समाचारं

जीवनमुक्तीकरणानन्तरं वास्तविकभावनाः : कल्पितवत् उत्तमाः न, सावधानीपूर्वकं चिनुत

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वासगृहस्य अनुभवं कृत्वा मया ज्ञातं यत् तत् यथा कल्पितं तथा उत्तमं नासीत् किं भवन्तः जानन्ति किमर्थम्?

पारम्परिकवासकक्षे "केन्द्रं" भविष्यति, यत् दूरदर्शनम् (अथवा दूरदर्शनस्य स्थाने प्रोजेक्टर् इत्यादिभिः उपकरणैः, अतः सामूहिकरूपेण "दूरदर्शनम्" इति उच्यते) परन्तु विगतवर्षद्वये वासगृहस्य विन्यासाः उद्भूताः,"विकेन्द्रीकृतवासगृहम्" अथवा "विवासगृहम्" इति कथ्यते ।



स्पष्टतया वक्तुं शक्यते यत् टीवीं न संस्थापयितुं, अथवा टीवीं कोणे स्थापयितुं वा (तेषु अधिकांशः तत् न संस्थापयितुं चयनं करोति) इति अर्थः ।

एषः डिजाइनः युवानां कृते अतीव आकर्षकः अस्ति ।अन्तरिक्षे जनानां भावनां वर्धयति, केवलं गृहे टीवीं द्रष्टुं न अपितु पठने अध्ययने च व्ययितसमयं वर्धयति इति कथ्यतेपरन्तु किं वस्तुतः तस्य उपयोगः तावत् उत्तमः ?

अस्माभिः तस्य अनुभवानन्तरं चत्वारि समस्याः प्राप्ताः । सर्वैः सह गपशपं कुर्मः । यदि भवान् एतत् विन्यासं स्वीकुर्वितुं योजनां करोति तर्हि पश्चात् पश्चातापं परिहरितुं प्रथमं स्वीकुर्वितुं शक्नोति वा इति अपि पश्यति ।

सोफां स्थापयन्तु - वासगृहस्य उपयोगं सुनिश्चितं कुर्वन्तु

जनाः सर्वदा मन्यन्ते यत् वासगृहं महत्त्वपूर्णं कक्षम् अस्ति यत् वयं दीर्घकालं यावत् गृहे एव तिष्ठामः। परन्तु यदि गृहे टीवी नास्ति, अथवा केन्द्रं नास्ति तथा च अध्ययनकक्षं भवति तर्हि अपि वयं दीर्घकालं यावत् गृहे एव तिष्ठामः वा?



अधिकांशः न करिष्यति। कल्पयतु यत् वयं द्वौ घण्टां टीवी-दर्शनं द्वौ घण्टां पठने परिणमयितुं शक्नुमः। वस्तुतः द्वौ घण्टाः अस्माकं शयने शयनं क्रीडन्तः इति परिणतम्। स्वानुशासिताः जनाः कस्यापि परिस्थितौ शिक्षितुं शक्नुवन्ति । ये जनाः स्वानुशासिताः न सन्ति ते पुस्तकालयं गत्वा अपि पठितुं न शक्ष्यन्ति।



अतः न्यूनतमं अनुशंसितं समाधानं भवति यत् वासगृहं अध्ययनरूपेण परिणमयितव्यम्।

न केवलं टीवी, अपितु सोफा अपि। वासगृहं पुस्तकालयैः, मेजैः च पूरयित्वा केवलं वासगृहस्य उपयोगः न्यूनीकरिष्यते, तत् च शून्यं व्यर्थं च कक्षं परिणमयिष्यति। वासगृहस्य केन्द्रं गत्वा अपि न्यूनातिन्यूनं वासगृहस्य अवकाशमनोरञ्जनगुणान् धारयितुं सोफां स्थापयितुं शस्यते

कल्पितं परिदृश्यं दुर्लभतया एव भवति।

"वासगृहरहित" विन्यासस्य एकः विक्रयबिन्दुः अस्ति यत् एतत् परिवारस्य सदस्यानां मध्ये सम्बन्धं वर्धयितुं शक्नोति ।अस्मिन् प्रकारे वासगृहे कुर्सीः सामान्यतया कुर्सीभिः परितः भवन्ति अर्थात् मेजः (कॉफीमेजः) कुर्सीभिः परितः भवति, येन जनाः सम्मुखं वार्तालापं कर्तुं शक्नुवन्ति, पारम्परिकजीवने इव सम्पूर्णं परिवारं टीवी-सम्मुखं न कृत्वा कक्ष।



परन्तु यथार्थतः एतत् दुर्लभतया एव भवति । प्रथमं कुटुम्बस्य विषयः आसीत्, तावत् वक्तुं न आसीत् । यदि वयं वार्तालापं कर्तुम् इच्छामः अपि भोजनमेजस्य समीपे शयने वा कर्तुं शक्नुमः।

द्वितीयं, मित्रैः सह वा गृहे वा वार्तालापस्य अवसराः अत्यल्पाः सन्ति ।



अनुभवात् न्याय्यं चेत् अस्य गोलपीठस्य एकमात्रं लाभं अस्ति यत् भवान् कस्मिन् अपि सोफे उपविशति चेदपि भवतः पादौ काफीमेजस्य उपरि अवलम्बितुं शक्नोति, येन आरामः वर्धते यदा अहं प्रेम्णा भवति तदा अहं न मन्ये यत् साक्षात्कारः उपविश्य सम्बन्धः वर्धते। यदि त्वं स्नेहं वर्धयितुम् इच्छसि तर्हि तया सह पार्श्वे पार्श्वे उपविश्य तां अङ्के शयनं कुर्वन्तु ।

गलियाराशैल्याः वासगृहस्य अनुभवः उत्तमः नास्ति

दुर्भाग्येन, प्रकोष्ठशैल्याः वासगृहस्य अनुभवः। प्रकोष्ठस्य वासगृहं किम् ? गृहस्य उभयतः भिन्नाः कक्ष्याः सन्ति, यथा गृहस्य अस्मिन् पार्श्वे भोजनालयः, तस्मिन् पार्श्वे बालकनी च भोजनकक्षात् बालकनीपर्यन्तं भवन्तः वासगृहेण गन्तव्याः अतः वासगृहं पादमार्गः अस्ति ।

तथा उच्यते"Decenter" इति ।, अक्षरशः दूरदर्शनकेन्द्रं गच्छति। वास्तविकवासकक्षे अद्यापि केन्द्रीयः काफीमेजः अस्ति, प्रायः केन्द्रबिन्दुः ।



यदि वयं काफीमेजं काफीमेजस्य उपरि स्थापयामः तर्हि अस्माभिः तत् परितः करणीयम्। एवं सति कुर्सीयां उपविष्टुं वासगृहं पारं वा प्रवेशं वा बोझिलं भवितुम् अर्हति, आसनस्य चालनस्य अपि आवश्यकता भवितुम् अर्हति ।

दूरदर्शनस्य कार्याणि पूर्णतया प्रतिस्थापयितुं न शक्यन्ते ।

यद्यपि बहवः जनाः मन्यन्ते यत् स्मार्टफोनाः पूर्वमेव दूरदर्शनस्य स्थाने स्थातुं शक्नुवन्ति। परन्तु उत्तमदर्शन-अनुभवाय अद्यापि भवतः टीवी (अथवा प्रोजेक्टर् अथवा तत्सदृशं यन्त्रं) आवश्यकम् । तथा च टीवी द्रष्टुं सर्वोत्तमः उपायः तस्मिन् एव ध्यानं दत्तव्यम्। किन्तु अग्रिम-द्विघण्टा-चलच्चित्रं द्रष्टुं कोऽपि कण्ठं तनावयितुम् इच्छति एव नास्ति ।



अतः यदि भवान् बृहत्पटलानि द्रष्टुं रोचते, अस्मिन् विषये उच्चस्तरं च अनुसृत्य अस्ति तर्हि भवान् प्रामाणिकतया पारम्परिकं वासगृहविन्यासं चिनोतु । टीवी-दर्शनं शिक्षणस्य एकः पद्धतिः अपि भवितुम् अर्हति यत् भवन्तः किं पश्यन्ति, केन सह पश्यन्ति इति।



द्वितीयं, यदि भवान् वास्तवमेव टीवीं गृहे न स्थापयति चेदपि गृहे एव स्थित्वा टीवी (प्रोजेक्टर् इत्यादि) इव किमपि द्रष्टुं प्रयतस्व। शय्यागृहे, अध्ययने, भोजनकक्षे इत्यादिषु स्थापयितुं शक्यते, तत् वस्तुतः मा परित्यजन्तु।