समाचारं

शाण्डोङ्ग-नगरस्य "रात्रिः" अधिकं रोमाञ्चकारी भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य मुख्यनगरीयक्षेत्रस्य ईशानभागे एकं स्थानं अस्ति यत् "उच्चगतिरेल्-यानेन रात्रौ मार्केट्-दर्शनं" इति लघु-वीडियो-कारणात् लोकप्रियं जातम्, यस्य नाम हुआन्लियान् १९०४ कमर्शियल इति मार्गं। २०२३ तमस्य वर्षस्य जूनमासे उद्घाटनात् आरभ्य अस्य खण्डस्य अन्तर्जाललोकप्रियता अनिवृत्ता अस्ति, प्रतिदिनं बहुसंख्याकाः नागरिकाः पर्यटकाः च "चेक इन" कर्तुं आकर्षयन्ति

अस्मिन् ग्रीष्मकाले पारम्परिकरात्रिबाजारस्य आतिशबाजीं निर्वाहयन् हुआन्लियान् १९०४ वाणिज्यिकमार्गः सांस्कृतिकसमायोजनस्य नवीनतायाः च मार्गस्य अन्वेषणं कुर्वन् अस्ति, अमूर्तसांस्कृतिकविरासतां प्रदर्शनम् इत्यादीनां तत्त्वानां परिचयं करोति, अद्वितीयं सांस्कृतिकं उपभोगदृश्यं च निर्माति हुआन्लियन १९०४ वाणिज्यिकखण्डस्य प्रभारी व्यक्तिः मा युन्पेङ्गः अवदत् यत् खण्डे प्रत्येकं परिवर्तनं दृश्यनवाचारेण सह सम्बद्धम् अस्ति भविष्ये बहुविधव्यापारस्वरूपं एकीकृत्य अनुभवात्मकं, मनोरञ्जनं, अन्तरक्रियाशीलं, विसर्जनशीलं च उपभोगदृश्यं निर्मितं भविष्यति।

नवीनतायाः भावः जनानां कृते सांस्कृतिकपर्यटनस्य उपभोगे भागं ग्रहीतुं महत्त्वपूर्णः प्रेरणा अस्ति । दृश्यस्थानानां, परिसराणां, सांस्कृतिकसङ्ग्रहालयस्थलानां च कृते प्रेक्षकाणां ताजगीं दातुं प्रत्यक्षतमः उपायः नूतनानां दृश्यानां निर्माणम् अस्ति

अगस्तमासस्य ८ दिनाङ्के शाण्डोङ्ग-प्रान्तीयजनसर्वकारेण नियमितरूपेण नीति-समारोहः आयोजितः । "आधुनिकपर्यटनव्यवस्थायां सुधारं कर्तुं कार्ययोजनां च सशक्तपर्यटनप्रान्तस्य निर्माणं त्वरयितुं च (२०२४-२०२७)" इति व्याख्यां कुर्वन् शाण्डोङ्गप्रान्तस्य संस्कृतिपर्यटनविभागस्य प्रभारी व्यक्तिः परिचयं दत्तवान् यत् शाडोङ्गः जनसमूहस्य विस्तारे केन्द्रीक्रियते इति पर्यटन-उपभोग-व्यवस्था, यत्र पर्यटन-जनसेवा-सुविधासु सुधारः अपि अस्ति

प्राकृतिकपारिस्थितिकीस्थितीनां लाभं गृहीत्वा, दृश्यस्थानं “अतिथिनां आगमनस्य प्रतीक्षां कर्तुं” शक्नोति? जिबो-नगरस्य हुआन्टाई-मण्डलस्य माता-सरोवर-राष्ट्रीय-आर्द्रभूमि-उद्यानं "उपविश्य प्रतीक्षां कर्तुं" न चयनितम् ।

ग्रीष्मकालीनरात्रौ माता-सरोवरस्य पृष्ठभागः शान्तः भवति, पक्षिणां कूजनं, मत्स्यानां जलात् बहिः कूर्दनं च विहाय अन्यः शब्दः नास्ति । सहसा सङ्गीतं वादयितुं आरब्धं, सरसि सुन्दराणि आतिशबाजीः प्रफुल्लितानि च । निकटतया निरीक्षणेन ज्ञायते यत् ते पारम्परिकाः आतिशबाजीः न सन्ति, अपितु "जललोहारः" इति स्थानीयं नवीनं लोकप्रदर्शनम् अस्ति ।