समाचारं

किङ्ग्डाओ महासागरपर्यटनसंयुक्तसञ्चालनकेन्द्रं अद्य आधिकारिकतया उद्घाटितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किङ्ग्डाओ-नगरे समुद्री-पर्यटन-संयुक्त-सञ्चालनस्य स्वस्थ-विकासं प्रवर्धयितुं सुरक्षा-प्रबन्धनस्य, दैनिक-प्रेषणस्य, वित्तीय-निपटनस्य च एक-विराम-कार्यस्य साकारीकरणाय किङ्ग्डाओ-पर्यटन-समूहेन समुद्री-पर्यटन-संयुक्त-सञ्चालन-केन्द्रं स्थापितं, निजी-सह-सञ्चारस्य च सक्रियरूपेण मञ्चं निर्मितम् अस्ति उद्यमाः वणिक् च । २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के किङ्ग्डाओ-महासागरपर्यटनसंयुक्तसञ्चालनकेन्द्रे प्रथमक्रमाङ्कस्य मेङ्ग्यिन्-मार्गे उद्घाटनसमारोहः अभवत् ।

"किङ्ग्डाओ-नगरस्य पर्यटन-गुणवत्ता-सुधारार्थं त्रिवर्षीय-कार्ययोजनायाः" आवश्यकतानां परिनियोजनस्य च अनुरूपं किङ्ग्डाओ-पर्यटनसमूहः एकस्य राज्यस्वामित्वयुक्तस्य उद्यमस्य रूपेण स्वस्य उत्तरदायित्वं निर्वहति, मार्केट्-क्रीडकस्य भूमिकां पूर्णं क्रीडां ददाति, तथा च सशक्ततया... किङ्ग्डाओ-नगरस्य समुद्रीयपर्यटनस्य एकीकरणम् । टर्मिनल्, मार्गाः, टिकटं, निपटनं, परिचालनं च इति पञ्च आयामात् संयुक्तसञ्चालनं एकीकृतप्रबन्धनं च प्राप्तं भवति "पञ्च एकीकरणानां" कार्यान्वयनद्वारा समुद्रीयपर्यटनस्य गुणवत्तायां प्रबन्धने, परिचालनस्तरस्य च व्यापकरूपेण सुधारः भवति अस्मिन् वर्षे आरम्भात् किङ्ग्डाओ-पर्यटनसमूहेन टर्मिनल्-संसाधनानाम् एकीकरणं सक्रियरूपेण कृतम् अस्ति तथा च कतिपयैः निजी-उद्यमैः सह संयुक्त-समुद्री-पर्यटन-सञ्चालन-निकायस्य स्थापना कृता, किङ्ग्डाओ-नगरस्य समुद्री-पर्यटन-बाजारस्य विकेन्द्रीकरणात् एकता-पर्यन्तं परिवर्तनस्य साक्षात्कारः कृतः, समुद्रीयपर्यटनस्य क्रमः च अभवत् महत्त्वपूर्णतया सुधारः कृतः अस्ति। राज्यस्वामित्वयुक्तानां उद्यमानाम् निजीउद्यमानां च गहनसहकार्येन अनुकूलितं संसाधनविनियोगं कुशलं च उपयोगः प्राप्तः, येन पर्यटकानां कृते नौकायानस्य उत्तमः अनुभवः प्राप्तः अधुना यावत् समुद्रीयपर्यटनक्रूजजहाजाः ६०,००० तः अधिकाः यात्राः कृतवन्तः, १७ लक्षतः अधिकाः पर्यटकाः प्राप्तवन्तः, १० कोटियुआन् तः अधिकस्य परिचालनस्य आयं च प्राप्तवन्तः, येन किङ्ग्डाओ-नगरस्य समुद्रीपर्यटन-अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासः प्रभावीरूपेण प्रवर्धितः