समाचारं

बाओशानमण्डले नवमस्य राष्ट्रियजनकाङ्ग्रेसस्य पञ्चमसत्रस्य आरम्भः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के अपराह्णे बाओशान्-मण्डलस्य, शङ्घाई-नगरस्य नवम-जनकाङ्ग्रेसस्य पञ्चम-सत्रस्य भव्यतया उद्घाटनं जिला-पार्टी-विद्यालये अभवत्
सम्मेलनस्य अध्यक्षस्य कार्यकारी अध्यक्षः ली चेन्हाओ, ली पिंग, लु यियी, वु झीहोङ्ग, वाङ्ग लियान्, जू हुवावे, गु जिन्, लु जुन् च मञ्चस्य अग्रपङ्क्तौ उपविष्टाः आसन् मञ्चे उपविष्टानां प्रमुखसहचरानाम् मध्ये डेङ्ग् क्षियाओडोङ्ग्, हू बाओगुओ, हाङ्गकिङ्ग्, चेन् युन्बिन्, गाओ लू, पुरातनसहचरः झाङ्ग जिंग् च सन्ति ।
सम्मेलने ३५३ प्रतिनिधिः उपस्थिताः भविष्यन्ति इति अपेक्षा आसीत्, परन्तु ३१७ जनाः वास्तवतः कोरम-सङ्घं मिलित्वा दर्शितवन्तः ।
ली पिंग इत्यनेन सभायाः अध्यक्षतां कृत्वा बाओशानमण्डलस्य नवमस्य जनकाङ्ग्रेसस्य पञ्चमस्य सत्रस्य उद्घाटनस्य घोषणा कृता । सर्वे प्रेक्षकाः उत्थाय राष्ट्रगीतं गायन्ति स्म।
सम्मेलनस्य उपनिर्वाचनपद्धतेः (मसौदे) व्याख्यानं श्रुत्वा सम्मेलनस्य उपनिर्वाचनपद्धतिं स्वीकुर्वितुं मतदानं कृतम्।
प्रथमपूर्णसत्रात् पूर्वं बाओशानमण्डले नवमजनकाङ्ग्रेसस्य पञ्चमसत्रस्य सज्जतासभा आयोजिता, सम्मेलनस्य अध्यक्षतायां प्रथमद्वितीयसमागमः अपि अभवत् प्रथमपूर्णसभायाः अनन्तरं सम्मेलनस्य अध्यक्षतायां तृतीयचतुर्थसमागमः अभवत् ।
यू Jingyao गीत Fanqiang लु यी झांग हुई झू यी
प्रतिवेदन/प्रतिक्रिया