समाचारं

रूसी नकली पनडुब्बी पदार्पणं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्फ्लेटेबल मॉडल्, काष्ठक्षेपणास्त्रं, भूचित्रं, वायुप्रक्षेपितानि डिकोयबम्बानि... रूस-युक्रेन-सङ्घर्षे "डिकोय-उपकरणं सर्वत्र अस्ति" इति।
U.S.Navy News इति जालपुटे १७ दिनाङ्के उक्तं यत् उपग्रहचित्रेषु ज्ञातं यत् रूसी नौसेना सेवास्टोपोल् सैन्यबन्दरे पूर्णाकारस्य फुल्लनीयं पनडुब्बीमाडलं नियोजितम्, यस्य उपयोगेन युक्रेनसेनायाः आक्रमणं कर्तुं वञ्चयितुं शक्यते have sunk it not long ago.रूसी कृष्णसागरस्य बेडानां "किलो"-वर्गस्य पनडुब्बीनां परिणामानां प्रामाणिकता बहु न्यूनीकृता अस्ति। रूस-युक्रेन-योः मध्ये वर्षद्वयाधिकं यावत् चलितस्य संघर्षे पक्षद्वयं "वञ्चना" क्षेत्रे बुद्धि-साहसयोः युद्धं कृतवन्तौ, विविधानि प्रलोभन-उपकरणाः च अनन्ततया उद्भूताः
युक्रेनदेशस्य सेना विमानविरोधी क्षेपणास्त्रप्रक्षेपकरूपेण कारस्य वेषं धारयति
युक्रेन-सेनाद्वारा निर्मिताः प्लास्टिक-तोपाः (वामभागे), अनुकरणीय-डी-२० तोपाः (दक्षिणे)
नकली पनडुब्बी प्रारम्भ
समाचारानुसारं उपग्रहचित्रेषु सेवास्टोपोल् सैन्यबन्दरगाहस्य रूसीकालासागरबेडायाः १३ तमे जहाजमरम्मतयार्डस्य गोदीपार्श्वे "किलो"वर्गस्य पनडुब्ब्याः फुल्लनीयं प्रतिरूपं दृश्यते पाश्चात्य पनडुब्बीविशेषज्ञः सटनः अवदत् यत् रूसी पनडुब्बीमाडलस्य उपयोगेन युक्रेनदेशं वञ्चयित्वा भविष्ये आक्रमणं कर्तुं शक्यते यत् कृष्णसागरस्य बेडानां अधिका हानिः न भवेत्।
उपग्रहचित्रेषु रूसीसैनिकाः आदर्शपनडुब्बीम् नियोजयन्ति इति दृश्यते
प्रतिवेदने उल्लेखितम् अस्ति यत् युक्रेन-सैन्येन पूर्वं दावितं यत् अगस्त-मासस्य द्वितीये दिने सेवास्टोपोल्-नगरे वायु-आक्रमणेन रूसी-पनडुब्बी-यानं डुबकी मारितवती । परन्तु युक्रेनदेशस्य सैन्ययुद्धप्रतिवेदनानुसारं रूसीकृष्णसागरबेडायाः किलोवर्गस्य पनडुब्बी "रोस्टोव्-ऑन्-डॉन्" इति एव डुबत् यत् अधिकं शङ्कितं तत् अस्ति यत् गतसेप्टेम्बरमासे युक्रेनदेशस्य वायुप्रहारेन नौकायाः ​​भृशं क्षतिः अभवत्, ब्रिटिशरक्षामन्त्रालयेन च अपूरणीयं "विनाशकारीक्षतिः" अभवत् इति घोषितम् परन्तु युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् अधुना "रोस्टोव्-ऑन्-डॉन्" इत्यस्य मरम्मतं कृतम् अस्ति । अगस्तमासस्य द्वितीये दिने युक्रेन-वायुसेनायाः आघातः वास्तविकः "रोस्टोव-ऑन्-डॉन्" आसीत् वा इति विषये बाह्यजगत् सर्वदा संशयेन परिपूर्णम् अस्ति । सीएनएन इत्यनेन उक्तं यत्, भृशं क्षतिग्रस्तं पनडुब्बी केवलं कतिपयेषु मासेषु एव मरम्मतं कर्तुं न शक्यते। यतो हि युक्रेन-सैन्येन रूसी-पनडुब्बी-यानस्य डुबने वास्तविकं प्रमाणं न प्रदत्तम्, उपग्रह-चित्रेषु रूसी-नौसेना-इत्यनेन इन्फ्लेटेबल-पनडुब्बी-प्रतिरूपं नियोजितम् इति सिद्धं कृत्वा एषः शङ्का अधिकं प्रवर्धितः
परिणामाः सत्यं वा असत्यं वा इति वक्तुं दुष्करं कुरुत
अमेरिकी "व्यापार अन्तःस्थः" इति जालपुटे उक्तं यत् रूस-युक्रेन-सङ्घर्षे उभयपक्षेण यथासम्भवं प्रतिद्वन्द्वीनां गोलाबारूदस्य सेवनार्थं युद्धक्षेत्रस्य प्रलोभनरूपेण बहूनां अनुकरणप्रतिमानानाम् उपयोगः कृतः यथा, रूसीसेना युक्रेन-सेनायाः "हैमास्" रॉकेट-प्रक्षेपकं शीर्ष-धमकीरूपेण मन्यते, अपि च लक्षित-आक्रमणार्थं "इस्काण्डर् एम" इत्यादीनां महत्-गोलाबारूदानां, दीर्घदूर-क्रूज्-क्षेपणास्त्रस्य च उपयोगं कर्तुं न संकोचयति युक्रेन-सेना तत् अवसरं गृहीत्वा काष्ठस्य, फूत्कार-उपकरणस्य च उपयोगेन "हैमास्"-रॉकेट-प्रक्षेपकानाम् अनुकरणं कृत्वा अनेके प्रलोभनानि निर्मितवती, येन रूसीसेनायाः अग्निशक्तिः प्रभावीरूपेण आकर्षिता अमेरिकीराजनयिकः २०२२ तमे वर्षे अवदत् यत्, "रूसीसैन्येन युक्रेनदेशाय अस्माभिः प्रदत्तस्य कुलसङ्ख्यायाः अपेक्षया अधिकाः 'हैमास्'-आघाताः कृताः इति दावान् अकरोत्" इति ।
सर्वेषां पक्षानाम् आँकडानुसारं युक्रेन-सेना युद्धक्षेत्रे विविधानि प्रलोभन-लक्ष्याणि स्थापितानि सन्ति, यत्र मुख्ययुद्धटङ्कस्य, "देशभक्त" वायुरक्षाप्रणालीनां, "हैमास्" रॉकेटप्रक्षेपकस्य, मिग्-२९ युद्धविमानस्य, अन्येषां युक्रेनसेनायाः मुख्ययुद्धस्य च अनुकरणं कृतम् अस्ति उपकरणम्‌। बखमुट्-आक्रामक-रक्षात्मक-युद्धे अपि युक्रेन-सेना रूसी-स्नाइपर-इत्येतत् गोलीकाण्डे प्रलोभयितुं खातयोः पार्श्वे युक्रेन-वर्दीधारिणः डम्मी-इत्येतत् स्थापयति स्म तदतिरिक्तं युक्रेन-सेना अमेरिका-देशेन प्रदत्तानां एडीएम-१६५-वायु-प्रक्षेपितानां प्रलोभनानां व्यापकरूपेण उपयोगं कृतवती अस्ति
रूसीसेना अपि विविधानि वञ्चनायन्त्राणि प्रयुक्तवती । गतसप्टेम्बरमासे एकस्मिन् ऑनलाइन-वीडियो-मध्ये रूसीसेनाद्वारा नियोजितस्य इन्फ्लेटेबल-टङ्कस्य मॉडल् दृश्यते स्म । युक्रेनसेनायाः ११६ तमे यंत्रीकृतब्रिगेडस्य इति दावान् कुर्वन् एकः खातेः सामाजिकमाध्यममञ्चे "टेलिग्राम" इत्यत्र टिप्पणीं कृतवान् यत् युक्रेनसेना गोलाबारूदस्य अपव्ययस्य परिहाराय एतादृशानां मिथ्यालक्ष्याणां विषये सावधानाः भवेयुः, तथा च परिहाराय इच्छया प्रलोभनानां उपरि गोलीं न प्रहारणीयम् स्वस्य स्थितिं प्रकाशयन् । यथार्थप्रभावं प्राप्तुं रूसीसेना अपि सरलछद्मस्य अनन्तरं क्षेत्रस्थानेषु केचन स्क्रैप्ड् उपकरणानि अपि नियोजितवती, येन युक्रेनसेनायाः अग्निशक्तिः अपि बहु आकर्षिता परन्तु रूसीसैन्यस्य केचन वञ्चनाविधयः अतीव कच्चाः सन्ति यथा, आस्ट्रियादेशस्य "स्टैम्प्स्" इति वृत्तपत्रे एप्रिलमासे प्रकटितम् यत् ब्रिटिश-रक्षामन्त्रालयेन उपग्रहचित्रद्वारा आविष्कृतं यत् रूसीसैन्येन युद्धविमानानाम् रूपरेखाः आकर्षयितुं रङ्गस्य उपयोगः कृतः the concrete runways of many airports, तथापि, "रूसी हेलिकॉप्टराणि प्रायः धावनमार्गेषु अवतरन्ति येषु युद्धविमानानि चित्रितानि सन्ति, अतः एतत् वञ्चनं प्रकाशितं भवति पूर्वं रूसी-वायुसेना-सेना आगच्छन्तं युक्रेन-देशस्य दीर्घदूर-ड्रोन्-विमानं भ्रमितुं एङ्गल्स-वायुसेना-अड्डस्य विमानस्थानकस्य टार्माक्-इत्यत्र Tu-95MS-रणनीतिक-बम्ब-विमानस्य पूर्ण-परिमाणं चित्रं आकर्षितवान् आसीत् परन्तु अमेरिकन "Power" इति जालपुटस्य मतं यत् एतादृशाः सरलाः वञ्चनाविधयः प्रभाविणः भवितुम् कठिनाः सन्ति ।
रूस-युक्रेन-देशयोः निवेशितानां बहूनां प्रलोभनानां कारणात् एतत् एतावत्पर्यन्तं प्राप्तवान् यत् बहिः जगति उभयपक्षेण घोषितपरिणामानां सावधानीपूर्वकं भेदः करणीयः उदाहरणार्थं, १६ तमे दिनाङ्के रूसी रक्षामन्त्रालयेन युक्रेन-सेनायाः "हैमास्" रॉकेट-प्रक्षेपकानाम्, IRIS-T तथा "Patriot" वायु-रक्षा-प्रणालीनां क्रमशः विनाशं दर्शयन्तः भिडियाः प्रकाशिताः तथापि एतेषां परिणामानां प्रामाणिकता निर्धारयितुं... बहिः जगति तेषां आक्रमणानन्तरं विस्फोटप्रभावेषु अवलम्बितव्यं भवति तदा एव वयं भेदं वक्तुं शक्नुमः - "हैमास" रॉकेट-प्रक्षेपकः आक्रमणानन्तरं विस्फोटितवान्, "देशभक्त"-व्यवस्था च आगच्छन्तं क्षेपणास्त्रं अवरुद्धुं प्रयतते स्म .
मान्यताप्रौद्योगिक्याः अपि उन्नतिः भवति
युद्धक्षेत्रस्य धोखाप्रौद्योगिक्याः अद्यतनीकरणेन तत्सम्बद्धानां परिचयविधिनाम् अपि उन्नयनं क्रियते । "Business Insider" इति जालपुटे उल्लेखितम् यत् युक्रेन-सेना स्वीकृतवती यत् युद्धक्षेत्रस्य टोही-विधिषु सुधारेन "प्रत्ययप्रद-नकली-निर्माणं पूर्ववत् सुलभं नास्ति यथा, पोर्टेबल इन्फ्रारेड् इमेजिंग उपकरणस्य लोकप्रियता सैनिकानाम् कच्चेन निर्मितानाम् मिथ्यालक्ष्याणां शीघ्रं भेदं कर्तुं साहाय्यं कर्तुं शक्नोति । निकटनिरीक्षणार्थं समीपं गच्छन्तीनां ड्रोन्-यानानां सम्मुखे पटलरहिताः फूत्कारयुक्ताः टङ्काः सहजतया "गन्तुं" शक्नुवन्ति ।
तत्सह यदि भवान् स्वप्रतिद्वन्द्विनं वञ्चयितुम् इच्छति तर्हि एतेषां प्रलोभनानां स्थापनमपि सावधानीपूर्वकं व्यवस्थितं कर्तव्यम् - यदि तोपखण्डः बङ्करस्य स्थाने मुक्तस्थाने एकान्ते स्थापितः भवति तर्हि कथंपि वञ्चनं कठिनं भविष्यति उत्तमः तस्य कारीगरी अस्ति। अमेरिकादेशस्य वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​युक्रेन-देशस्य एकस्याः कम्पनीयाः उद्धृत्य उक्तं यत् केवलं "पासेबल-अनुकरणानाम्" उपरि अवलम्ब्य शत्रु-वञ्चनस्य उद्देश्यं न पुनः प्राप्तुं शक्यते नकली-लक्ष्याणि अपि छद्म-जालैः आच्छादितव्यानि, तेषां परितः खातयः अपि खनितव्याः प्रतिद्वन्द्वस्य कृते यथाशक्ति कठिनं कर्तुं चिन्तयतु यत् एषः एव वास्तविकः सौदाः। अमेरिकनचिन्तनसमूहः "युद्धसंस्था" इत्यनेन उक्तं यत् रूस-युक्रेन-देशयोः मध्ये स्वविरोधिनां निकटपरिधितः अवलोकनं कुर्वन्तः अधिकबुद्ध्या मिथ्यालक्ष्यं नियोक्तुं आवश्यकता वर्तते। यथा यथा संघर्षः प्रचलति तथा तथा शत्रुस्य अग्निशक्तिं उपभोक्तुं स्वस्य जीवितस्य क्षमतां वर्धयितुं च अधिकाधिकं परिष्कृतानां नकलीशस्त्राणां प्रयोगस्य एषा प्रक्रिया "प्रलोभनशस्त्रदौडः" अभवत्
ग्लोबल टाइम्स विशेष संवाददाता वू यान्
प्रतिवेदन/प्रतिक्रिया