समाचारं

५ मासस्य शिशवः पूरकभोजनं योजयितुं शक्नुवन्ति वा ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कार सर्वेभ्यः, अहं भवतः सुहृद् Xiao Fuzi अस्मि अद्य Xiao Fuzi भवद्भिः सह एकस्य अत्यन्तं महत्त्वपूर्णस्य विषये वार्तालापं कर्तुम् इच्छति - शिशवः कदा पूरकभोजनं योजयितुं आरभुं शक्नुवन्ति? उपलब्धाः सन्ति?विकल्पानां विषये किम्?पूरकभोजनं योजयित्वा किं विषये ध्यानं दातव्यम्?

भवतः शिशुः कदा पूरक आहारस्य परिचयं आरभुं शक्नोति ?

सामान्यतया वैद्याः ६ मासस्य परितः शिशुभ्यः पूरकभोजनस्य परिचयं आरभ्यत इति अनुशंसन्ति । यतो हि अस्मिन् स्तरे भवतः शिशुस्य पाचनतन्त्रं अधिकं परिपक्वं भवति, स्तनस्य दुग्धं वा सूत्रं वा विहाय अन्यान् आहारान् उत्तमरीत्या संसाधितुं शक्नोति । परन्तु प्रत्येकस्य शिशुस्य विकासः भिन्नः भवति ।

५ मासस्य शिशुः पूरकभोजनं ग्रहीतुं शक्नोति वा ?

अधिकांशशिशुनां कृते ठोसभोजनस्य आरम्भात् पूर्वं ६ मासपर्यन्तं प्रतीक्षितुं सर्वोत्तमम् । यदि भवतः शिशुः ५ मासस्य समीपे पूरकभोजनेषु रुचिं दर्शयितुं आरभते तर्हि प्रथमं बालरोगचिकित्सकस्य परामर्शं ग्रहीतुं शक्यते । भवतः शिशुस्य विशिष्टस्थितेः आधारेण वैद्यः अनुशंसां कर्तुं शक्नोति।