समाचारं

अमेरिकी-समूहाः बन्दाः भवन्ति : एस एण्ड पी-नास्डैक-योः क्रमशः अष्ट-लाभाः प्राप्ताः, चेचक-संकल्पना-समूहाः वर्धन्ते, पतन्ति च

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, २० अगस्त (सम्पादक निउ झान्लिन्) २.सोमवासरे पूर्वीसमये अमेरिकी-समूहाः आश्चर्यजनक-गत्या अग्रेसरन्ति स्म फेडरल् रिजर्व् इत्यस्य सट्टेबाजीं व्याजदरेषु कटौती आरभ्यतुं प्रवृत्ताः सन्ति।

यद्यपि निवेशकाः जुलै-अगस्त-मासयोः श्वापददिनेषु केचन "कटुशीताः" दिवसाः सहन्ते स्म, तथापि तया तेषां स्टॉक्-विषये उत्साहः न मन्दः । गोल्डमैन सैक्स ग्रुप् इन्क इत्यस्य व्यापारशाखायाः कथनमस्ति यत् गतिव्यापारिणां तथा निगमस्य पुनः क्रयणस्य उदयः आगामिषु चतुर्षु सप्ताहेषु अमेरिकी-स्टॉकेषु लाभं निरन्तरं जनयिष्यति इति अपेक्षा अस्ति।

परन्तु अगस्तमासस्य आरम्भे विक्रयणस्य अनन्तरं शेयरबजारव्यापारस्य परिमाणं न्यूनप्रवृत्तौ अस्ति, यत् सूचयति यत् चिन्ता अद्यापि वर्तते, सोमवासरे शेयरव्यापारस्य मात्रा मासिकसरासरीतः १४% न्यूना अस्ति।

अर्थव्यवस्थायाः मृदुतायाः अभावेऽपि उपभोक्तारः लचीलाः एव तिष्ठन्ति इति दर्शयन्तः अद्यतनदत्तांशैः अपेक्षाः प्रबलाः अभवन् यत् फेडरल् रिजर्वः सितम्बरमासस्य नीतिसभायां व्याजदरेषु कटौतीं आरभेत, यत्र केन्द्रीयबैङ्कः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति व्यापकतया अपेक्षा अस्ति।

मर्फी एण्ड् सिल्वेस्ट् इत्यस्य वरिष्ठः धनसल्लाहकारः विपण्यरणनीतिज्ञः च पौल नोल्टे इत्ययं कथयति यत् "लाभस्य अस्य दौरस्य अन्तर्निहितं विपण्यस्य अपेक्षा अस्ति यत् फेडरल् रिजर्वः सेप्टेम्बरमासे व्याजदरेषु कटौतीं कर्तुं शक्नोति। धनं कुत्रचित् गन्तुं अन्विष्यति, तथा च प्रवेशं कुर्वन् अस्ति शेयर-बजारम्” इति ।

बाजारस्य प्रतिभागिनः अपेक्षन्ते यत् फेडस्य अध्यक्षः शुक्रवासरे जैक्सनहोल् वार्षिकसभायां सितम्बरमासस्य व्याजदरे कटौतीयाः स्वरं निर्धारयिष्यति। परन्तु यदि पावेल् स्वभाषणे भिन्नां दिशां ददाति तर्हि अमेरिकी-समूहेषु अद्यतन-पुनः-उत्थानस्य तर्जनं भवितुम् अर्हति ।

नोल्टे इत्यनेन अपि उक्तं यत् - "मम विचारेण पावेल् फेड्-सङ्घस्य केचन वार्तालाप-विन्दून् पुनः वदिष्यति, यत् ते महङ्गानि लक्ष्यं प्रति अवतरन्ति इति तथ्यं अधिकं सहजतां अनुभवन्ति, अर्थव्यवस्थायाः कार्यप्रदर्शनेन ते प्रसन्नाः इति, तस्य च व्याख्या भविष्यति" इति सेप्टेम्बरमासे दरकटनस्य आरम्भत्वेन विपण्यद्वारा।" "

किन्तुअन्तरक्रियाशील दलालइन्टरएक्टिव् ब्रोकर्स् इत्यस्य मुख्यरणनीतिज्ञः स्टीव सोस्निकः अवदत् यत् पावेल् इत्यस्य भाषणस्य निवेशकानां अपेक्षाः अत्यधिकाः भवितुम् अर्हन्ति इति सः चिन्तितः अस्ति। "किं यदि पावेल् केवलं उक्तवान्, वयं किञ्चित् दरं न्यूनीकर्तुं इच्छामः, परन्तु महत्त्वपूर्णतया न?"

जैक्सनहोल् इत्यत्र पावेलस्य भाषणस्य अतिरिक्तं आगामिसप्ताहे निवेशकाः बुधवासरे पूर्वसमये प्रकाशितस्य फेडरल् रिजर्वस्य जुलैमासस्य सत्रस्य कार्यवृत्तेषु अपि ध्यानं दास्यन्ति, तथैव गुरुवासरे प्रातःकाले प्रथमवारं बेरोजगारीदावानां संख्यायां च केन्द्रीभवन्ति।

बाजार गतिशीलता

समापनपर्यन्तं डाउ २३६.७७ अंकाः अथवा ०.५८% वर्धमानः ४०८९६.५३ अंकाः अभवत्;

एस एण्ड पी ५०० सूचकाङ्कस्य सर्वे ११ क्षेत्राः बन्दाः अभवन् दूरसञ्चारक्षेत्रे १.४४%, सूचनाप्रौद्योगिकी/प्रौद्योगिकीक्षेत्रे १.४४%, उपभोक्तृविवेकक्षेत्रे १.१४%, ऊर्जाक्षेत्रे च ०.४२% वृद्धिः अभवत्, द्वितीयतः अन्तिमपर्यन्तं कार्यं कृतवान्

अमेरिकी स्टॉक उद्योग ईटीएफ सर्वत्र अधिकतया बन्दः अभवत् जैव प्रौद्योगिकी सूचकाङ्क ईटीएफ 2% अधिकं वर्धितः , उपभोक्तृविवेकात्मक ईटीएफ, क्षेत्रीयबैङ्काः च सर्वे न्यूनातिन्यूनं १.५% वर्धिताः तथा च बैंकिंग ईटीएफ प्रत्येकं १% परिमितं वर्धितवान् ।

लोकप्रिय स्टॉक प्रदर्शन

बृहत् टेक् स्टॉक्स् अधिकतया वर्धिताः,NVIDIA४% अधिकं वर्धितवान्, षष्ठं दिवसं यावत् क्रमशः वर्धितः ।टेस्ला३% अधिकं, गूगल ए २% अधिकं,माइक्रोसॉफ्ट०.७३%, ९.अमेजन०.६६%, मेटा ०.३५%,सेवफल०.०७% न्यूनम् ।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.३९% वर्धितः ।iQiyi६% अधिकं वर्धितम्,आदर्श कार४% अधिकं वर्धितम्, .Xpeng Motors इति, बिलिबिली, वेइलै च ३% अधिकं वृद्धिः अभवत् ।

मंकपॉक्स अवधारणा स्टॉक् जियोवैक्स लैब्स् १.२७% अधिकं बन्दः अभवत् तथा च एकदा प्रारम्भिकव्यापारे प्रायः ५५% वृद्धिः अभवत् चिमेरिक्सः २.९४% अधिकं बन्दः अभवत् तथा च एकवारं सत्रस्य समये १५% अधिकं वृद्धिः अभवत् सम्प्रति एकः वानरस्य Ib-रूपः यः अधिकः संक्रामकः अधिकः घातकः च अस्ति, तदतिरिक्तं Ia-रूपः अपि चिन्ताजनकः अस्ति, यतः एषः मुख्यतया बालकान् प्रभावितं करोति ।

बी रिले फाइनेन्शियल शेयर्स् ५.८% न्यूनीकृताः, येन गतसप्ताहे हानिः विस्तारिता यतः बैंकेन फ्रेंचाइजी ग्रुप् इत्यस्मिन् निवेशः हिट् अभवत् इति चेतावनी दत्ता।

कम्पनी वार्ता

[वेमो षष्ठपीढीयाः चालकरहितस्य टैक्सीयानानां विवरणं प्रकाशयति]।

सोमवासरे पूर्वसमये अल्फाबेट् इत्यस्य वेमो इत्यनेन स्वस्य नवीनतमस्य "षष्ठपीढीयाः" चालकरहितस्य टैक्सी इत्यस्य तकनीकीविवरणं घोषितम्। कम्पनी स्वायत्तवाहनानां हार्डवेयरं सॉफ्टवेयरं च पुनः परिकल्पितवती यत् अधिकं महत् कॅमेरा-संवेदक-स्थापनस्य आवश्यकतां विना स्पष्टतरं दृश्यं, अधिकं कम्प्यूटिंग्-शक्तिं, अधिकानि कार्याणि च प्रदातुं शक्नुवन्ति, येन निर्माण-व्ययः बहु न्यूनः भवति Waymo इत्यस्य अनुसारं षष्ठी-पीढीयाः स्वचालित-टैक्सी पूर्व-पीढीयाः प्रौद्योगिक्याः आधारेण निर्मितः अस्ति सुरक्षायाः त्यागं विना वाहनस्य प्रदर्शनम्।

[एएमडी जेडटी सिस्टम्स् इत्यस्य अधिग्रहणार्थं ४.९ अर्बं व्यययति] ।

अमेरिकनचिपविशालकायः एडवांस्ड माइक्रो डिवाइसेस् (AMD) इत्यनेन सोमवासरे स्वस्य आधिकारिकजालस्थले घोषितं यत् सः जेडटी सिस्टम्स् इत्यस्य अधिग्रहणार्थं अन्तिमसमझौते हस्ताक्षरं कृतवान् यस्य लेनदेनमूल्येन ४.९ अरब अमेरिकीडॉलर् अस्ति। एएमडी नगदस्य, स्टॉकस्य च मिश्रणेन ४.९ अरब डॉलरं दास्यति इति प्रेसविज्ञप्तौ उक्तम्। मीडिया-अनुसारं ७५% नगदं, अन्ये २५% च स्टॉक-व्यवहारद्वारा भविष्यति । एतत् विगतवर्षे एएमडी-संस्थायाः जेड्टी-संस्थायां १ अरब-डॉलर्-निवेशस्य अतिरिक्तम् अस्ति । मीडियाविश्लेषणस्य अनुसारं एएमडी इत्यनेन एआइ चिप् तथा हार्डवेयर उत्पादविभागस्य विस्तारार्थं तथा अस्मिन् क्षेत्रे अग्रणीरूपेण एनवीडिया इत्यनेन सह स्पर्धां कर्तुं जेडटी इत्यस्य अधिग्रहणस्य निर्णयः कृतः एआइ कम्प्यूटिङ्ग् इत्यस्य माङ्गल्याः कारणात् प्रौद्योगिकीकम्पनीभ्यः आवश्यकानि आँकडासंसाधनक्षमतां प्राप्तुं क्लस्टरं निर्मातुं सहस्राणि चिप्स् एकत्र संयोजयितुं आवश्यकाः सन्ति ।

[Zoom इत्यनेन वेबिनारक्षमता १० लक्षं जनानां कृते विस्तारिता]।

वीडियो सम्मेलन एप् कम्पनी Zoom इत्यनेन सोमवासरे घोषितं यत् सा लाइव् विडियो वेबिनारस्य क्षमतां १० लक्षं जनानां कृते विस्तारयिष्यति यत् बृहत्तरस्य इवेण्ट् आकारस्य समायोजनं करिष्यति। ग्राहकाः अधुना १०,०००, ५०,०००, १,००,०००, २५०,०००, ५००,०००, १० लक्षं उपस्थितानां क्षमताभिः सह वेबिनार-मध्ये चयनं कर्तुं शक्नुवन्ति ।

जनरल मोटर्ससहस्राधिकानां सॉफ्टवेयर-इञ्जिनीयराणां परिच्छेदनं] ।

जनरल् मोटर्स् इत्यस्य सॉफ्टवेयर-सेवाविभागस्य सुव्यवस्थितीकरणाय सहस्राधिकान् सॉफ्टवेयर-इञ्जिनीयरान् परित्यक्ष्यति इति विषये परिचिताः जनाः अवदन्। अमेरिकादेशस्य मिशिगन-नगरे ६०० तः अधिकाः परिच्छेदानां संख्या भविष्यति इति कथ्यते । जीएम इत्यनेन विज्ञप्तौ उक्तं यत्, "यथा यथा वयं अस्माकं कम्पनीयाः भविष्यं निर्मामः तथा प्रक्रियाः सरलीकर्तव्याः, गतिं उत्कृष्टतां च अनुसृत्य, साहसिकं विकल्पं कर्तुं, निवेशान् प्राथमिकताम् अपि दातव्याः येषां प्रभावः सर्वाधिकः भविष्यति" इति जीएम इत्यनेन विज्ञप्तौ उक्तम् सॉफ्टवेयर-सेवाविभागेषु वयं तेषां कृतज्ञाः स्मः ये जीएम-संस्थायाः अग्रे गन्तुं शक्नुवन्ति इति दृढं आधारं निर्मातुं साहाय्यं कृतवन्तः।" इति वक्तव्ये परिच्छेदानां संख्या न निर्दिष्टा।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)