समाचारं

फुटबॉलक्रीडायां भ्रष्टाचारविरोधिविषये नूतना प्रगतिः अस्ति : हुआङ्ग सोङ्ग्, गु जियान्मिङ्ग् च एकस्मिन् एव दिने दण्डं प्राप्तवन्तौ

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : हुआङ्ग सोङ्गः गु जियानमिङ्ग् च, एकस्मिन् एव दिने दण्डितः)

कालः फुटबॉलसङ्घस्य पूर्वउपाध्यक्षः ली युयी, वुहानफुटबॉलसङ्घस्य पूर्वकार्यकारी उपाध्यक्षः महासचिवः च फू क्षियाङ्गः च प्रत्येकं ११ वर्षाणां कारावासस्य दण्डं प्राप्तवन्तः ततः परं युद्धे नूतना प्रगतिः अभवत् फुटबॉलक्रीडायां भ्रष्टाचारस्य विरुद्धं।

२० अगस्तस्य प्रातःकाले चीनीयपदकक्रीडासङ्घस्य प्रतियोगिताविभागस्य पूर्वनिदेशकस्य हुआङ्गसोङ्गस्य प्रकरणं, चेङ्गडुफुटबॉलसङ्घस्य पूर्वाध्यक्षस्य महासचिवस्य च पूर्वसदस्यस्य च गु जियानमिङ्गस्य घूसप्रकरणं च चीनी फुटबॉलसङ्घस्य कार्यकारिणीसमित्याः, तस्मिन् एव दिने उच्चारिताः आसन् .

चित्रे हुआङ्ग सोङ्गस्य सूचना दृश्यते सः चीनीयपदकक्रीडासङ्घस्य प्रतियोगिताविभागस्य पूर्वनिदेशकः आसीत् ।

हुबेई-प्रान्तस्य सोङ्गजी-नगरस्य जनन्यायालयस्य अनुसारं प्रतिवादी हुआङ्ग-सोङ्ग-इत्यस्य घूस-ग्रहणस्य कारणेन सप्तवर्षस्य कारावासस्य दण्डः दत्तः, घूस-स्वीकारात् प्राप्ता सम्पत्तिः कानूनानुसारं पुनः प्राप्ता, राज्याय च समर्पिता कोषः ।

२०२३ तमस्य वर्षस्य मार्चमासस्य २४ दिनाङ्के हुआङ्ग् सोङ्ग् इत्यस्य अन्वेषणं कृतम् । अस्मिन् वर्षे मार्चमासस्य २८ दिनाङ्के तस्य घूसप्रकरणस्य न्यायालये श्रवणं जातम् ।

चित्रे ६ वर्षाणां कारावासस्य दण्डः प्राप्तस्य गु जियान्मिङ्ग् इत्यस्य सूचनानक्शा दृश्यते

हुबेई-प्रान्तस्य टोङ्गचेङ्ग-मण्डलस्य जनन्यायालयस्य अनुसारं प्रतिवादी गु जियान्मिङ्ग् इत्यस्य भ्रष्टाचारस्य कारणेन वर्षत्रयस्य षड्मासस्य च कारावासस्य दण्डः दत्तः, तस्य स्वीकारस्य कारणेन द्विवर्षषड्मासानां कारावासस्य दण्डः च दत्तः घूसः । तस्य भ्रष्टाचारलाभाः कानूनानुसारं पुनः प्राप्ताः, पृथक् पृथक् तस्मै प्रत्यागताः च पीडितः एककः कानूनानुसारं घूसात् प्राप्तं सम्पत्तिं पुनः प्राप्य राज्यकोषाय समर्पयिष्यति।