समाचारं

टिकटं सेकेण्ड्-मात्रेषु विमोच्यते, स्कैल्पर्-क्रीडकाः तानि प्रत्येकं १६०० युआन्-मूल्येन विक्रयन्ति, प्रतिदिनं निषिद्धनगरस्य ४०,००० टिकटानि कुत्र सन्ति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकाले बहवः पर्यटकाः अवदन् यत् निषिद्धनगरस्य टिकटं प्रतिदिनं मुक्तं भवति, सेकेण्ड्-मात्रेषु अन्तर्धानं च भवति, येन तानि ग्रहीतुं कठिनं भवति अतः, प्रतिदिनं निषिद्धनगरस्य ४०,००० टिकटानि कुत्र गच्छन्ति ?

टिकट आरक्षणं सेकेण्ड् मध्ये उपलब्धम्

स्कैल्पर् इत्यस्य सर्वाधिकं बोलीमूल्यं आधिकारिकजालस्थलस्य २६ गुणाधिकं भवति

संवाददातुः अन्वेषणेन ज्ञातं यत् केचन विदेशीयाः पर्यटकाः स्कैल्पर्-माध्यमेन टिकटं क्रीतवन्तः।

हेनान्-नगरस्य एकः पर्यटकः पत्रकारैः अवदत् यत् - वयं ५ जनानां परिवारः आगमनात् पूर्वं निषिद्धनगरस्य टिकटं प्राप्तुं न शक्तवन्तः यत् अस्मिन् यात्रायां किमपि खेदं न त्यक्तुं बालस्य माता टिकटं क्रीतवन् from scalpers online, प्रतिटिकटं १०० युआन् मूल्यवृद्ध्या सह।

परन्तु स्कैल्पर् टिकटम् अपि वर्धमानम् अस्ति।

बीजिंगनगरस्य याङ्गमहोदयेन पत्रकारैः उक्तं यत् - ७० तः १०० युआन् यावत् मूल्यवृद्धिः ऋतुकालात् बहिः प्रवृत्तिः अस्ति अधुना, अगारण्टीकृत आरक्षणटिकटस्य मूल्यवृद्धिः (अर्थात् उपलब्धतायाः गारण्टी नास्ति) ३०० युआन् अस्ति, मूल्यं च न्यूनातिन्यूनं ७ दिवसपूर्वं भवितुमर्हति, यस्य अर्थः अस्ति यत् बहवः पर्यटकाः बीजिंगनगरं आगच्छन्ति भवद्भिः पूर्वं तेभ्यः टिकटं क्रेतव्यम् आसीत् ।

यावत् अहं जानामि, गारण्टीकृतस्य आरक्षणटिकटस्य मूल्यं ११०० युआन् भवति । यदि भवान् अस्थायीरूपेण तत्र गन्तुम् इच्छति तर्हि अनारक्षणकालस्य (अर्थात् ७ दिवसेषु) गारण्टीकृतं टिकटं १६०० युआन् मूल्येन विक्रीतम्, यदा तु निषिद्धनगरस्य आधिकारिकजालस्थले पीकसीजनटिकटं केवलं ६० युआन् मूल्येन विक्रीतम् अस्ति