समाचारं

३ वर्षेषु ० चॅम्पियनशिप्स्! रोनाल्डो रक्षां भङ्गयति! ४ विदेशीयक्रीडकानां स्थाने अन्यस्य खिलाडयः आवश्यकाः इति कारणतः लॉकर-कक्षे अन्तःयुद्धं जातम्, म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रतिभा च लक्ष्यं जातम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदीसुपरकपस्य नूतने सत्रे क्रिस्टियानो रोनाल्डो इत्यस्य नेतृत्वे रियाद्-नगरस्य विजयः अपि अतीव सरलः आसीत् तथा च ते रियाद्-क्रिसेण्ट्-क्लबस्य विरुद्धं पराजिताः अभवन् अस्मिन् क्रीडने क्रिस्टियानो रोनाल्डो-इत्यस्य रक्षां पूर्णतया भङ्गयितुं अपि शक्यते स्म यतः अस्मिन् क्रीडने क्रिस्टियानो रोनाल्डो इत्यस्य नेतृत्वे रियाद्-विजयः १-४ इति हानिः आसीत् एतत् परिणामं नूतने ऋतौ अमावस्या सह स्पर्धां कर्तुं न शक्ष्यन्ति इति अपि सिद्धम् अभवत् ।

ततः एतत् निष्पन्नं यत् रियाद्विक्ट्री-क्लबस्य शीर्ष-प्रबन्धनम् प्रशिक्षकस्य कास्त्रो-इत्यस्य स्थाने अन्यत् स्थातुम् इच्छति स्म, परन्तु रोनाल्डो अपि निर्णायकरूपेण अग्रे गतः । शीर्षप्रबन्धनं कास्त्रो इत्यस्य निष्कासनं न कर्तुं, अपितु दलस्य विदेशीयसहायतासूचीं समायोजयितुं कथ्यते। रोनाल्डो इत्यनेन अपि अस्मिन् समये क्लबस्य स्थाने चतुर्णां विदेशीयानां क्रीडकानां स्थापनं करणीयम् इति आग्रहः कृतः । अद्यापि प्रशंसकानां कृते महत् आघातं जनयति स्म, यतः रोनाल्डो इत्यस्य मनोवृत्त्या मूलतः दलस्य सर्वेषां विदेशीयानां क्रीडकानां गमनम् अभवत् ।

तत्र तालिस्का, माने, लापोर्ट् इत्यादयः सशक्ताः विदेशीयाः क्रीडकाः सन्ति ये गतसीजनस्य उत्तमं आँकडानि निर्मितवन्तः । रोनाल्डो अपि तान् सर्वान् स्वच्छं कर्तुम् इच्छति स्म, येन प्रत्यक्षतया रियाद्-विजयस्य लॉकर-कक्षे अन्तःयुद्धं प्रवृत्तम् । यदा अन्ये विदेशीयाः क्रीडकाः स्वकार्यं त्यक्तुं प्रवृत्ताः सन्ति तदा ते स्वाभाविकतया रोनाल्डो इत्यस्य समक्षं न त्यजन्ति, स्वस्य प्रबलं असन्तुष्टिं च प्रकटयिष्यन्ति इदानीं यदा रियाद् विजयं प्राप्तवान् तदा विदेशीयक्रीडकानां कृते प्रथमक्रमाङ्कस्य लक्ष्यं म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रतिभाशाली सञ्चो अस्ति ।