समाचारं

फुटबॉल-समाचारः - सऊदी-अरब-देशस्य शीर्ष-१८-क्रीडायाः प्रथम-परिक्रमस्य अनन्तरं तस्याः रात्रौ चार्टर्-विमानं प्रत्यक्षतया डालियान्-नगरं प्रति गमिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २० "फुटबॉल न्यूज" इति प्रतिवेदनानुसारं राष्ट्रियफुटबॉलदलस्य शीर्ष १८ मध्ये द्वितीयः प्रतिद्वन्द्वी सऊदीदलः प्रथमपरिक्रमस्य अनन्तरं डालियान्-नगरं प्रति विमानं चार्टर् करिष्यति

सितम्बरमासे १८ क्रीडापरिक्रमे राष्ट्रियपदकक्रीडादलस्य द्वितीयः प्रतिद्वन्द्वी सऊदीदलः सम्प्रति क्रीडकानां निरीक्षणस्य चरणे अस्ति अन्तर्राष्ट्रीयक्रीडकानां प्रदर्शनस्य निरीक्षणार्थं प्रशिक्षकः मन्सिनी तस्य सहायकैः सह सऊदीसुपरकपस्य सेमीफाइनल्-द्वयं पश्यन् आसीत् । तदतिरिक्तं मञ्चिनी सऊदी-अन्तर्राष्ट्रीयदलस्य यूरोप-देशं गन्तुं प्रचारं अपि कुर्वन् अस्ति । रियाद् क्रिसेण्ट्-क्लबस्य २५ वर्षीयः दक्षिणपक्षीयः अब्दुल्लाहामिदः सेरी-ए-क्लबस्य विशालकायस्य रोमा-क्लबस्य सह हस्ताक्षरं कर्तुं प्रवृत्तः अस्ति ।

अस्मिन् सप्ताहान्ते नूतनः सऊदी-लीग-सीजनः आरभ्यते, प्रथम-परिक्रमस्य अनन्तरं सेप्टेम्बर-मासे शीर्ष-१८ मध्ये कृते गणस्य घोषणां च मन्सिनी करिष्यति । सऊदी-दलस्य ३१ अगस्त-दिनाङ्के समागमः भविष्यति, ५ सितम्बर्-दिनाङ्के जेद्दाह-नगरे इन्डोनेशिया-दलस्य सामना भविष्यति । यथासम्भवं यात्रां लघुं कर्तुं राष्ट्रियपदकक्रीडादलस्य विरुद्धं दूरक्रीडायाः सज्जतायै च क्रीडायाः समाप्तेः सायंकाले चार्टर्ड् विमानं डालियान्-नगरं नेष्यति एशियाकप-क्रीडायां सऊदी-दलस्य कृते क्रीडितुं न अस्वीकृतवन्तः षट्-अन्तर्राष्ट्रीय-क्रीडकाः अधिकांशं "क्षमाम्" दातुं मन्सिनी-महोदयेन निर्णयः कृतः, परन्तु मध्यक्षेत्रस्य खिलाडी फराजः तेषु नास्ति यतोहि मन्सिनी इत्यस्य मतं यत् सः अन्तर्राष्ट्रीय-प्रहारस्य नेता अस्ति

शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य तृतीयः प्रतिद्वन्द्वी आस्ट्रेलिया-दलः अधुना एव स्वस्य राष्ट्रिय-फुटबॉल-दलस्य चोटैः पीडितः अस्ति २५ वर्षीयः ग्रीक-अग्रेसरः स्तामात्लोपोलोस् गतसप्ताहस्य समाप्तेः स्कॉटिश-प्रीमियर-क्रीडायां स्वस्य चतुर्भुजस्य चोटं प्राप्य ६ सप्ताहान् यावत् अनुपस्थितः भविष्यति पूर्वं डण्डी युनाइटेड्-क्लबस्य दक्षिणपक्षीयः स्ट्रेनः ३ मासान् यावत् बहिः आसीत्, यस्याः कारणात् शल्यक्रियायाः आवश्यकता आसीत्, ततः सः सेप्टेम्बरमासे शीर्ष-१८ मध्ये अपि न गतः बेल्जियमस्य वेस्टेरोस्-क्लबस्य कृते क्रीडन् रक्षकः बोस्ज् अद्यापि स्वस्थः अस्ति, अद्यापि न ज्ञायते यत् सः राष्ट्रियदलस्य कृते चयनं कर्तुं शक्यते वा इति। उपर्युक्ताः त्रयः क्रीडकाः सर्वे जूनमासे आस्ट्रेलिया-दलस्य रोस्टर-क्रीडायाः कृते चयनिताः सन्ति, प्रशिक्षकः अर्नोल्ड् केवलं आशां कर्तुं शक्नोति यत् आगामिषु सप्ताहद्वयेषु यूरोपीय-लीग-क्रीडायां पुनः अन्तर्राष्ट्रीय-क्रीडकाः न चोटिताः भविष्यन्ति |.