समाचारं

"गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया म्यूजियम मैप" - प्राचीन आधुनिककालस्य सांस्कृतिकयात्रा, बालकैः सह यात्रायाः उत्तमः सहचरः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरस्य आत्मायाः अन्वेषणं प्रायः तस्य गहनसांस्कृतिकविरासतां आरभ्यते, संग्रहालयाः च कालस्य अस्याः यात्रायाः सर्वोत्तमः आरम्भबिन्दुः भवन्ति । "गुआंगडोंग-हाङ्गकाङ्ग-मकाओ ग्रेटर खाड़ीक्षेत्रस्य संग्रहालयनक्शा" गुआंगडोङ्ग-सांस्कृतिक-अवशेषसङ्ग्रहालय-समाजेन तथा सन यात-सेन्-विश्वविद्यालयस्य ऐतिहासिक-नृविज्ञान-संशोधनकेन्द्रेण संयुक्तरूपेण संकलितः आसीत् तथा च ग्वाङ्गडोङ्ग-जनप्रकाशनगृहेन प्रथमसङ्ग्रहालयभ्रमणरूपेण प्रकाशितः guide in the region, it is not only a map, but also इदं एकं कुञ्जी अस्ति यत् अस्मान् प्राचीन-आधुनिक-कालयोः व्याप्तस्य सांस्कृतिक-अन्वेषण-यात्रायाः कृते नेति |.

अस्मिन् पुस्तके गुआङ्गडोङ्ग-प्रान्ते (विशेषतः पर्ल्-नद्याः डेल्टा-देशस्य नवनगराणि) तथा च हाङ्गकाङ्ग-मकाओ-विशेषप्रशासनिकक्षेत्रेषु १०८ संग्रहालयाः विस्तृतरूपेण संग्रहिताः सन्ति , एतत् आधुनिकघटनानां, प्रसिद्धानां आख्यानानां, वास्तुशैल्याः, कलानिधिः अन्ये च आयामाः प्राचीनकालात् वर्तमानकालपर्यन्तं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य समृद्ध-इतिहासस्य, भव्य-संस्कृतेः च व्यापकरूपेण प्रदर्शयति प्रत्येकस्य संग्रहालयस्य परिचयः विस्तृतः सजीवः च अस्ति, यत्र सटीकपतेः सूचनाः, भ्रमणस्य युक्तयः च सन्ति, येन ज्ञानं, सूचनां, प्रशंसा, व्यावहारिकतां च संयोजयति इति बहुमूल्यं मार्गदर्शकं भवति