समाचारं

vivo T3 Pro 5G नूतनं यन्त्रं आधिकारिकतया 27 अगस्तदिनाङ्के घोषितम्, कोर पैरामीटर्स् पूर्वमेव लीक् अभवन्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] CNMO इत्यस्य अनुसारं दीर्घकालीनः अफवाः vivo T3 Pro 5G नूतनः फ़ोनः अन्ततः निश्चितवार्ता अस्ति। आधिकारिकपोस्टरस्य अनुसारं vivo T3 Pro 5G भारते अगस्तमासस्य २७ दिनाङ्के प्रदर्शितं भविष्यति, यस्य विशिष्टसमयः मध्याह्न १२ वादने निर्धारितः अस्ति।

सम्प्रति vivo इत्यनेन केवलं T3 Pro 5G इत्यस्य विषये केचन डिजाइनविवरणाः एव प्रकाशिताः । अस्मिन् फ़ोने 120Hz रिफ्रेश रेट्, 4,500 निट् इत्यस्य शिखरप्रकाशः च 3D वक्रप्रदर्शनं भविष्यति । इदं कथ्यते यत् vivo T3 Pro 5G इति अस्य वर्गस्य पतलतमः वक्रः दूरभाषः अस्ति, यस्य मोटाई ७.४९ मि.मी. अस्मिन् न्यूनातिन्यूनम् एकः वर्णः बलुआपत्थरस्य नारङ्गस्य भविष्यति, पृष्ठभागे कृत्रिमचर्मः भविष्यति, यत् iQOO 12 इत्यस्य सदृशं दृश्यते । तदतिरिक्तं पृष्ठभागे "गोल आयताकार" कॅमेरा मॉड्यूल डिजाइनस्य उपयोगः भवति यत्र द्वौ अन्तःनिर्मितसंवेदकौ, पार्श्वे प्रकाशवलयः च अस्ति । अस्मिन् यन्त्रे सोनी IMX संवेदकानां प्रधानतायां त्रिकैमराप्रणाली उपयुज्यते इति कथ्यते ।

vivoT3 Pro 5G आधिकारिक घोषणा

वस्तुतः vivo T3 Pro 5G इत्यस्य मूलविनिर्देशाः अद्यतने एव उजागरिताः सन्ति । अयं फ़ोन् क्वालकॉमस्य स्नैपड्रैगन मोबाईल प्लेटफॉर्मेन चालितः भविष्यति, सम्भवतः स्नैपड्रैगन 7 Gen3 इति। एन्टुटू-मञ्चे तस्य धावन-अङ्कः ८२४,००० तः अधिकः इति कथ्यते । तदतिरिक्तं vivo T3 Pro 5G इत्येतत् अपि 5500mAh इत्यस्य विशालेन बैटरी इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति ।

vivo T3 Pro 5G गतवर्षस्य vivo T2 Pro इत्यस्य उत्तराधिकारीरूपेण प्रक्षेपणं भविष्यति। यदि लीक् कृता सूचना सत्या अस्ति तर्हि vivo T3 Pro 5G अद्यतनं चिप्सेट्, बृहत्तरं बैटरी च आनयिष्यति ।