समाचारं

एआइ-विद्युत्-माङ्गं वर्धते, अमेरिका-देशे नूतन-विद्युत्-उत्पादनं २१ वर्षेभ्यः उच्चतमं स्तरं प्राप्नोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के समाचारानुसारम् अस्य वर्षस्य प्रथमार्धेअमेरिकन विद्युत शक्तिविकासकाः आँकडाकेन्द्रैः कृत्रिमबुद्ध्या च चालितस्य वर्धमानस्य विद्युत्माङ्गस्य सामना कर्तुं विद्युत् उत्पादनक्षमतायां महत्त्वपूर्णतया वर्धितवन्तः, यत् दशकद्वयाधिकेषु सर्वाधिकं वृद्धिः अभवत्

अमेरिकाऊर्जासूचनासंस्थायाः सोमवासरे प्रकाशितेन नवीनतमेन प्रतिवेदने उक्तं यत् अस्य वर्षस्य प्रथमार्धे अमेरिकीविद्युत्विकासकाः आँकडाकेन्द्रैः कृत्रिमबुद्ध्या च चालितस्य वर्धमानस्य विद्युत्मागधायाः पूर्तये २०.२% उत्पादनक्षमतायां महतीं वृद्धिं कृतवन्तः।गीगावाट्(एकं गीगावाट् एकं अर्बं वाट् अथवा एकलक्षं किलोवाट् भवति) । २००३ तमे वर्षे अस्मिन् एव काले एषा सर्वाधिकं वृद्धिः अस्ति । २०२३ तमे वर्षे समानकालस्य तुलने नूतनविद्युत्निर्माणे २१% वृद्धिः अभवत्, यत्र वर्षस्य अन्ते कुलवृद्धिः ४२.६ जीडब्ल्यू यावत् भविष्यति इति अपेक्षा अस्ति ।

अमेरिकी ऊर्जासूचनाप्रशासनस्य अनुसारं अस्मिन् वर्षे शेषभागे वार्षिकनवीनस्थापनयोजनासु सौरविद्युत्निर्माणस्य मूलस्थानं भवितुं शक्यते, यस्य भागः प्रायः ६०% भवति अस्मिन् वर्षे एव नूतनाः सौरपरियोजनाभिः विद्युत् उत्पादनवृद्धिः ३७ जीडब्ल्यू यावत् भविष्यति ।

दत्तांशकेन्द्रेभ्यः विद्युत्माङ्गं वर्धमानं विद्युत्करणं प्रति परिवर्तनं च अधिकविद्युत्निर्माणस्य तत्कालीनावश्यकता वर्धिता अस्ति । राष्ट्रिय ऊर्जासूचनाप्रशासनस्य अपेक्षा अस्ति यत् अधिकांशं नूतनं आपूर्तिं सौर-बैटरी-भण्डारण-सहितैः कार्बन-रहित-विद्युत्-स्रोतैः आगमिष्यति ।

परन्तु ऊर्जायाः वर्धमानमागधा अङ्गारस्य,...प्राकृतिकवायुःविद्युत्संस्थानानां निष्क्रियीकरणं मन्दं जातम्। अमेरिकी ऊर्जासूचनाप्रशासनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एतेषां विद्युत्संस्थानानां निष्क्रियीकरणे गतवर्षस्य समानकालस्य तुलने ४५% न्यूनता अभवत् (किञ्चित्‌ एव)