समाचारं

३३ वर्षीयायाः महिलायाः गृहनगरस्य ग्रामजनाः अवदन् यत् - सा निवृत्ता विक्षिप्ता च आसीत्, अन्तर्जालद्वारा प्रसारिताः बहवः सूचनाः असत्याः आसन्।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के वीचैट्-सार्वजनिक-खाते "झेङ्गुआन्" इति लेखः प्रकाशितः "मम भाडे-अपार्टमेण्ट्-मध्ये नगरात् बहिः स्थिता बालिका मृता" इति । इदं आधिकारिकं खातं शीआन्-देशस्य अस्ति, तथा च एकं विशालं स्व-माध्यम-खातं यत् बहुवर्षेभ्यः कार्यं कुर्वन् अस्ति, तस्य प्रशंसकाः च बहुसंख्याकाः सन्ति । लेखस्य लेखकः ट्वेल्व् ओक्स् इति दावान् करोति यत् निङ्ग्क्सिया-नगरस्य ३३ वर्षीयायाः महिलायाः क्षियान्-नगरे ३० तमे तलस्य किराया-अपार्टमेण्ट्-मध्ये मृता

लेखस्य प्रकाशनानन्तरं सप्ताहान्तदिनद्वये मित्राणां सामाजिकवृत्तं प्लावितवान्, अन्तर्जालस्य व्यापकसहानुभूतिम्, उष्णविमर्शं च उत्पन्नवान् परन्तु ततः शीघ्रमेव बहवः नेटिजनाः लेखस्य प्रासंगिकविवरणानां प्रामाणिकतायां प्रश्नं कृत्वा "अकाल्पनिक" "कथा" निर्माणयोः सीमायाः चर्चां कृतवन्तः ।

१८ अगस्त दिनाङ्के "झेङ्गुआन्" इत्यनेन लेखः विलोपितः, लेखे वर्णिताः घटनाः सत्याः इति च उक्तम् ।

१९ अगस्त दिनाङ्के क्षियान्याङ्ग नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य कर्मचारिणः मीडियायाः समक्षं प्रतिक्रियाम् अददात् यत् एषा घटना सत्या अस्ति, तथा च यत्र घटना अभवत् तत् स्थानं किण्डुशाखायाः अधिकारक्षेत्रे अस्ति, सम्प्रति प्रकरणस्य प्रक्रिया क्रियते, भवान् च भुक्तुं शक्नोति अनुवर्तनस्थित्यर्थं प्रतिवेदने ध्यानं दत्तव्यम्।

१९ दिनाङ्के सायं "झेङ्ग् न्यूज" इत्यनेन मृतस्य गृहनगरस्य एकेन ग्रामवासिना सह सम्पर्कः कृतः सः मृतस्य उपनाम चेन् इति, चेन् परिवारेण परिचितः इति च परिचयं दत्तवान् ।

ग्रामवासी झेङ्ग न्यूज इत्यस्मै अवदत् यत् चेन् परिवारस्य पारिवारिकः स्थितिः उत्तमः नास्ति, सर्वत्र धनं ऋणं ग्रहीतुं आवश्यकता नास्ति सा महिला किञ्चित् निवृत्ता आसीत्, ग्रामजनैः सह बहु संवादं न कृतवती विशिष्टं मृत्युकारणं न प्रकटयितुं शक्यते ।