समाचारं

डालियान् बीच रेस्क्यू ब्रदरः तत्कालं उद्धारितस्य व्यक्तिस्य प्रमाणं अन्विष्यति: सः स्वस्य शौर्यं घोषयितुम् इच्छति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तस्य अपराह्णे जनान् उद्धारयन् डालियान् इत्यस्य बृहद्भ्राता लियू झोङ्गपेङ्ग् इत्यनेन सामाजिकमञ्चेषु उद्धारितस्य व्यक्तिस्य अन्वेषणस्य विडियो स्थापितः सः अवदत् यत् अधुना डालियान् जनसुरक्षाब्यूरो मम वीरतापुरस्कारं दातुं आवेदनं करोति। मम इदानीं उद्धारितः व्यक्तिः प्रमाणपत्रं दातुं आवश्यकः। वस्तुतः मया आरम्भे वीरतापुरस्काराय आवेदनं कर्तुं योजना नासीत्, परन्तु अधुना मया एतत् उपाधिं प्राप्तुं आवश्यकता अस्ति अहं यशः न अन्विष्यामि, लाभं च न अन्विष्यामि। अहम् अधुना अवगच्छामि यत् एतत् उपाधिं मम कन्यायाः विद्यालये भविष्ये च सहायकं भविष्यति। अतः मया इदानीं उत्थाय मम पुत्रीयाः कृते अस्य सम्मानस्य कृते युद्धं कर्तव्यम् आशासे यत् उद्धारितः व्यक्तिः तत् दृष्ट्वा मया सह सम्पर्कं करिष्यति, अथवा शाहेकोउ-मण्डले, डालियान्-नगरस्य पुलिस-अधिकारिणः झेङ्ग-इत्यनेन सह सम्पर्कं करिष्यति |.


जनान् उद्धारितवान् डालियान् इत्यस्य बृहद्भ्राता लियू झोङ्गपेङ्ग् इत्यनेन उद्धारितानां अन्वेषणार्थं तत्कालं विडियो स्थापितः स्रोतः : लियू झोङ्गपेङ्गस्य डौयिन् खाता

उत्खननचालकः एकं संगीतसङ्गीतं द्रष्टुं डालियान्-नगरं गत्वा समुद्रतटे विपत्तौ पितरं पुत्रं च उद्धारितवान्

३६ वर्षीयः लियू झोङ्गपेङ्गः उत्खननचालकः अस्ति तस्य गृहनगरं हेइलोङ्गजियाङ्ग-नगरे अस्ति, सः १७ वर्षाणि यावत् शेन्याङ्ग-नगरे निवसति ।

लियू झोङ्गपेङ्ग् इत्यनेन उक्तं यत् सः रेन् ज़ियान्की इत्यस्य प्रशंसकः अस्ति । अगस्तमासस्य १० दिनाङ्के सः स्वपत्न्याः पुत्रीं च शेन्याङ्गतः डालियान्-नगरं नीत्वा रेन् ज़ियान्की इत्यस्य संगीतसङ्गीतं द्रष्टुं गतः । यतः अद्यापि प्रातःकाले एव आसीत्, १० दिनाङ्के अपराह्णे त्रयाणां परिवारः डालियान् जिनशीटन-हैप्पी कोस्ट्-नगरं गतः । समुद्रतटे पितुः पुत्री च अनुसृत्य क्रीडन्तौ इति हृदयस्पर्शी दृश्यं रिकार्ड् कर्तुं इच्छया पत्नी स्वस्य मोबाईल-फोनम् बहिः कृतवती परन्तु यदा एव ते आनन्दे निमग्नाः आसन् तदा एव आकस्मिकः संकटः शान्तिं भङ्गं कृतवान्


लियू झोङ्गपेङ्गः पितरं पुत्रं च सफलतया तटं प्रति आकर्षितवान् (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

तस्मिन् समये अदूरात् सहसा साहाय्यस्य आक्रोशः आगतः, साहाय्यस्य आह्वानस्य अनुसरणं कृत्वा समुद्रे एकं पितरं पुत्रं च संघर्षं कुर्वन्तौ दृष्टवान् । स्थितिः गम्भीरा आसीत्, अतः अधिकं विचारस्य स्थानं नासीत् । "तदा साहाय्यार्थं आह्वयति इति स्वरं अद्यापि विस्मर्तुं न शक्नोमि। अहं वास्तवतः किमपि न चिन्तितवान्, केवलं चिन्तितवान् यत् मया जनान् उद्धारयितव्यम् इति।

लियू झोङ्गपेङ्ग् इत्यनेन उक्तं यत् तस्मिन् समये ज्वारः गृह्णाति स्म, तरङ्गाः १ मीटर् अधिकं ऊर्ध्वं भवितुम् अर्हन्ति इति । सः तरङ्गानाम् विरुद्धं समुद्रं गतः यतः तरङ्गाः एतावन्तः विशालाः आसन्, तस्मात् लियू झोङ्गपेङ्गः प्रायः अनेकवारं तटं प्रति धक्कायितवान् । सः दन्तं संकुचितवान्, एकनिमेषाधिकं यावत् लियू झोङ्गपेङ्गः पितरं पुत्रं च सफलतया तटं प्रति आकर्षितवान् ।

जनानां उद्धारस्य विडियो वायरल् भवति, रेन् क्षियान्की तस्मै धन्यवादं ददाति, तस्मै उपहारं दातुम् इच्छति च

पत्नी मूलतः पितुः पुत्री च समुद्रस्य अनुसरणं कुर्वतः हृदयस्पर्शी दृश्यं अभिलेखितवती, परन्तु तस्य स्थाने स्वपतिना लियू झोङ्गपेङ्गस्य जनानां उद्धारस्य सम्पूर्णप्रक्रियायाः अभिलेखनं कृतवती लियू झोङ्गपेङ्ग् इत्यनेन जनानां रक्षणस्य विडियो शीघ्रमेव लोकप्रियः अभवत्, नेटिजनानां च अनेके लाइक् आकृष्टाः ।

जनानां उद्धारस्य कार्यस्य विषये वदन् लियू झोङ्गपेङ्गः अवदत् यत् "यदि भवान् तस्मै धन्यवादं दातुम् इच्छति तर्हि केवलं रेन् ज़ियान्की इत्यस्य धन्यवादं ददातु यतः सः रेन् ज़ियान्की इत्यस्य संगीतसङ्गीतं द्रष्टुं डालियान् गतः ।

अनेके नेटिजनाः टिप्पणीक्षेत्रे @Ren Xianqi इति लिखितवन्तः यत्, "Ren Xianqi इत्यनेन अस्मिन् समये बृहत्भ्रातुः निःशुल्कं टिकटं दातव्यम्" तथा च "आशासे Ren Xianqi इत्ययं एतत् विडियो द्रष्टुं शक्नोति" इति।



Ren Xianqi इत्यस्य प्रतिक्रिया (वीडियो स्क्रीनशॉट्)

लियू झोङ्गपेङ्ग् इत्यनेन यत् अपेक्षितं तत् अस्ति यत् अगस्तमासस्य १४ दिनाङ्के प्रातःकाले रेन् ज़ियान्की इत्यनेन वास्तवतः प्रतिक्रिया दत्ता यत् सः सामाजिकमञ्चेषु पोस्ट् कृत्वा प्रतिक्रियाम् अददात् यत् "डालियन्-नगरस्य समुद्रतटे जनान् उद्धारितवान् तस्य भ्रातुः धन्यवादः! कृपया मम कर्मचारिभिः सह सम्पर्कं कुर्वन्तु, अहम्।" भवतः कृते उपहाराः सन्ति।

लियू झोङ्गपेङ्गः अपि भिडियोस्य अधः उत्तरं दत्तवान् यत् "अन्येषां साहाय्यं कृत्वा भवन्तं यथार्थतया सुखी कर्तुं शक्यते। नेटिजनाः वदन्ति यत् उत्तमाः जनाः पुरस्कृताः भवन्ति। एतावता शीघ्रमेव एतत् सत्यं भविष्यति इति मया अपेक्षितं नासीत्! मया चिन्तितम् आसीत् यत् डालियान् स्टेशनं अन्तिमवारं भवतां साक्षात्कारः कृतः, परन्तु मया कदापि अपेक्षितं नासीत् यत् भवन्तः मां संगीतसङ्गीतसमारोहे आमन्त्रितवन्तः अहं अवश्यमेव आगमिष्यामि..."

ततः, रेन् ज़ियान्की सामाजिकमाध्यमेन एकं लघु-वीडियो प्रकाशितवान् यत्, "अधुना एव मम बहु निजीसन्देशाः प्राप्ताः। सर्वे मां धन्यवादं दातुम् इच्छन्ति। भवन्तः किं धन्यवादं ददति? अहं भवन्तं धन्यवादं दातुम् इच्छामि, भवतः दयालुतायाः साहसस्य च कृते धन्यवादः।" " रेन् ज़ियान्की स्वस्वरे अवदत् अहं नेटिजनानाम् अपि च स्वस्य धन्यवादं निश्छलतया लियू झोङ्गपेङ्ग् इत्यस्मै प्रेषयामि, अपि च समुद्रतटे जले क्रीडन्ते सति सर्वेभ्यः सुरक्षायाः विषये ध्यानं दातुं अपि आह्वयामि। कैमरे मार्गेण रेन् क्षियान्की पुनः आमन्त्रणं विस्तारयित्वा अधिकं गम्भीरतापूर्वकं धन्यवादं दत्तवान्, "लियू झोङ्गपेङ्गमहोदय, आशासे यत् पुनः भवन्तं मम संगीतसङ्गीतसमारोहे आमन्त्रयितुं अवसरः प्राप्स्यति। धन्यवादः लियू झोङ्गपेङ्गः! धन्यवादः!

जिमु न्यूजः लियू झोङ्गपेङ्गस्य डौयिन् खातं, लिओशेन् इवनिङ्ग न्यूज्, बीजिंग न्यूज् च एकीकृत्य स्थापयति ।