समाचारं

ट्रम्पः - यदि अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः मस्कं मन्त्रिमण्डले सम्मिलितुं वा सल्लाहकाररूपेण वा आमन्त्रयिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के वार्तानुसारं अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः अवदत् यत् यदि सः पुनः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः नियुक्तेः विषये विचारं करिष्यति इतिटेस्लातथा स्पेसएक्स् सीईओ एलोन्कस्तूरी(एलोन मस्क) मन्त्रिमण्डलस्य सदस्यः अथवा सर्वकारस्य सल्लाहकारः अस्ति । ट्रम्पः एकस्मिन् साक्षात्कारे अवदत् यत् सः मस्कं "यदि मस्कः इच्छति तर्हि" तत् पदं ग्रहीतुं वक्ष्यति इति।

परन्तु ट्रम्पः अपि अवदत् यत् सः नूतनानां विद्युत्वाहनानां कृते ७५०० डॉलरपर्यन्तं कर-क्रेडिट्-निराकरणं कर्तुं विचारयिष्यति। एतेन टेस्ला-व्यापारे प्रभावः भवितुम् अर्हति ।

पेन्सिल्वेनिया-देशस्य यॉर्क-नगरे प्रचार-कार्यक्रमस्य अनन्तरं ट्रम्पः पत्रकारैः सह उक्तवान् यत्, “कर-क्रेडिट्, कर-विच्छेदः च सामान्यतया उत्तमं वस्तु नास्ति ।

पश्चिमे पेन्सिल्वेनिया-देशे प्रचार-कार्यक्रमे वध-प्रयासेन जीवितस्य किञ्चित्कालानन्तरं जुलै-मासे मस्क-महोदयः सार्वजनिकरूपेण ट्रम्पस्य समर्थनं प्रकटितवान् ।

नवम्बरमासस्य राष्ट्रपतिनिर्वाचने ट्रम्पः डेमोक्रेटिकपक्षस्य उम्मीदवारस्य वर्तमानस्य च सम्मुखीभवति इति अपेक्षा अस्ति।उपाध्यक्षकमला हैरिस्। (चेन्चेन्) ९.