समाचारं

“रूसी-युक्रेन-युद्धम्” “प्यालेस्टिनी-इजरायल-सङ्घर्षः” च अस्मान् वदति यत् भविष्ये केचन देशाः अन्तर्धानं भविष्यन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विश्वे स्थानीयसङ्घर्षाः बहुधा उद्भवन्ति रूस-युक्रेन-युद्धं प्यालेस्टिनी-इजरायल-सङ्घर्षः च न केवलं युद्धविराम-सम्झौतां प्राप्तुं असमर्थाः अभवन्, अपितु तीव्रताम् अपि प्राप्नुवन्ति

यदि एवं युद्धं प्रचलति तर्हि जगत् कुत्र गमिष्यति ? वस्तुतः केचन पूर्वानुभवाः अस्मान् पूर्वमेव उत्तरं कथितवन्तः अर्थात् केचन देशाः अन्तर्धानं भवेयुः ।

इतिहासस्य दीर्घकालं यावत् अनेके देशाः प्रादुर्भूताः, समृद्धाः, वर्चस्वं च प्राप्तवन्तः, परन्तु ते अपि अन्तर्धानं कृतवन्तः वर्तमानस्थित्याः न्याय्यः केचन देशाः पूर्वमेव "अन्तर्धानस्य" "संकटं" अनुभवितवन्तः स्यात्

· ये बृहत् देशाः “पदं त्यक्तवन्तः” ।

इतिहासस्य दीर्घः क्रमः परिवर्तनैः परिपूर्णः अस्ति, एकदा सर्वशक्तिमन्तः बहवः महाशक्तयः चिरकालात् इतिहासस्य रजः परिणताः अद्यतनतरं उदाहरणं सोवियतसङ्घः द्वितीयविश्वयुद्धस्य अनन्तरं अमेरिकादेशेन सह स्पर्धां कर्तुं शक्नोति स्म तथापि विभिन्नानां आन्तरिकबाह्यसमस्यानां विरोधाभासानां च कारणात् तस्य पतनस्य पूर्वं कतिपयानि दशकानि एव आसीत् शक्तिशाली रक्तदेशः तत्क्षणमेव अभवत् एकदर्जनाधिकाः सार्वभौमदेशाः अभवन्।

अन्यत् उदाहरणं युगोस्लावियासङ्घः, यः तीव्रजातीयसङ्घर्षैः, आन्तरिकबाह्यकठिनताभिः च विघटितः अभवत् ।