समाचारं

"वाइल्ड रोबोट्" उत्तर अमेरिकायां २० सितम्बर् दिनाङ्के एकसप्ताहपूर्वं प्रदर्शितं भविष्यति निर्देशकः : कलाकाराः एकैकं आघातं चित्रपुस्तकशैलीं निर्मान्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के यूनिवर्सल पिक्चर्स् इत्यस्य अधीनस्थस्य एनिमेशन स्टूडियो ड्रीमवर्क्स् एनिमेशन इत्यस्य आधिकारिकः वेइबो इत्यनेन घोषितं यत् "वाइल्ड रोबोट्" इति नूतनं चलच्चित्रं २० सितम्बर् दिनाङ्के मुख्यभूमिचीनदेशस्य सिनेमागृहेषु प्रदर्शितं भविष्यति, यत् ध्यानं आकर्षितवान्

एतत् चलच्चित्रं पीट् ब्राउनस्य सर्वाधिकविक्रयितस्य पुस्तकस्य समाननाम्ना रूपान्तरितम् अस्ति अस्य चलच्चित्रस्य निर्माणं दिग्गजेन एनिमेशननिर्माणकम्पनी ड्रीमवर्क्स् इत्यनेन कृतम् अस्ति, तस्य निर्देशकः क्रिस सैण्डर्स् अस्ति, यः "हाउ टु ट्रेन योर् ड्रैगन", "लिलो एण्ड् स्टिच्" इति निर्देशितवान् " तथा "द क्रूड्स्" निर्देशकस्य भूमिका रोबोट् रोज् (लुपिटा न्योङ्ग'ओ इत्यनेन अभिनीता) इत्यस्य विषये केन्द्रीभूता अस्ति यः आकस्मिकतया एकान्तद्वीपं प्रति प्रवाहितः भूत्वा प्रोग्रामेड् विकासमार्गात् विचलितः अभवत् । तस्याः खतरनाकजीवनवातावरणस्य सामना कर्तव्यः आसीत् । यदा सा क little grey goose तस्य "माता" भूत्वा क्रमेण अस्मिन् मरुभूमिद्वीपे स्वत्वस्य भावः प्राप्तः ।

"वाइल्ड बोट्स" पोस्टर। चित्र/एनिमेशन DreamWorks official Weibo

चलच्चित्रस्य ट्रेलरे स्फूर्तिदायकं चित्रशैली अस्ति नायकस्य पशुकेशाः यथार्थाः सन्ति, शैली च चित्रपुस्तकस्य सदृशी एव अस्ति ।

अस्य विषये जूनमासे यदा "वाइल्ड रोबोट्" इत्यस्य पूर्वावलोकनं एन्नेसी अन्तर्राष्ट्रीय एनिमेटेड् चलच्चित्रमहोत्सवे अभवत् तदा निर्देशकः पटकथालेखकः च क्रिस सैण्डर्स् एकस्मिन् साक्षात्कारे प्रतिक्रियाम् अददात् यत् यतः रोज् उच्चप्रौद्योगिकीयुक्तः रोबोट् अस्ति, तस्मात् सा अन्ततः प्रान्तरे एव निवसति स्म एकः दुर्घटना द्वीपः, अतः रचनात्मकदलः पारम्परिकं CG विशेषप्रभावानाम् उपयोगं परिहरति स्म यत् एकं सभ्यं बहिः दृश्यं निर्माति कलाकाराः एकैकं आघातं "वाइल्ड रोबोट्" इत्यत्र प्रत्येकं आकाशं वृक्षं च चित्रयितुं डिजिटल पेन्स् इत्यस्य उपयोगं कर्तुं चयनं कृतवन्तः।

"चलच्चित्रं निर्माय वयं यत् महत्त्वपूर्णं मूल्यं दद्मः तत् अस्ति यत् प्रेक्षकाणां कृते रोड्स् इत्यस्य समानं भावः पर्दातः प्राप्तुं शक्नुमः: तेषां पुरतः सर्वं एतावत् असाधारणम् अस्ति... "वाइल्ड रोबोट्" इत्यस्मिन् वयं सीमां (तकनीकीसीमाः) धक्कायामः ) अपूर्वस्थानं प्राप्तवान्, अपि च वक्तुं शक्यते यत् "बाम्बी" "पिनोक्किओ" इत्यस्मात् आरभ्य आधुनिक एनिमेशनपर्यन्तं बन्दपाशं सम्पन्नम्" इति क्रिस सैण्डर्स् अवदत्

जिउपाई न्यूज रिपोर्टर झोउ युहे

सम्पादक वांग जियाकिंग वू दी

[Breaking News] कृपया WeChat इत्यत्र संवाददाता सह सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया