समाचारं

पेकिङ्ग् विश्वविद्यालयः ४,००० तः अधिकानां नूतनानां छात्राणां स्वागतं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : पेकिङ्ग् विश्वविद्यालयः ४,००० तः अधिकानां नूतनानां छात्राणां स्वागतं करोति
नगरीयपर्यावरणविद्यालयः छात्रान् आमन्त्रयति यत् ते "जीवनलचीलतावृक्षस्य" एकत्र जलं दातुं स्वगृहनगरात् एकं गिलासं जलं आनयन्तु
कालः (१९ तमे) पेकिङ्ग् विश्वविद्यालयेन स्नातकस्य नवीनवर्गस्य स्वागतं कृतम् २०२४ तमे वर्षे पेकिङ्ग् विश्वविद्यालये कुलम् ४,३२६ स्नातकनवशिक्षकाणां प्रवेशः अभवत् । अभिमुखीकरणदिने पेकिङ्ग् विश्वविद्यालये सर्वत्र “नवछात्राणां स्वागतम्” इति नाराः आसन्, प्रत्येकं विभागेन च यान्युआन्-परिवारे नूतनानां छात्राणां स्वागतार्थं स्वस्य लक्षणानाम् आधारेण अद्वितीय-अभिमुखीकरणसत्राणि अपि सज्जीकृतानि आसन्
कालः पेकिङ्ग् विश्वविद्यालयस्य किउ डेबा व्यायामशालायां पेकिङ्ग् विश्वविद्यालयस्य विभिन्नविभागानाम् शिक्षकाः छात्राः च पूर्णतया सज्जाः भूत्वा नूतनानां छात्राणां सम्मिलितस्य प्रतीक्षां कुर्वन्ति स्म। बीजिंग युवा दैनिकस्य एकः संवाददाता घटनास्थले दृष्टवान् यत् गणितविज्ञानविद्यालयस्य "संख्यात्मककुक्कुटः", रसायनशास्त्रस्य आणविक-इञ्जिनीयरिङ्गस्य विद्यालयस्य "मूर्ख-शिशुः", "घारण-सिंहः" च समाविष्टाः विविधविभागानाम् २३ शुभंकराः । of the School of Information Science and Technology, were already there, वयं स्थले स्मः, नूतनानां छात्राणां सम्मिलितुं प्रतीक्षामहे।
एतेषां शुभंकरानाम् अतिरिक्तं प्रत्येकं विभागेन स्वस्वलक्षणानाम् आधारेण विशेषाभिमुखीकरणसत्रमपि सज्जीकृतम् । नगरस्य पर्यावरणस्य च विद्यालयः महता वृद्धिप्रतिरोधेन सह अजगरस्य रक्तवृक्षम् आनयत्, तथा च प्रत्येकं छात्रं स्वस्वगृहनगरात् विश्वस्य सर्वेभ्यः च मुष्टिभ्यां मृत्तिकां वा जलं वा आनयितुं, तस्मिन् जलं दातुं, संयुक्तरूपेण तस्य जीवनलचीलतां च संवर्धयितुं आमन्त्रितवान् २०२४ तमे वर्षे आत्मा। महाविद्यालयात् सूचनां दृष्ट्वा झेजियाङ्ग-नगरस्य शाओक्सिङ्ग्-नगरस्य नवीनः छात्रः जियाङ्ग-शुझुः स्वस्य गृहनगरात् जलस्य एकं शीशकं आनयन् तत्रैव अजगरस्य रक्तवृक्षे पातितवान् "मया तत् थर्मस् चषके आनयितम्। आशासे मम गृहनगरात् उत्साहः अस्य अजगरस्य रक्तवृक्षस्य वृद्धिं कर्तुं शक्नोति।"
शासनविद्यालये यदा नूतनाः छात्राः पञ्जीकरणं कुर्वन्ति तदा तेषां वरिष्ठाः तेभ्यः एकं कार्डं दास्यन्ति यस्मिन् ते स्वनाम लिखितुं जलरङ्गरङ्गैः च चित्रं कर्तुं शक्नुवन्ति। सर्वेषां ५२ स्नातकस्य नवीनशिक्षकाणां हस्ताक्षरेण शासनविद्यालयस्य संक्षिप्तनाम - एसजी इति अपि एतत् प्रथमं कार्यं तेषां मिलित्वा शासनविद्यालये सम्पन्नम् अस्ति।
अभिमुखीकरणदिने हाङ्गझौ-नगरस्य अभ्यर्थी झू ​​येटियनः मेबच्-परीक्षां दत्त्वा सम्पूर्णे अन्तर्जाल-माध्यमेन प्रसिद्धः अभवत्, सः अपि पेकिङ्ग्-विश्वविद्यालयस्य अभिमुखीकरण-स्थले आगतः सः पेकिङ्ग्-नगरस्य रसायनशास्त्र-आणविक-इञ्जिनीयरिङ्ग-विद्यालये प्रवेशं प्राप्तवान् अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां ७०० अंकं प्राप्य विश्वविद्यालयः।
झू येतियनः बेइकिंग् दैनिकस्य संवाददात्रे अवदत् यत् सः रसायनशास्त्रे अतीव रुचिं लभते तथा च पेकिङ्ग् विश्वविद्यालयस्य दृढमूलयोजनाम् उत्तीर्णः अस्ति। मेबच् परीक्षायाः घटनायाः कारणात् झू येटियनः अव्याख्यातरूपेण उष्णसन्धानस्य मध्ये आसीत्, तस्य उपनाम अपि "मास्टर मेबच्" इति आसीत् । सः केवलं साधारणः छात्रः आसीत्।
प्रथमवारं झु येटियनः गृहात् एतावत् दूरं पठति स्म तस्य मातापितरौ तं पेकिङ्ग् विश्वविद्यालयं प्रेषयित्वा विद्यालये समयस्य व्यवस्थां कर्तुं स्वस्य पालनं कर्तुं च पृष्टवन्तौ । आगामिविश्वविद्यालयजीवनस्य विषये वदन् झू येतियनः अवदत् यत् प्रथमं व्यावसायिकज्ञानं सम्यक् ज्ञातव्यम् तदतिरिक्तं सः सेतुविषये अतीव रुचिं लभते, पेकिङ्ग् विश्वविद्यालयस्य सेतुक्लबे सम्मिलितुं आशास्ति च।
१९ तमे दिनाङ्के अभिमुखीकरणदृश्ये बेइकिंग् दैनिकस्य एकः संवाददाता तुजिया-नगरस्य तियान-शुबिन्-इत्यनेन सह मिलितवान्, या लघु-काउण्टी-नगरात् पेकिङ्ग्-विश्वविद्यालये प्रवेशं प्राप्तवती आसीत्, तस्याः स्वप्नं साकारं जातम् सा बेइकिङ्ग् दैनिकस्य संवाददात्रे अवदत् यत् सा कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा पेकिङ्ग् विश्वविद्यालयं गता, तस्मिन् समये पेकिङ्ग् विश्वविद्यालये प्रवेशस्य स्वप्नं च दृष्टवती । परन्तु उच्चविद्यालये तस्याः ग्रेड् पृष्ठतः पतितः, पेकिङ्ग् विश्वविद्यालयात् अधिकं दूरं गच्छति इति सा अनुभूतवती ।
"एकदा अहं टेबलटेनिस् पश्यन् आसीत्, सूर्य यिंगशा २:८ तः ११:८ यावत् गतः। अहं मन्ये शिक्षणं टेबलटेनिस् इव एव अस्ति। भवन्तः आरम्भे पृष्ठतः पतन्ति, परन्तु यावत् भवन्तः स्थास्यन्ति and have a strong heart, you can catch up. सुपर।" तियान शुबिन् इत्यनेन उक्तं यत् एषा एव पराजयं स्वीकुर्वितुं अनिच्छा एव अन्ततः पेकिङ्ग् विश्वविद्यालयस्य स्वप्नं साकारं कृतवती। इदानीं यदा सा पेकिङ्गविश्वविद्यालयसदृशे उत्तमविश्वविद्यालये प्रवेशं कृतवती तदा तियानशुबिन् इत्यनेन उक्तं यत् सा स्वपरिसरस्य शिक्षकेभ्यः सहपाठिभ्यः च शिक्षितुम् इच्छति भविष्ये विदेशे अध्ययनं कृत्वा विश्वस्य सर्वेभ्यः उत्कृष्टैः जनानां सह शिक्षितुं प्रगतिञ्च कर्तुम् इच्छति।
फोटोग्राफी/रिपोर्टर युआन यी
प्रतिवेदन/प्रतिक्रिया