समाचारं

वाङ्ग लुन्, यः पीतवस्त्रं धारयति स्म, तस्य हम्बस्ट्रिंगं फैन् झोङ्ग्यान् इत्यनेन भग्नम् आसीत् साम्राज्यदरबारस्य लिआङ्गशान् इत्यस्य विनाशार्थं केवलं एकस्य चालनस्य आवश्यकता आसीत् ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोङ्ग जियांगस्य नाम "गीतवंशस्य इतिहासः" इत्यत्र उल्लिखितः अस्ति तथा च "द एन्थॉलॉजी आफ् हुइजोङ्ग" इत्यस्मिन् दृश्यते यद्यपि लिआङ्गशान्-नगरे सोङ्ग् जियाङ्गस्य परिमाणं जियाङ्गनन् ला इव विशालं नास्ति तथापि अल्पज्ञातानां अपेक्षया अस्य प्रभावः अधिकः अस्ति तियान हू तथा वाङ्ग किङ्ग्।

"गीतवंशस्य इतिहासः" इत्यत्र अपि अभिलेखः अस्ति यत् लिआङ्गशान् पो-नगरे सर्वदा बहवः डाकूः आसन्, तथा च डाकूभिः सह व्यवहारस्य सर्वकारस्य पद्धतिः अपि अतीव कठोरः अस्ति, ते प्रायः प्रथमं हैमस्ट्रिंग् च्छिन्दन्ति ततः तेषां अधिकांशं परिणामं पृच्छन्ति the interrogation are beheading.

ऐतिहासिकसामग्रीषु बहवः लिआङ्गशान्-नायकाः सन्ति यथा, सिचुआन्-नगरे सम्राट् इति घोषितवान् शि बिन् जिउवेन्लोङ्ग-शिजिन्-विरोधी-युद्धकाले झाओआन्-नगरस्य महान् डाकू आसीत्, यः युद्धे पलायितः अभवत्, सः च मारितः रणनीतिकमन्त्रिणां लघुसमूहेन युद्धे, हरितमुखस्य पशुस्य उपरि कृष्णा भंवरः ली कुई यदा जिन् सेना दक्षिणे आक्रमणं कृतवती तदा सः जिन्झौ रक्षकसेनापतिं मारितवान् तथा च देशद्रोहं कृत्वा शत्रुं प्रपन्नः |

सोङ्ग जियांग, शि जिन्, ली कुई इत्येतयोः नाम वा ऐतिहासिकं आदर्शं "गीतवंशस्य इतिहासः" इत्यत्र प्राप्यते । अयं पुरुषः व्याघ्रपक्षस्य सेनायाः सैनिकः आसीत् सः यिझोउ-भूकम्पस्य विरुद्धं विद्रोहं कृतवान् अन्ततः तत्कालीनस्य अभ्यासस्य अनुसारं सः प्रथमं स्वस्य शिरः च्छिन्नवान् ततः जनसामान्यं प्रति स्वस्य शिरः दर्शितवान्