समाचारं

लोकप्रियाः "कॉल आफ् ड्यूटी" मॉड्स् प्रतिबन्धिताः इति कारणम्: एक्टिविजनः नूतनानां क्रीडाणां विक्रयं प्रभावितं कर्तुं भीतः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Call of Duty: Modern Warfare Remastered इत्यस्य कृते "H2M" इति नामकं मोड् अद्यैव Activision इत्यस्य अनुरोधस्य कारणेन स्थगितम् अभवत् । अयं मोडः मूलतः "Call of Duty 6: Modern Warfare 2" इत्यस्य बहुक्रीडकसामग्रीम् पश्चात् प्रक्षेपिते "Modern Warfare Remastered" इत्यत्र आनेतुं समर्थः आसीत् " to fall उत्तर अमेरिका आकाशगतिम् करोति।" एक्टिविजन इत्यनेन तस्य प्रक्षेपणं प्रतिषिद्धम् इति वार्ता अनेकेषां क्रीडकानां मध्ये असन्तुष्टिं जनयति स्म ।


मॉडस्य "निर्माता" Watchful Wolf इति नामकः विकासकः अद्यैव एकं भिडियो प्रकाशितवान् यस्मिन् Activision इत्यस्य प्रकाशनं प्रतिबन्धं कर्तुं याचितस्य कारणानि व्याख्यायते यावत् सः जानाति, एक्टिविजन इत्यनेन पूर्णतया "स्वार्थी" किञ्चित् हास्यास्पदकारणात् च प्रतिबन्धः जारीकृतः ।

विडियोमध्ये Watchful Wolf व्याख्यायते यत् "H2M" mod इत्यस्य विमोचनात् पूर्वदिने एव दलस्य प्रतिबन्धः प्राप्तः । सः एक्टिविजनेन दत्तानि कारणानि व्याख्यातवान् यत् सः अवगच्छति स्म यत् "मूलतः, यतः 'H2M' अधिकाधिकं लोकप्रियं भवति, तथा च "Black Ops 6" इत्यस्य प्रक्षेपणस्य अत्यन्तं समीपे अस्ति, अतः ते 'H2M' इत्येतत् न इच्छन्ति "Black Ops 6" सम्भाव्यविक्रये हस्तक्षेपं कुर्वन्ति।"

सः अग्रे व्याख्यातवान् यत् ते मॉड्स्-निर्माणार्थं किमपि प्रयुञ्जते चेदपि एक्टिविजन तान् दमनं करिष्यति यतोहि कम्पनी अक्टोबर्-मासस्य २५ दिनाङ्के प्रक्षेपणसमये Black Ops 6-विक्रये किमपि बाधां न जनयति इति न इच्छति


परन्तु यदि Activision इत्यनेन mod इत्यस्य प्रतिबन्धस्य आदेशः दत्तः, तथा च दलं प्रतिबन्धस्य कृते त्यक्तवान् तथापि कश्चन पूर्वमेव तत् ऑनलाइन "लीक्" कृतवान्, अतः वस्तुतः अद्यापि क्रीडनीयम् अस्ति - यावत् भवान् जानाति यत् कुत्र द्रष्टव्यम् इति।