिया-शिबिरे पैराट्रूपर्-सैनिकैः सह कार्यं कुर्वन्त्याः टङ्कः १५ दिनाङ्के प्रायः १९:०० वादने यत्र सैनिकाः समागताः आसन् तस्मिन् भवने द्वौ गोलाकारौ प्रहारितवान् भवनस्य खिडक्याः माध्यमेन टङ्कसैनिकाः बन्दुकस्य पिपासाम् अवलोक्य शत्रुशस्त्रम् इति मत्वा द्वौ गोलाकारौ प्रहारितवन्तः ।


इजरायलस्य टङ्काः (स्रोतः चीनयुवासंजालम्)

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के गाजा-पट्टिकायां इजरायल-टङ्केन शङ्कितं लक्ष्यं ज्ञात्वा गोलीकाण्डः कृतः, यः पतित्वा इजरायल-सेनायाः ट्रके स्थापितान् विस्फोटकान् प्रज्वलितवान् यदा विस्फोटः अभवत् तदा इजरायल्-देशस्य अभियंतानां दलं सुरङ्गस्य अन्तः एव आसीत् । अस्मिन् विस्फोटे अष्टौ इजरायलसैनिकाः अपि घातिताः, तेषु केचन गम्भीररूपेण घातिताः ।

२०२३ तमस्य वर्षस्य अन्ते आँकडानि उक्तं यत् गाजा-पट्ट्यां मृतानां इजरायल-सैनिकानाम् मध्ये २० जनाः "मैत्रीपूर्ण-अग्नि-आदि-दुर्घटनाभिः" मृताः, येषु १३ सैनिकाः मैत्रीपूर्ण-वायु-प्रहारैः, गोलाबारी-गोलीकाण्डैः, अन्यैः आकस्मिक-आक्रमणैः च मृताः मित्रवतः आवारा गोलिकाभिः मृतः, आकस्मिकवह्निना द्वौ सैनिकौ मृतौ, कवचयुक्तयानस्य उपरि धावनेन द्वौ सैनिकौ मृतौ, इजरायलसेनाया: जानीतेव विस्फोटितानां विस्फोटकानाम् शरापेनेल् इत्यनेन द्वौ सैनिकौ मृतौ

जिमु न्यूज इत्यत्र चीन न्यूज सर्विस, सीसीटीवी न्यूज, ग्लोबल टाइम्स् इत्यादीनां संयोजनं कृतम् अस्ति

(स्रोतः जिमु न्यूज)