समाचारं

प्रायः १५,००० जनान् भागं ग्रहीतुं आकर्षयन् झेजियाङ्ग-प्रान्तस्य भावि-बास्केटबॉल-तारकाणां जन्म अत्र भविष्यति इति संभावना अस्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता काओ लिन्बो

१८ अगस्त दिनाङ्के २०२४ तमे वर्षे षष्ठस्य झेजियांग लघुबास्केटबॉललीगस्य (चीन लघुबास्केटबॉलश्रृङ्खलायाः क्रियाकलापाः·झेजियांग) अन्तिमपक्षः वेन्झौ-नगरे सफलतया समाप्तः ।

इयं प्रतियोगिता चीनीयबास्केटबॉलसङ्घः चीनमध्यविद्यालयक्रीडासङ्घः च संयुक्तरूपेण मार्गदर्शिता अस्ति, यस्याः समर्थनं झेजियांगक्रीडासङ्घः तथा झेजियांगविद्यालयक्रीडासङ्घः करोति; संगठन।

२०१९ तमे वर्षे झेजिआङ्ग-प्रान्तीयलघुबास्केटबॉललीगस्य स्थापनायाः षड् वर्षाणि अभवन् । विगतषड्वर्षाणि अस्मिन् आयोजने कुलम् ६०,००० तः अधिकाः युवानः क्रीडकाः भागं गृहीतवन्तः । अस्मिन् वर्षे प्रान्तीयलघुबास्केटबॉललीगस्य सम्पूर्णे प्रान्ते कुलम् ६९ स्पर्धाक्षेत्राणि सन्ति, येषु प्रायः १५,००० क्रीडकाः आकर्षयन्ति । अन्तिमपक्षः त्रयः दिवसाः यावत् अभवत्, यत्र कुलम् १६० दलाः, ९०० तः अधिकाः क्रीडकाः च विभिन्नेभ्यः स्पर्धाप्रदेशेभ्यः भागं गृहीतवन्तः ।

पेरिस-ओलम्पिक-क्रीडायाः ज्वाला अधुना एव निष्प्रभः अस्ति । क्षेत्रे बास्केटबॉलक्रीडकाः युवानः सक्रियरूपेण युद्धं कुर्वन्ति स्म, परस्परं सहकार्यं च कुर्वन्ति स्म, उत्तमं कौशलं, उत्तमं मानसिकदृष्टिकोणं च दर्शयन्ति स्म । एषा स्पर्धा न केवलं क्रीडास्पर्धायाः भव्यः आयोजनः, अपितु युवानां आदानप्रदानस्य मञ्चः अपि अस्ति । स्पर्धायाः समये क्रीडकाः न केवलं अङ्कणे स्वस्य उत्कृष्टकौशलं प्रदर्शितवन्तः, अपितु परस्परं संवादं कृत्वा शिक्षमाणाः नूतनाः मित्राणि च कृतवन्तः

झेजियांग बास्केटबॉल एसोसिएशनस्य उपाध्यक्षः महासचिवश्च वाङ्ग झीगाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् "लघु बास्केटबॉल लीगस्य आयोजनद्वारा वयं आशास्महे यत् बालकाः किञ्चित् क्रीडाकौशलं शिक्षितुं शक्नुवन्ति, अल्पवयसा एव क्रीडा कौशलं च संवर्धयितुं शक्नुवन्ति; तदतिरिक्तं, let the small basketball league become our training इदं बास्केटबॉलप्रतिभानां पालना अस्ति, यस्मात् अधिकानि क्रीडाप्रतिभाः उद्भवन्ति इति वयम् अपि आशास्महे यत् एतादृशानां क्रियाकलापानाम् माध्यमेन वयं अस्माकं प्रान्ते बास्केटबॉल-उद्योगस्य समग्रविकासं प्रवर्धयितुं शक्नुमः” इति।

तस्मिन् एव काले सः अवदत् यत् झेजियांग बास्केटबॉल-सङ्घः युवानां बास्केटबॉल-क्रीडायाः प्रचारार्थं विकासाय च निरन्तरं प्रतिबद्धः भविष्यति तथा च युवानां बास्केटबॉल-उत्साहिनां बहुमतस्य कृते उत्तमं प्रतियोगिता-मञ्चं विकासस्य अवसरान् च प्रदास्यति |. तस्मिन् एव काले एतदपि आशास्ति यत् एतादृशानां प्रतियोगितानां माध्यमेन अधिकान् उत्कृष्टान् बास्केटबॉलक्रीडकान् चयनं कृत्वा झेजियांग-नगरे बास्केटबॉल-क्रीडायाः विकासे योगदानं दातुं शक्यते

(इवेण्ट्-अधिकारिभिः प्रदत्तानि चित्राणि)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया