समाचारं

विद्यालये २४ कक्षाः सन्ति! नानजिंग के पुकोउ जिला में जिनसुई रोड मिडिल स्कूल की समाप्ति स्वीकृति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिंग न्यूज, अगस्त १९ (रिपोर्टर जिन युक्सी, संवाददाता लैन फुबिन्) १९ अगस्त दिनाङ्के सीएनएनसी हुएक्सिंग् द्वारा निर्मितेन नानजिंग पुकोउ जिला जिन्सुई रोड माध्यमिक विद्यालयेन (ईपीसी) एकस्य महत्त्वपूर्णस्य मीलपत्थरस्य आरम्भः अभवत् - परियोजनायाः स्वीकृतिः सफलतापूर्वकं सम्पन्नवती। नूतनं सेमेस्टरं आरभ्यत इति विद्यालयस्य उपयोगे स्थापनानन्तरं आधिकारिकतया नानजिंग पुकोउ जिला प्रयोगात्मकविद्यालयः इति नामाङ्कनं भविष्यति तथा च सितम्बरमासे प्रथमस्य छात्रसमूहस्य स्वागतं करिष्यति।
जिन्सुई रोड् माध्यमिकविद्यालयपरियोजना पुकोउमण्डलस्य किआओलिन् स्ट्रीट् इत्यत्र स्थिता अस्ति, यस्याः सीमा उत्तरदिशि लोङ्गगैङ्ग् रोड्, दक्षिणदिशि डुयिंग् रोड्, पश्चिमदिशि जिन्सुई रोड्, पूर्वदिशि लङ्कियाओ फेज ७ पुनर्वास आवासः च अस्ति परियोजनायाः कुलनिवेशः ३२८ मिलियन युआन् अस्ति, यस्य कुलनिर्माणक्षेत्रं प्रायः ३१,२०७.८५ वर्गमीटर् अस्ति, यस्मिन् भूमौ उपरि निर्माणक्षेत्रं प्रायः २१,६७२.९५ वर्गमीटर् अस्ति, तहखाने निर्माणक्षेत्रं च प्रायः ९,५३४.९ वर्गमीटर् अस्ति अस्य निर्माणं ८-पट्टिकायुक्तं कनिष्ठ-उच्चविद्यालयं भवति यत्र २४ कक्षाः सन्ति, येषु २ शिक्षणभवनानि, १ प्रयोगशालाभवनं, १ व्यापकभवनं, १ वायुवृष्टिक्रीडाङ्गणभवनं, क्रीडाङ्गणं च सन्ति
विद्यालयस्य उपयोगे स्थापितं डिग्री आपूर्तिं वर्धयिष्यति तथा च Qiaolin New City क्षेत्रे शैक्षिकसंसाधनं समृद्धं करिष्यति, प्रभावीरूपेण क्षेत्रे नामाङ्कनस्य दबावं न्यूनीकरिष्यति, उच्चगुणवत्तायुक्तशिक्षायाः कृते समीपस्थजनानाम् आवश्यकतानां पूर्तये, सन्तुलितं अपि प्राप्स्यति तथा पुकोउ मण्डले स्थायिशिक्षा विकासाय ठोसप्रतिश्रुतिं प्रदातुं।
"विद्यालयस्य परियोजनायाः निर्माणं उत्तमं द्रुतं च आसीत्। मुख्यनिर्माणकाले वयं उच्चतापमानं वर्षायुक्तं मौसमं इत्यादीन् विविधान् प्रतिकूलकारकान् अतिक्रान्तवन्तः, दृढतया स्वकर्तव्यं निर्वहन्तः, परियोजनायाः नेता वाङ्ग् इत्यस्य निर्माणकार्यं व्यवस्थितरूपेण सम्पन्नवन्तः काङ्गशङ्गः पत्रकारैः अवदत् यत् परियोजना एकरसकार्यैः सह पारम्परिकपरिसरभवनानां समस्यानां दृष्ट्या, छात्राणां कृते सीमितं बहिः क्रियाकलापस्थानं, मातापितृणां कृते उद्धर्तुं पार्किङ्गं च कर्तुं कठिनतां दृष्ट्वा, "बहुस्तरीयसञ्चारस्थानं", "विविधबाह्यस्थानं" तथा च "त्रि-आयामी अन्तरिक्षविस्तारः" अभिनवरूपेण बहु-आयामी साझा-परिसरस्य निर्माणार्थं डिजाइन-अवधारणायां एकीकृताः सन्ति ।
संवाददाता ज्ञातवान् यत् परियोजनायाः निर्माणकाले वयं प्रगतिः सुरक्षितं उत्पादनं च सुनिश्चित्य, सुरक्षा, गुणवत्ता, प्रगतिः च सख्तीपूर्वकं नियन्त्रितवन्तः, परियोजनायाः परिष्कृतप्रबन्धनक्षमतासु व्यापकरूपेण सुधारं कृतवन्तः, अस्य नानजिंग स्मार्ट निर्माणस्थलं, नानजिंग विभेदितम् इति पुरस्कारः प्राप्तः अस्ति प्रबन्धननिर्माणस्थलं, तथा नानजिंगसम्मानं यथा नगरीयनिर्माणमानकीकरणं सभ्यप्रदर्शनस्थलं तथा नानजिंगनगरनिर्माणस्थलधूलनियन्त्रणलालसूची।
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया