समाचारं

ब्रिटिशमाध्यमाः : ब्रिटिश "रोबोट् कुक्कुरः" युक्रेनदेशे युद्धक्षेत्रं गच्छति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० अगस्तदिनाङ्के वृत्तान्तःअगस्तमासस्य १७ दिनाङ्के ब्रिटिश-"डेली टेलिग्राफ्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्ताः "रोबोट्-कुक्कुराः" युक्रेन-युद्धक्षेत्रे नियोजिताः सन्ति यावत् वयं जानीमः तावत् प्रथमवारं तेषां उपयोगः वास्तविकयुद्धे अभवत् ।

युक्रेनस्य २८ तमे मशीनीकृतब्रिगेड्-अन्तर्गत-विशेष-एककेन Coulter Force-इत्यनेन प्रकाशितेन भिडियो-मध्ये पूर्व-युक्रेन-देशस्य युद्धग्रस्त-डोनेट्स्क-क्षेत्रे रोबोट्-कुक्कुराः अग्रपङ्क्तौ समीपे कार्यं कुर्वन्तः दृश्यन्ते

अद्यैव ज्ञातं यत् ब्रिटिशसुरक्षाकम्पनी ब्रिटिश एलायन्स् इत्यनेन कम्पनीयाः द्वितीयपीढीयाः रोबोट् कुक्कुरस्य (BAD2) उपकरणस्य ३० अधिकानि सेट् युक्रेनदेशाय प्रदत्तानि।

रोबोट्-कुक्कुराः दूरसंवेदन-प्रौद्योगिक्या, ताप-अवरक्त-कॅमेरा-इत्यनेन च सुसज्जिताः सन्ति । ते भूमौ कार्यं कुर्वन्ति, ड्रोन्-यानानां दुर्गमाः खातयः, भवनानि, सघनवनस्पतयः च अन्वेष्टुं शक्नुवन्ति ।

एते रोबोट्-कुक्कुराः ५ घण्टापर्यन्तं प्रतिघण्टां ९ माइल (प्रायः १४.४ किलोमीटर्) वेगेन गन्तुं शक्नुवन्ति तथा च युद्धक्षेत्रस्य उष्णस्थानेषु आवश्यकं ७ किलोग्रामात् अधिकं गोलाबारूदं, चिकित्सासामग्री वा अन्यवस्तूनि वा वहितुं शक्नुवन्ति

रूसी टोही-ड्रोन्-विमानानाम् कृते एतेषां रोबोट्-कुक्कुरानाम् तापहस्ताक्षरं शशस्य सदृशं भवति यतोहि ते जर्मन-कम्पनीद्वारा निर्मितेन ताप-प्रतिरोधी-छद्मवेणेन वेष्टिताः भवन्ति, येन तेषां ज्ञापनं कठिनं भवति एकदा गृहीतस्य रोबोट्-दत्तांशं दूरतः विलोपयितुं शक्यते ।

रोबोट्-कुक्कुरानाम् अन्यः महत् लाभः तेषां न्यूनव्ययः अस्ति । परिवर्तनस्य आधारेण प्रत्येकं £३,४०० तः £६,८०० यावत् मूल्यं भवति ।