समाचारं

प्रातः पठनम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः शी जिनपिङ्ग् च बीजिंगनगरस्य जनानां महान्भवने वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवेन सह राष्ट्रपतिः टो लाम् इत्यनेन सह वार्तालापं कृतवन्तौ, यः... राज्यभ्रमणार्थं चीनदेशे आसीत् । (जनानां दैनिकग्राहकः

१९ अगस्तदिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः शी जिनपिङ्ग् च बीजिंगनगरस्य जनानां महान्भवने वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवेन सह राष्ट्रपतिः टो लाम् इत्यनेन सह वार्तालापं कृतवन्तौ, यः... राज्यभ्रमणार्थं चीनदेशे आसीत् । (जनानां दैनिकग्राहकः

राज्य परिषद् सूचना कार्यालय"उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषयेण सह पत्रकारसम्मेलनानां श्रृङ्खला १९ अगस्तदिनाङ्के आयोजिता, राष्ट्रियाप्रवासप्रशासनेन च स्थितिप्रवर्तनं कृतम् राष्ट्रीय आप्रवासनप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं विभिन्नेषु बन्दरगाहेषु १७.२५४ मिलियनं विदेशिनः देशे प्रविष्टाः, येन वर्षे वर्षे १२९.९% वृद्धिः अभवत् निर्गतानाम् बन्दरगाहवीजानां संख्या ८४६,००० आसीत्, यत् वर्षे वर्षे १८२.९% वृद्धिः अभवत् । (सिन्हुआ समाचार एजेन्सी

राज्य परिषद् सूचना कार्यालय"उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषयेण सह पत्रकारसम्मेलनानां श्रृङ्खला १९ अगस्तदिनाङ्के आयोजिता, राष्ट्रियाप्रवासप्रशासनेन च स्थितिप्रवर्तनं कृतम् राष्ट्रीय आप्रवासनप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं विभिन्नेषु बन्दरगाहेषु १७.२५४ मिलियनं विदेशिनः देशे प्रविष्टाः, येन वर्षे वर्षे १२९.९% वृद्धिः अभवत् निर्गतानाम् बन्दरगाहवीजानां संख्या ८४६,००० आसीत्, यत् वर्षे वर्षे १८२.९% वृद्धिः अभवत् । (सिन्हुआ समाचार एजेन्सी

चीन तट रक्षकस्य प्रवक्ता गन् यू उक्तवान् यत्,१९ अगस्तदिनाङ्के फिलिपिन्स्-देशः चीनस्य पुनः पुनः निवृत्ति-चेतावनीयोः अवहेलनां कृत्वा चीनस्य नान्शा-द्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु अवैधरूपेण प्रवेशार्थं ४४१०, ४४११ क्रमाङ्क-तट-रक्षक-जहाजान् प्रेषयितुं आग्रहं कृतवान् अस्मिन् काले फिलिपिन्स्-देशस्य तट रक्षक-जहाजः ४४१० क्रमाङ्कः सामान्यतया अधिकार-संरक्षणं कानून-प्रवर्तनं च प्रवर्तयन्तं चीन-तट-रक्षक-जहाजं जानी-बुझकर प्रहारं कृतवान्, ततः चीनस्य नान्शा-द्वीपेषु रेन्'आइ-रीफ्-समीपे जलेषु अवैधरूपेण प्रहारं कृतवान् प्रकृतिः अतीव आसीत् असमीचीनः। चीनी तट रक्षकदलेन कानूनानां विनियमानाञ्च अनुसारं घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य अनुसरणं कृत्वा प्रभावीरूपेण नियन्त्रणं कृतम् । फिलिपिन्स्-देशस्य कार्याणि चीनस्य प्रादेशिकसार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवन्तः, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीररूपेण उल्लङ्घनं कृतवन्तः, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवन्तः चीनस्य नान्शाद्वीपेषु, तत्समीपस्थेषु जलेषु च निर्विवादं सार्वभौमत्वं वर्तते, यत्र क्षियान्बिन्-प्रस्तरः, रेन'आइ-प्रस्तरः च सन्ति । चीनस्य तट रक्षकः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति, सर्वान् उल्लङ्घनानि उत्तेजनानि च दृढतया विफलं करिष्यति, तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।(चीन तट रक्षकस्य WeChat आधिकारिकं खाता)