समाचारं

किं युवानः विवाहस्य स्वतन्त्रतां द्वेष्टि ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नागरिककार्याणां मन्त्रालयेन "विवाहपञ्जीकरणविनियमाः (टिप्पण्याः कृते संशोधितः मसौदा)" इति जारीकृतम् अस्ति अपि रद्दाः कृताः सन्ति।

सरलतया वक्तुं शक्यते यत् भवतः परिचयपत्रेण सह राष्ट्रव्यापिरूपेण उपलभ्यते।टिप्पणीनां मसौदा अद्यापि सम्यक् अस्ति"तलाकस्य शीतलनकालः" विशेषतया निर्धारितः अस्ति ।

मसौदे प्रकाशितस्य अनन्तरं समर्थकाः विरोधिनः च आसन्, परन्तु ऑनलाइन जनमतं मुख्यतया तस्य विरुद्धम् आसीत् :खाता रद्दीकरणस्य विरोधं कुर्वन्तुपुस्तकम्‌, तलाकस्य शीतलीकरणकालस्य विरोधं करोति ।

केचन जनाः वदन्ति यत् विवाहार्थं गृहपञ्जीकरणपुस्तकस्य अपि आवश्यकता नास्ति, केवलं परिचयपत्रं, अद्विपत्नीत्वस्य, अबन्धुजनस्य च घोषणायाः आवश्यकता वर्तते एतेन विवाहः एतादृशी व्यवस्थारूपेण परिणमति यस्य प्रवेशे बाधाः नास्ति परन्तु तस्मात् बहिः गन्तुं कठिनं भवति ।

परन्तु लेखकस्य मतं यत् एताः अवधारणाः गलताः सन्ति।

ये विवाहं कर्तुम् इच्छन्ति तेषां कृते गृहपञ्जीकरणपुस्तकस्य आवश्यकता नास्ति इति केवलं तेषां कृते एव सुविधा भविष्यति। ये विवाहं कर्तुम् इच्छन्ति तेषां कृते गृहपञ्जीकरणपुस्तकस्य आवश्यकता नास्ति, राज्यं च पतिपत्नीं नियुक्त्य विवाहं कर्तुं बाध्यं कर्तुं न शक्नोति अतः विरोधस्य प्रेरणा कुत्र अस्ति ?

वस्तुतः किञ्चित्पर्यन्तं एषा जनमतस्य घटना अस्ति ।