समाचारं

चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः चेन् लिन्) २० अगस्त दिनाङ्के वाणिज्यमन्त्रालयस्य सहायकमन्त्री ताङ्ग वेनहोङ्ग इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने उक्तं यत् व्यापारप्रवर्धनं, निवेशप्रचारः, दरिद्रतानिवारणं, लाभं च इत्यादिभिः परियोजनाभिः चालितम् farmers, China-Africa cooperation निवेशस्य व्यापारसहकार्यस्य च निरन्तरं विकासः अभवत् । चीन-आफ्रिका-व्यापारस्य परिमाणं २०२३ तमे वर्षे २८२.१ अरब अमेरिकी-डॉलर् यावत् भविष्यति, चीन-देशः च १५ वर्षाणि यावत् आफ्रिका-देशस्य बृहत्तमः व्यापारिकः भागीदारः इति स्वस्य स्थितिं धारयति

नाइजीरियादेशस्य लेक्की डीपवाटरबन्दरम्, केन्यादेशस्य नैरोबी-अन्तर्राष्ट्रीयविमानस्थानकं टोल्-एक्स्प्रेस्-मार्गः, दक्षिण-आफ्रिका-देशस्य प्रकाश-विद्युत्-विद्युत्-स्थानकं, मिस्र-देशस्य गृह-उपकरण-कारखानम्, चीन-आफ्रिका-देशस्य स्तरः च इत्यादयः अनेकाः आधारभूतसंरचना-निर्माण-परियोजनाः फलं प्राप्तवन्तः औद्योगिक-आपूर्ति-शृङ्खला-सहकार्यस्य निरन्तरं सुधारः अभवत् ।

हरितविकासः, डिजिटलनवाचारः इत्यादिभिः परियोजनाभिः चालिताः चीनीयकम्पनयः आफ्रिकादेशे बहूनां स्वच्छऊर्जापरियोजनानां कार्यान्विताः, आफ्रिकादेशं प्रति लिथियमबैटरीनां, प्रकाशविद्युत्उत्पादानाम् निर्यातः च महतीं वृद्धिं प्राप्तवान् चीन-आफ्रिका उपग्रहदूरसंवेदन-अनुप्रयोग-सहकार-केन्द्रस्य उद्घाटनं बीजिंग-नगरे अभवत् । चीन-आफ्रिका-अङ्कीयसहकारमञ्चस्य सफलतया आयोजनं जातम् । चीनदेशः आफ्रिकादेशश्च संयुक्तरूपेण संसाधनदूरसंवेदनम्, नवीकरणीय ऊर्जा, पारिस्थितिकीकृषिः इत्यादिषु क्षेत्रेषु संयुक्तसंशोधनार्थं १० तः अधिकानि द्विपक्षीयसंयुक्तप्रयोगशालाः अथवा संयुक्तसंशोधनकेन्द्राणि स्थापितवन्तौ

निवेश-सञ्चालित-क्षमता-निर्माण-जन-जन-सांस्कृतिक-आदान-प्रदान-आदि-परियोजनाभिः चालितः चीन-देशः चीन-आफ्रिका-देशयोः गहन-आर्थिक-व्यापार-सहकार्यस्य कृते अग्रणीक्षेत्रस्य निर्माणं त्वरितवान्, नूतनानां अन्वेषणं च त्वरितवान् संस्थागतनवाचारस्य माध्यमेन चीन-आफ्रिका निवेशस्य व्यापारस्य च एकीकृतविकासाय आदर्शाः नूतनाः मार्गाः च।

सितम्बर्-मासस्य ४ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे भविष्यति । चीन-आफ्रिका-देशयोः संयुक्तरूपेण स्वमैत्री-सहकार्य-योजनानां पुनः पुष्टिः भविष्यति । चीनदेशः आफ्रिकादेशस्य प्रति निष्कपटतायाः, वास्तविकपरिणामस्य, वास्तविकपरिणामस्य, सद्भावनायाश्च नीतिसंकल्पनाम् अपि च न्यायस्य हितस्य च समीचीनदृष्टिकोणं च समर्थयिष्यति, आफ्रिकादेशाय संस्थागत उद्घाटनस्य विस्तारं करिष्यति, औद्योगिक-आपूर्ति-शृङ्खलासु सहकार्यं गभीरं करिष्यति, चीन-आफ्रिका-आर्थिक-एकीकरणस्य च उत्तमं साक्षात्कारं करिष्यति | , विकाससम्बद्धता तथा उपलब्धिसाझेदारी।

सम्पादक तांग झेंग

लियू युए द्वारा प्रूफरीड