समाचारं

लीक् कृतासु स्लाइड् मध्ये स्नैपड्रैगन 8 Gen 4 इति 3nm चिप् Oryon CPU इत्यनेन सह अस्ति इति ज्ञायते

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्वालकॉमस्य स्वतन्त्रतया विकसितः Oryon CPU कोरः स्मार्टफोन-विपण्ये पदार्पणं कर्तुं प्रवृत्तः अस्ति । दत्तांशपत्राणां लीक् कृतं पृष्ठं दर्शयति यत् शीघ्रमेव द्वौ मॉडलौ आगमिष्यतः - SM8750 तथा SM8750P । P" सम्भवतः "Performance" इत्यस्य अर्थः अस्ति, सम्भवतः अस्माभिः पूर्वं दृष्टस्य Snapdragon चिप् इत्यस्य "AC" इति प्रकारस्य सदृशम् ।


Snapdragon 8 Gen 4 इत्यत्र 3nm नोड् (4nm इत्यस्मात् न्यूनं, TSMC इत्यस्य नोड् भवितुम् अर्हति) इत्यस्य उपयोगः भवति । यथा Geekbench परीक्षणे दर्शितं, CPU विभागस्य 2+6 विन्यासः भविष्यति, परन्तु अस्पष्टं यत् एतत् अष्ट Oryon कोरः भविष्यति वा द्वौ Oryon कोरौ प्लस् षट् Cortex कोरः भविष्यति

स्नैपड्रैगन इत्यस्य विपरीतम् विन्यासस्य परवाहं न कृत्वा, चतुर्थ-पीढीयाः चिप्स् क्रमशः एककोर-बहु-कोर-परीक्षणेषु तृतीय-पीढीयाः चिप्स्-इत्यस्मात् क्रमशः 35% तथा 30% अधिकं प्रदर्शनं कृतवन्तः (इदं केवलं Geekbench इत्यस्य प्रारम्भिकपरीक्षाफलम् अस्ति, तथा च सुधारस्य स्थानं भवितुम् अर्हति) .

स्लाइड् इत्यनेन इदमपि ज्ञायते यत् एतत् नूतनं Qualcomm Adreno 8 series graphics processor इत्यस्य उपयोगं करिष्यति, यस्य कार्यक्षमता, कार्यक्षमता च 7 series इत्यस्य तुलने सुधरति तदतिरिक्तं चिप् क्वाड्-चैनल LPDDR5X मेमोरी अपि समर्थयिष्यति ।

"Low Power Artificial Intelligence" (LPAI) उपतन्त्रस्य नूतना अवधारणा अतीव रोचकः अस्ति - अस्य उपयोगः निरन्तरं चालनार्थं भवति, यत्र श्रव्यं, कॅमेरा, संवेदकनिरीक्षणं च सन्ति अवश्यं, यदा यन्त्रं सक्रियं भवति तदा शक्तिशाली एनपीयू अपि भविष्यति ।

संचारस्य दृष्ट्या स्नैपड्रैगन ८ जेन् ४ मिलीमीटर् वेव् तथा उप-६GHz ५जी (Rel.17), वाई-फाई ७ (८०२.११be), ब्लूटूथ ५.४ तथा यूडब्ल्यूबी (फास्टकनेक्ट् ७९००) इत्येतयोः समर्थनं करिष्यति ।

अनेकाः ब्राण्ड्-संस्थाः स्नैपड्रैगन-८ जेन् ४ चिप्-इत्यनेन चालितानि प्रमुख-फोनानि निर्मान्ति, परन्तु शाओमी-संस्था प्रथमतया नूतनचिप्-सहितं फ़ोन्-प्रक्षेपणं कृतवती इति कथ्यते इदं Xiaomi Mi 15 श्रृङ्खला भवितुम् अर्हति, यत् सम्भवतः अक्टोबर् मासे प्रारम्भं करिष्यति, 8 Gen 4 चिपसेट् इत्यस्य एव (यस्य आधिकारिकतया अक्टोबर् मासे विमोचनं निर्धारितम् अस्ति) किञ्चित्कालानन्तरं।