समाचारं

बजट्-कटाहस्य चिन्तायां जर्मनी-देशः युक्रेन-देशस्य समर्थनं निरन्तरं कुर्वन् अस्ति इति श्कोल्ज्-महोदयः वदति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० अगस्तदिनाङ्के वृत्तान्तः१९ अगस्त दिनाङ्के बर्लिननगरे एजेन्स फ्रांस्-प्रेस् इत्यस्य प्रतिवेदनानुसारं जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन तस्मिन् दिने आश्वासनं दत्तं यत् २०२५ तमे वर्षे जर्मनीदेशस्य योजनाकृतं बजट्-कटाहं कृत्वा अपि जर्मनीदेशः "यूरोपे युक्रेन-देशस्य मुख्यसमर्थकः अस्ति, भविष्यति च" इति ।जनाः चिन्तिताः सन्ति

अमेरिकादेशस्य पश्चात् द्वितीयः बृहत्तमः सहायतादाता इति नाम्ना जर्मनी-सर्वकारेण सत्ताधारीगठबन्धनस्य त्रयाणां दलानाम् सत्तासङ्घर्षस्य मध्यं बजटस्य रक्षणार्थं आगामिवर्षे कीव-देशाय आवंटितस्य द्विपक्षीयसैन्यसहायतायाः राशिं आर्धं कर्तुं निर्णयः कृतः अस्ति

बहुभिः जर्मन-माध्यमैः उक्तं यत् वित्तमन्त्रालयस्य दबावेन सर्वकारेण आवंटनस्य उपरि कीव-देशाय अतिरिक्तं धनं प्रदातुं नकारितम्, येन चान्सलर-श्कोल्ज्-महोदयस्य सोशल-डेमोक्रेटिक-दलस्य सहितं घोर-आलोचना आरब्धा

समाचारानुसारं बर्लिन्-नगरेण गारण्टीः दातुं प्रयत्नः कृतः । सामाजिकमञ्चे श्कोल्ज् अवदत्

समाचारानुसारं बजट-कटाहस्य पूर्तिं कर्तुं बर्लिन्-देशः युक्रेन-देशं ५० अरब-डॉलर्-रूप्यकाणां ऋणं दातुं आशास्ति, यस्य गारण्टी रूसी-सम्पत्त्याः भविष्यत्-व्याजेन भवति

जर्मनीसर्वकारस्य उपप्रवक्ता वोल्फगैङ्ग बुएचनर् १९ तमे दिनाङ्के अवदत् यत् एतत् तन्त्रं "२०२४ तमस्य वर्षस्य अन्ते पूर्वं" स्थापितं भविष्यति, परन्तु कीव-देशस्य मित्रराष्ट्रैः एतावता तन्त्रस्य कार्यान्वयनस्य सटीकं समयसूची न दत्ता

बर्लिननगरे द्विपक्षीयसैन्यसहायतायाः अर्धं करणेन अनिश्चिततां वर्धते, अमेरिकीराष्ट्रपतिनिर्वाचनेन युक्रेनदेशस्य अन्तर्राष्ट्रीयसमर्थनं पुनः मापनं कर्तुं शक्यते।

बुएचनर् इत्यनेन उक्तं यत् अस्मिन् वर्षे कीव-देशाय सैन्यसामग्रीप्रदानार्थं ७.५ अरब-यूरो-रूप्यकाणां विनियोजनस्य अनन्तरं जर्मनीदेशः आगामिवर्षे ४ अरब-यूरो-रूप्यकाणां आवंटनं कर्तुं योजनां करोति, ततः सः "यूरोपे युक्रेनस्य बृहत्तमः समर्थकः" भविष्यति

२०२४ तमे वर्षे २०२५ तमे वर्षे च अपर्याप्तबजटराशिः इति चिन्तानां मध्यं जर्मनीवित्तमन्त्रालयेन पूर्वं उक्तं यत् सः "अल्पकालीनरूपेण विशेषविनियोगद्वारा अतिरिक्तनिधिनां अध्ययनं कर्तुं" सज्जः अस्ति

जर्मनीदेशस्य विदेशमन्त्रालयस्य प्रवक्ता १९ दिनाङ्के अवदत् यत् - "युक्रेनदेशः युद्धं निरन्तरं कर्तुं आवश्यकं संसाधनं प्राप्नोति इति वयं निरन्तरं सुनिश्चितं करिष्यामः" (लिन् जिओक्सुआन् इत्यनेन संकलितम्) ।