समाचारं

समुद्रे एकस्याः तूफानस्य कारणेन एकः नौका पलटितः, प्रसिद्धः ब्रिटिश-उद्यमी सहितः षट् जनाः अदृश्याः अभवन् ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २० अगस्त : इटलीदेशस्य सिसिली-नगरस्य समीपे जलस्य १९ दिनाङ्के प्रातःकाले तूफानस्य सामना कृत्वा विलासिनी-नौका पलटितवती, यस्य परिणामेण एकस्य व्यक्तिस्य मृत्युः अभवत्, कूपसहिताः अन्येषां षट्-जनानाम् अन्तर्धानं च अभवत् -प्रसिद्धः ब्रिटिश-सॉफ्टवेयर-प्रौद्योगिकी उद्यमी माइक लिन्च् .

इटली-तट-रक्षकस्य प्रतिवेदनानुसारं विध्वस्त-नौका प्रायः ५६ मीटर्-दीर्घा आसीत्, सा च यूके-देशे पञ्जीकृता आसीत्, सा १९ दिनाङ्के प्रातःकाले सिसिली-राजधानी-पलेर्मो-नगरस्य समीपे जले दुर्घटितवती तस्मिन् दिने सूर्योदयात् किञ्चित्कालपूर्वं नौकायाः ​​तूफानस्य सामना अभवत् । तस्मिन् समये वायुः अतीव प्रबलः आसीत्, भयंकरः मौसमः अपि पूर्वानुमानितः आसीत्, परन्तु तत् तावत् गम्भीरं नासीत् इति तट रक्षकस्य अधिकारी रायटर् इत्यस्मै अवदत् ।

नौकायां २२ जनाः वहन्ति स्म, उद्धारानन्तरं १ वर्षीयः शिशुः सहितः १५ जनाः उद्धारिताः । स्थानीयमाध्यमानां समाचारानुसारं अष्टौ उद्धारिताः जनाः स्थानीयचिकित्सालयेषु स्थानान्तरिताः, तेषां स्थितिः स्थिरः अस्ति। षट् जनाः लापताः ब्रिटिश-अमेरिका-कनाडा-देशीयाः सन्ति ।

घटनासमये नौकायाः ​​समीपे अन्यत् जहाजं प्रवहति स्म, तस्य चालकाः जहाजस्य विध्वंसस्य साक्षिणः भूत्वा उद्धारकार्यं कृतवन्तः । जहाजस्य कप्तानः रायटर् इत्यस्मै अवदत् यत् सः स्वस्य पोतं स्थिरं कर्तुं, नौकायाः ​​सह टकरावं परिहरितुं च समर्थः अभवत्, परन्तु तूफानस्य अतीतानन्तरं सः आविष्कृतवान् यत् "पृष्ठतः नौका अदृश्यम्" इति चालकदलः एकस्मिन् जीवनयापनयाने अनेके जीविताः प्राप्य तान् तटे आनयत् यत्र तट रक्षकैः ते उद्धृताः आसन् ।

रायटर्-पत्रिकायाः ​​अनुसारं इटलीदेशे सप्ताहान् यावत् तापतरङ्गाः अभवन्, तदनन्तरं अन्तिमेषु दिनेषु तूफानाः, प्रचण्डवृष्टयः च अभवन्, येन देशस्य उत्तरप्रदेशेषु जलप्रलयः, पङ्कस्खलनं च जातम्, येन गम्भीराः हानिः, विनाशः च अभवत्

उद्धारकर्मचारिणः जलस्य अधः गोतां कृत्वा डुबन्त्याः नौकायाः ​​भग्नावशेषस्य निरीक्षणं कृतवन्तः, स्थानीयाभियोजकाः च जहाजस्य दुर्घटनायाः अन्वेषणं प्रारब्धवन्तः।

नौका-उद्योगेन सह सम्बद्धस्य एकस्याः जालपुटस्य अनुसारं विध्वस्तं नौका २००८ तमे वर्षे निर्मितवती, २०२० तमे वर्षे च नवीनीकरणं कृतम् ।अस्मिन् १० चालकदलस्य सदस्याः १२ यात्रिकाः च वहितुं शक्नुवन्ति "शिप फाइण्डर्" इति जालपुटे सूचनानुसारं नौका १४ दिनाङ्के सिसिली-नगरस्य मिलाज्जो-बन्दरगाहात् निर्गतवती ।

लापतासु अन्यतमः लिन्च् ५९ वर्षीयः अस्ति सः "बिल् गेट्स् इत्यस्य ब्रिटिशसंस्करणम्" इति प्रसिद्धः अस्ति लिञ्च् इत्यस्य विरुद्धं अमेरिकादेशे धोखाधड़ीयाः आरोपः कृतः, परन्तु जूनमासे सः निर्दोषः अभवत् । (शेन मिन्) ९.