समाचारं

"गतिविज्ञानम्" प्रथमसप्तमासेषु बीजिंग-नगरस्य अर्थव्यवस्थायाः पुनरुत्थानं निरन्तरं जातम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं बीजिंग-नगरपालिकायाः ​​सांख्यिकी-ब्यूरो-संस्थायाः आँकडानां प्रकाशनं कृतम् यत् जनवरी-मासतः जुलै-मासपर्यन्तं नगरस्य औद्योगिक-उत्पादनं तीव्रगत्या वर्धते, माङ्ग-क्षेत्राणि निरन्तरं पुनः उन्नताः अभवन्, मूल्यानि स्थिराः अभवन्, समग्र-अर्थव्यवस्था च निरन्तरं पुनरुत्थानम् अभवत् "राजधानीयाः उद्योगः बुद्धिमान्, नवीनतां, भविष्यं च प्रति गच्छति, तथा च नूतनाः औद्योगिक-उत्पादाः हरित-उत्पादाः च विकासाय निरन्तरं नूतनं गतिं सक्रियं कुर्वन्ति .
इलेक्ट्रॉनिक्स-वाहन-उद्योगाः निरन्तरं औद्योगिक-वृद्धिं चालयन्ति
नगरस्य औद्योगिकं उत्पादनं सुचारुरूपेण प्रचलति । तथ्याङ्कानि दर्शयन्ति यत् जनवरीतः जुलैपर्यन्तं निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं तुलनीयमूल्यानां आधारेण वर्षे वर्षे ७.६% वर्धितम्, तथा च वर्षस्य प्रथमार्धे अपेक्षया ०.५ प्रतिशताङ्काधिकं वृद्धिदरः आसीत्
ज्ञातव्यं यत् चतुर्णां स्तम्भोद्योगानाम् अपि वृद्धिः अभवत् । तेषु वाहननिर्माण-उद्योगे १९.७% वृद्धिः अभवत्, यत् वर्षस्य प्रथमार्धात् ३.२ प्रतिशताङ्काधिकं वृद्धिः अभवत्; वर्षस्य प्रथमार्धात् अधिकं औषधनिर्माण-उद्योगे २.८% वृद्धिः अभवत् ९.३%, तथा च वर्षस्य प्रथमार्धे यत् वृद्धिः आसीत् तस्मात् किञ्चित् न्यूनम् आसीत् ।
प्रमुख औद्योगिकपदार्थानाम् अवलोकनेन जनवरीतः जुलैमासपर्यन्तं नगरे ६५५,००० वाहनानां उत्पादनं जातम्, यत् गतवर्षस्य समानकालस्य तुलने १४% वृद्धिः अभवत् । केषुचित् उच्चस्तरीयक्षेत्रेषु अथवा उदयमानक्षेत्रेषु उत्पादानाम् उत्पादनं तीव्रगत्या वर्धितम् अस्ति ।
"प्रथमसप्तमासेषु उत्पादनस्य विक्रयस्य च सम्बन्धः निरन्तरं सुधरति स्म, तथा च उत्पादविक्रयस्य दरः ९७.४% आसीत्, यत् वर्षस्य प्रथमार्धात् १.६ प्रतिशताङ्काधिकः आसीत्, येन राजधानी-उद्योगस्य प्रबलविकासगतिः प्रदर्शिता ली इत्यनेन उक्तं यत् औद्योगिकक्षेत्रे उत्कृष्टानां उपलब्धीनां श्रृङ्खला राजधानीयाः नवीनता-प्रेरितः विकासः अस्ति रणनीतेः जीवितः अभ्यासः।
उच्चप्रौद्योगिक्याः निर्माणे निवेशः प्रायः ६०% वर्धितः ।
"अस्मिन् वर्षे आरम्भात् एव नगरेण प्रभावी निवेशस्य विस्तारः कृतः, निवेशः च तीव्रवृद्धिं प्राप्तवान्। रचनादृष्ट्या उपकरणक्रयणनिवेशः मुख्यः चालकः कारकः अस्ति नगरीयसांख्यिकीयब्यूरो, जनवरीतः जुलैपर्यन्तं, नगरस्य स्थिरसम्पत्तिनिवेशः ( कृषकान् विहाय), वर्षे वर्षे ८.६% वृद्धिः तेषु उपकरणक्रयणनिवेशः ३४.७% वृद्धिं प्राप्तवान्, यत् सूचनासेवासु, परिवहनम् इत्यादिषु क्षेत्रेषु परियोजनाभिः चालितम्
क्षेत्राणां दृष्ट्या विनिर्माणक्षेत्रे निवेशः ३६.८%, आधारभूतसंरचनायाः निवेशः २५.३%, अचलसम्पत्विकासे निवेशः २.४% न्यूनः च अभवत् विभिन्नान् उद्योगान् दृष्ट्वा गौण-उद्योगे निवेशः तीव्रगत्या वर्धमानः अस्ति तथा च तृतीयक-उद्योगे निवेशस्य दृढः समर्थनः अस्ति । रिपोर्ट्-अनुसारं जनवरी-मासतः जुलै-मासपर्यन्तं प्राथमिक-उद्योगे निवेशः ०.२%, माध्यमिक-उद्योगे निवेशः २६.८%, तृतीय-उद्योगे निवेशः ६.७% च वर्धितः उच्चप्रौद्योगिकी-उद्योगेषु निवेशः सक्रियः एव अभवत्, उच्च-प्रौद्योगिकी-निर्माण-उच्च-प्रौद्योगिकी-सेवासु निवेशः क्रमशः ५८.८%, १७.५% च वर्धितः
विनिर्माण-उद्योगः औद्योगिक-अनुकूलनस्य उन्नयनस्य च नेतृत्वं करोति । तथ्याङ्कानि दर्शयन्ति यत् विनिर्माणनिवेशे ३६.८% वृद्धिः अभवत्, यस्मात् सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माणेषु निवेशः ८०% वर्धितः, नूतन-ऊर्जा-वाहन-निर्माणे निवेशः १.८ गुणान् वर्धितः च
संवाददाता ज्ञातवान् यत् बीजिंग-राज्यस्य यिझुआङ्ग-नगरे उच्चस्तरीयकारानाम्, नवीनऊर्जा-स्मार्टकारानाञ्च वार्षिकं उत्पादनमूल्यं २०० अरब-युआन्-अधिकं जातम्, यत् नगरस्य वाहन-उद्योगस्य उत्पादन-मूल्यस्य प्रायः ६०% भागं भवति बीजिंग बेन्ज्, बीएआईसी न्यू एनर्जी, शाओमी ऑटोमोबाइल च हैनाचुआन् सहितं देशे विदेशे च प्रायः ४० प्रसिद्धाः पार्ट्स् कम्पनयः सन्ति ।
उपभोक्तृमूल्यानि न्यूनस्तरेन प्रचलन्ति
जनवरीतः जुलैमासपर्यन्तं नगरस्य कुलविपण्यउपभोगः वर्षे वर्षे ३.३% वर्धितः । तेषु सेवा उपभोगः ७.२% वर्धितः, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ७९९.०८ अरब युआन् यावत् अभवत्, ०.८% न्यूनता अभवत् ।
प्रासंगिकः प्रभारी व्यक्तिः विश्लेषितवान् यत् नगरस्य उपभोक्तृवस्तूनाम् विपण्यस्य पुनरुत्थानं मन्दं जातम्, परन्तु ऑनलाइन-खुदरा-विक्रयेण तस्य पुनर्प्राप्तिः त्वरिता अभवत्, नूतनानां उपभोग-प्रतिमानानाम् अपेक्षाकृतं तीव्रवृद्धिः अभवत्, तथा च संचार-उपकरणानाम्, सुवर्ण-रजत-इत्यादीनां उन्नत-वस्तूनाम् उपभोक्तृ-मागधा च आभूषणं, क्रीडामनोरञ्जनसामग्री च निरन्तरं वर्धमानाः सन्ति .
आँकडा दर्शयति यत् उपभोक्तृवस्तूनाम् कुलखुदराविक्रयेषु, थोक-खुदरा-उद्योगेषु उद्यमानाम्, निर्धारित-आकारात् उपरि आवास-भोजन-उद्योगेषु 304.03 अरब-युआन्-रूप्यकाणां ऑनलाइन-खुदरा-विक्रयणं प्राप्तम्, यत् उपभोग-प्रतिमानानाम् अनुसारं 4.6% वृद्धिः अभवत् ७४.४२ अरब युआन्, तथा च वस्तूनाम् खुदराविक्रयः ७२४.६६ अरब युआन् आसीत् ।
उपभोक्तृमूल्यानि न्यूनानि एव आसन् । जनवरीतः जुलैमासपर्यन्तं नगरस्य उपभोक्तृमूल्ये वर्षे वर्षे ०.१% वृद्धिः अभवत् । तेषु खाद्यानां मूल्येषु ४.४%, अखाद्यस्य मूल्येषु ०.९%, उपभोक्तृवस्तूनाम् मूल्येषु १%, सेवामूल्येषु १.३% वृद्धिः अभवत्
प्रतिवेदन/प्रतिक्रिया