समाचारं

अमेरिकीमाध्यमाः : इजरायल-अधिकारिणः आक्रोशन्ति यत् नेतन्याहू "द्विमुखः" अस्ति, अमेरिका-सङ्घस्य सम्मुखे कपोतरूपेण कार्यं करोति, वार्ताकारिणः याचते सति श्येनरूपेण कार्यं करोति च

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकी विदेशसचिवः ब्लिङ्केन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह १९ तमे स्थानीयसमये वार्तायां उक्तवान् यत् इजरायल् गाजानगरे युद्धविरामसम्झौते प्रस्तावम् अङ्गीकृतवान् तथापि अमेरिकी "Axios" इति समाचारजालस्य अनुसारं इजरायलस्य अधिकारिणः... नेतन्याहू वार्ताकारेभ्यः सम्झौतां प्राप्तुं पर्याप्तं स्थानं दातुं न अस्वीकृतवान् इति मीडिया आक्रोशितवान् । समाचारानुसारं युद्धविरामवार्तालापस्य विषये नेतन्याहू "द्विमुखः पुरुषः" अस्ति यदा सः अमेरिकादेशस्य सम्मुखीभवति सति डोविश वृत्तिं दर्शयति, वार्ताकारिणः याचते सति च हॉकी वृत्तिः दर्शयति।

अमेरिकीविदेशसचिवः ब्लिन्केन् (वामभागे) इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह १९ तमे स्थानीयसमये वार्ताम् अकरोत् ।

"अक्सिओस्" इत्यनेन उक्तं यत् इजरायलस्य वरिष्ठौ अधिकारिणौ प्रकाशितवन्तौ यत् इजरायलस्य वार्ताकाराः १८ दिनाङ्के नेतन्याहू इत्यस्मै अवदन् यत् यदि सः वार्ताकारदलस्य कृते अधिकं स्थानं ददाति तर्हि सम्झौतां प्राप्तुं शक्यते, परन्तु नेतन्याहू हारम् अङ्गीकृतवान्।तथा च तान् ताडितवान् "प्रदानम्" इति । वार्ताकाराः नेतन्याहू इत्यस्मै ब्रीफिंग्-समारोहे अवदन् यत् ते मासान् यावत् वार्तालापं कुर्वन्ति परन्तु नेतन्याहू-महोदयस्य वर्तमानस्थितेः आधारेण सम्झौता असम्भवः इति। परन्तु नेतन्याहू इत्यस्य मतं यत् यदि इजरायल् दृढतया तिष्ठति तर्हि हमासः अन्ते वशीभूतः भविष्यति।

प्रतिवेदने उल्लेखितम् अस्ति यत् ब्लिन्केन् इत्यनेन १९ दिनाङ्के तेल अवीवनगरे इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह वार्ता कृता। ब्लिङ्केन् इत्यनेन समागमानन्तरं पत्रकारसम्मेलने उक्तं यत् नेतन्याहू इजरायल् युद्धविरामसम्झौते प्रस्तावं स्वीकुर्यात् इति पुष्टिं कृतवान्, अग्रिमः सोपानः च हमासस्य प्रस्तावस्य सहमतिः भविष्यति। ब्लिङ्केन् इत्यनेन युद्धविरामसम्झौतेः प्रस्तावस्य विवरणं न प्रकाशितम् ।

"एक्सिओस्" इत्यनेन उक्तं यत् ब्लिङ्केन् इत्यस्य वक्तव्येन केचन इजरायल-अधिकारिणः भ्रमिताः अभवन्, येषां कृते नेतन्याहू-महोदयस्य कठोर-रेखा वस्तुतः सम्झौतां प्राप्तुं कठिनतरं कृतवती इति प्रकाशितम् अमेरिकीप्रस्तावे नेतन्याहू इत्यस्य नवीनतमाः अनेकाः आग्रहाः समाविष्टाः आसन्, नेतन्याहू च हमास-सङ्घः तत् अङ्गीकुर्वति इति ज्ञात्वा अपि तस्य प्रस्तावस्य समर्थनं कृतवान् । इजरायलस्य सूत्राणां मतं यत् इजरायलस्य वार्ताकाराः सम्झौतां प्राप्तुं "सावधानीपूर्वकं आशावादीः" इति नेतन्याहू इत्यस्य सार्वजनिकवक्तव्यं राजनैतिकं इशारा अस्ति।

रायटर्-पत्रिकायाः ​​अनुसारं इजरायल्-युद्धविराम-सम्झौतेः प्रस्तावः स्वीकुर्यात् इति ब्लिन्केन्-महोदयस्य वक्तव्यस्य प्रतिक्रियारूपेण हमास-सङ्घस्य वरिष्ठः अधिकारी ओसामा हमदानः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् एतत् वक्तव्यं "बहु अस्पष्टतां जनयति" यतः "इदं उभयम् अपि इदं प्रस्तावितं नासीत् अस्मान् न च अस्माभिः सम्मतम्” इति ।