समाचारं

चीनीयविपण्ये कोचस्य मूलकम्पन्योः विक्रयः न्यूनः अभवत्, किफायतीविलासिताब्राण्ड्-संस्थाः अपि अनुकूलतायाः बहिः पतिताः?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कोचस्य मूलकम्पनी टेपेस्ट्री इत्यनेन २०२४ वित्तवर्षस्य चतुर्थत्रिमासे २९ जूनपर्यन्तं स्वस्य प्रदर्शनप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् चतुर्थे वित्तत्रिमासे समूहस्य शुद्धविक्रयः १.५९ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १.६२ अरब अमेरिकीडॉलर् आसीत्, यत्र परिचालनलाभः १४.८% आसीत् १५९ मिलियन अमेरिकीडॉलर्, प्रति क्षीणः प्रतिशेयरं शुद्धा आयः ०.६८ डॉलरः आसीत् ।

ब्राण्ड्-अनुसारं कोर-ब्राण्ड्-कोच्-इत्यस्य विक्रयः प्रायः १.३ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां कृते आसीत्, यत् गतवर्षस्य समानकालस्य एव आसीत्;

प्रदेशानुसारं उत्तर-अमेरिका-विपण्ये विक्रयः १% न्यूनः भूत्वा १ अर्ब अमेरिकी-डॉलर् यावत्, चीन-विपण्ये १३% न्यूनः भूत्वा २३० मिलियन-अमेरिकीय-डॉलर् यावत्, जापानी-विपण्ये ९% न्यूनः भूत्वा १३० मिलियन-अमेरिकीय-डॉलर् यावत् अभवत्, यूरोपीय-विपण्ये २६% च वृद्धिः अभवत् । ९२.३ मिलियन अमेरिकीडॉलर् यावत् ।

कोच भण्डार। (सूचनाचित्रं CNSPHOTO द्वारा प्रदत्तम्)

चीनीयविपण्ये विक्रयस्य न्यूनतायाः विषये उद्योगस्य अन्तःस्थानां मतं यत् स्थानीयप्रतिस्पर्धात्मकब्राण्ड्-उत्थानम्, विपणन-विधिषु परिवर्तनं, प्रवृत्ति-संस्कृतेः विकास-प्रवृत्तिः च सर्वे अत्र ब्राण्ड्-विशिष्ट-प्रदर्शनं प्रभावितं करिष्यन्ति