समाचारं

ग्रिड् लोड् रिकार्ड उच्चं मारयति! पश्यन्तु यत् Chongqing "पूर्ण" विद्युत् आपूर्तिं कथं सुनिश्चितं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के नगरीयमौसमविज्ञानब्यूरो इत्यनेन मौसमस्य पूर्वानुमानं जारीकृतं यत् आगामिसप्ताहे चोङ्गकिङ्ग्-नगरस्य सर्वोच्चतापमानं ४३ डिग्री सेल्सियसपर्यन्तं भविष्यति इति भविष्यवाणी कृता तापमानस्य वृद्ध्या सह विद्युत्-उपभोगः अपि अस्ति सम्प्रति चोङ्गकिङ्ग्-नगरं ग्रीष्मकालस्य चरम-काले एव अस्ति ।
तस्मिन् एव दिने नगरीयऊर्जाब्यूरोतः संवाददातृभिः ज्ञातं यत् अधुना यावत् एकीकृतविद्युत्जालस्य नगरस्य अधिकतमभारः २७.३३ मिलियनकिलोवाट् (९ अगस्त) अस्ति, यत् अभिलेखात्मकं उच्चतमं, गतग्रीष्मकाले अधिकतमभारात् १३ लक्षकिलोवाट् अधिकम् वर्षे (२६.०३ मिलियन किलोवाट्), तथा च तस्मिन् एव काले बृहत्तमः भारः समायोज्यशक्तिः प्रायः २८ मिलियन किलोवाट् भवति, तथा च विद्युत् आपूर्तिः स्थिरः क्रमबद्धः च अस्ति ।
अस्मिन् वर्षे चोङ्गकिङ्ग् इत्यनेन “पूर्णा” विद्युत्प्रदायः कथं सुनिश्चितः? दीर्घकालीनः विद्युत्-अन्तरालः भविष्ये कथं पूरितः भविष्यति ?
नगरीय ऊर्जा ब्यूरो इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते २०२३ तमस्य वर्षस्य ग्रीष्मकालात् आरभ्य नगरस्य कुलनवस्थापिता विद्युत्क्षमता ३० लक्षकिलोवाट् अतिक्रान्तवती अस्ति
तेषु नगरेण प्रायः २० लक्षं किलोवाट् पवनशक्तिः प्रकाशविद्युत् नवीन ऊर्जा परियोजना च आरब्धा, येन २०२३ तमस्य वर्षस्य ग्रीष्मकालस्य पूर्वं तुलने १४४ लक्षं किलोवाट् नवीन ऊर्जा स्थापिता क्षमता योजितः
तदतिरिक्तं ग्रीष्मकाले आपूर्तिं सुनिश्चित्य पारम्परिकविद्युत्स्य प्रमुखभूमिकायां चोङ्गकिङ्ग्-नगरेण पूर्णं कार्यं कृतम् अस्ति । उदाहरणार्थं नवम्बर् २०२३ तमे वर्षे योङ्गचुआन् गङ्गकियाओ गैस टरबाइन सह-उत्पादनं सम्पन्नं कृत्वा कार्ये स्थापितं, किजियाङ्ग पान्लोङ्ग-पम्प-युक्तं भण्डारण-विद्युत्-केन्द्रं समयात् ७ मासान् पूर्वं पूर्णतया परिचालनं कृतम्, गतिशीलक्षमता-विस्तारः परिवर्तनं च सहितं ११ विद्युत्-जाल-परियोजनानि च of the Longquan Line ग्रीष्मकालस्य समये आपूर्तिं सुनिश्चित्य पूर्णतया सम्पन्नाः आसन्, "Stuck Neck" परियोजना, Qianjiang Qinggang तथा अन्येषां 500,000-किलोवाट् नवीन ऊर्जा भण्डारण परियोजनानां निर्माणं, समन्वित स्थानीयविद्युत् जाल, स्व-प्रदानित विद्युत संयंत्रों तथा अन्य संसाधनों, तथा उत्पादन न ग्रीष्मकालीन शिखरकालस्य अधिकतमं क्षतिपूर्तिं कर्तुं मुख्यजालं प्रति ५९०,००० किलोवाट् तः न्यूनं भवति ।
प्रमुखविद्युत्परियोजनानां निर्माणे निकटतया ध्यानं दत्तस्य अतिरिक्तं चोङ्गकिंग् समग्रविद्युत्प्रेषणं सुदृढं करोति, आपूर्तिक्षमतासु सुधारं च निरन्तरं कुर्वन् अस्ति उदाहरणार्थं, राज्य ग्रिड् चोङ्गकिंग विद्युत् विद्युत् कम्पनी गतिशीलरूपेण जलस्य, पवनस्य, सौरस्य च विद्युत्, गैसस्य, कोयला-आधारितस्य, ऊर्जा-भण्डारण-परियोजनानां च क्रीतस्य विद्युत्-उत्पादनस्य प्रेषण-अनुक्रमस्य अनुकूलनं करोति, सिचुआन्-गुइझोउ-योः सह संयुक्तरूपेण समन्वयं सहकार्यं च सुदृढं करोति dispatch, optimizes reservoir dispatch operations, and improves the main force जलविद्युत्केन्द्राणां शिखरक्षमता पीकसमये पेङ्गशुई, काओजी इत्यादीनां प्रमुखजलविद्युत्स्थानकानां जलस्तरं क्रमेण वर्धयित्वा, विद्युत् उत्पादनक्षमतायां प्रायः १५०,००० किलोवाट् यावत् वर्धयित्वा प्राप्ता भवति
तस्मिन् एव काले चोङ्गकिङ्ग् इत्यनेन तापीयकोयलायाः आपूर्तिः सुनिश्चित्य अपि सर्वप्रयत्नाः कृतः, तथा च नवहस्ताक्षरितमध्यम-दीर्घकालीन-तापीय-कोयला-अनुबन्धेषु शान्क्सी, शान्क्सी, गुइझोउ इत्यादिभिः प्रमुखैः कोयला-उत्पादनक्षेत्रैः सह सहकार्यं गहनं भवति अस्मिन् वर्षे प्रथमवारं चोङ्गकिंग्-नगरेण अङ्गार-आधारित-इकायानां कृते पूर्णं कोयला-कवरेजं प्राप्तम्, येन ग्रीष्मकालीन-विद्युत्-कोयला-भण्डारः शिखर-प्रदर्शनं सुनिश्चितं भवति ।
प्रभारी व्यक्तिः अपि प्रकटितवान् यत् अस्य वर्षस्य अन्ते सिचुआन-चोङ्गकिंग १,००० केवी यूएचवी एसी परियोजना सम्पन्नं भविष्यति, अस्माकं नगरे कार्यान्वितं प्रथमा यूएचवी परियोजना अस्ति सिचुआन्-चोङ्गकिंग-विद्युत्जालस्य संचरणक्षमता ३० लक्षकिलोवाट्-अधिका । तस्मिन् एव काले अस्मिन् वर्षे अन्ते यावत् अस्माकं नगरं लिआङ्गजियाङ्ग-गैस-टरबाइन-द्वितीय-चरण-एकक-३ इत्यादीनां विद्युत्-आपूर्ति-गारण्टी-परियोजनानां अपि संचालनं करिष्यति, येन अस्माकं नगरस्य विद्युत्-आपूर्ति-क्षमतायां प्रभावीरूपेण सुधारः भविष्यति |.
"किन्तु वस्तुनिष्ठरूपेण चोङ्गकिंग्-नगरस्य ऊर्जा-संसाधन-सम्पदः सीमितः अस्ति, तथा च विद्युत्-आपूर्ति-सुनिश्चिततायां कठिनता अद्यापि चरम-ग्रीष्म-ऋतौ विद्युत्-अन्तरं वर्तते, नगरीय-ऊर्जा-ब्यूरो-प्रभारी उपर्युक्तः व्यक्तिः अवदत् यत् विद्यमानेन सह अपि स्थापिताः बाह्यविद्युत्सञ्चारमार्गाः नगरस्य योजना च यदि विद्युत्प्रदायं नूतन ऊर्जाभण्डारणं च समयसमये सम्पन्नं कृत्वा कार्ये स्थापयितुं शक्यते, तथा च निष्क्रियकोयलाविद्युत्स्य ५% माङ्गपक्षप्रतिक्रियाक्षमतायाः आपत्कालीनबैकअपसमर्थनस्य च पूर्णतया उपयोगः कर्तुं शक्यते, तर्हि तत्र २०३० तमस्य वर्षस्य अनन्तरं अपि निश्चितं शक्ति-अन्तरं भविष्यति ।
मध्यम-दीर्घकालीनविद्युत्सुरक्षां सुनिश्चित्य नूतनविद्युत्समर्थनस्य पूर्वमेव योजनां कर्तुं चोङ्गकिंग् "बाह्यविद्युत्प्रदायः आन्तरिकविद्युत्प्रदायः च" इति पद्धतिं अनुसरिष्यति, तथा च नगरे सहायकविद्युत्स्रोतानां निर्माणं त्वरयिष्यति also simultaneously promote the construction of new "Foreign power supply into Chongqing" नगरस्य विद्युत् आपूर्तिक्षमतायां सुधारः भवति ।
चोङ्गकिंगं प्रविशन्त्याः बाह्यरूपेण क्रीत ऊर्जायाः आधारभूतसंरचनाप्रणालीनिर्माणस्य दृष्ट्या २०२४ तमे वर्षे २०२५ तमे वर्षे च चोङ्गकिंगः सिचुआन-चोङ्गकिंग १,००० केवी यूएचवी एसी तथा "चॉन्गिंग् इत्यत्र प्रवेशं कुर्वती सिन्जियाङ्ग विद्युत्" परियोजनां सम्पन्नं करिष्यति, परिचालने च स्थापयिष्यति, यत्र "चॉन्गिंग् इत्यत्र विदेशीयविद्युत् प्रविशति" इति । संचरणक्षमता 19 मिलियन किलोवाट् यावत् भवति, झिंजियांग विद्युतशक्ति (दक्षिणी झिंजियांग) सिचुआन-चोंगकिंग विद्युत् संचरण परियोजनायाः निर्माणं आरभते तथा च चोंगकिंग-गुइझोउ डीसी पृष्ठतः पृष्ठतः परियोजनायाः निर्माणं आरभते।
▲अगस्तस्य 2 दिनाङ्के निर्माणकर्मचारिणः हामी-चोंगकिंग ±800 केवी यूएचवी डीसी संचरणपरियोजनायाः युबेई परिवर्तकस्थानकस्य निर्माणस्थले कठिनं कार्यं कुर्वन्ति स्म "जिन्जियांग विद्युत् चोङ्गकिंगं प्रविशति"। मुख्यसम्वादकः लाङ्ग फैन् इत्यस्य छायाचित्रम्
नगरस्य ऊर्जा-आपूर्ति-आधारस्य दृष्ट्या चोङ्गकिङ्ग्-इत्यनेन लिआङ्गजियाङ्ग-गैस-टरबाइन-द्वितीय-चरणस्य, हेचुआन्-शुआङ्गहुआइ-कोयला-विद्युत्-चरण-तृतीय-चरणस्य च निर्माणं त्वरितं भविष्यति, तथैव युन्याङ्ग-जियान्क्वान्-इत्यस्य, फेङ्गडु-लिजिवानस्य, फेङ्गजी-कैजिबा-इत्यस्य च पम्प-निर्माणस्य च त्वरितता भविष्यति भण्डारणविद्युत्केन्द्राणां निर्माणं नगरस्य “डबललूप्स् तथा टू रेडिएटर्” मुख्यजालस्य निर्माणं, २२० केवी तथा ततः न्यूनस्य वितरणजालस्य श्रेणीबद्धता तथा क्षेत्रीकरणसुधारः, तथा च विमाननविद्युत्केन्द्राणां निर्माणे त्वरितता यथा वुजियाङ्ग बैमा, जियालिंग्जिआङ्ग लिज, फुजिआङ्ग शुआङ्गजियाङ्ग निर्माणं च, नगरे लघुमध्यम-आकारस्य जलप्रवाहस्य जलविद्युत्क्षमतां निरन्तरं प्रवर्धयन्ति, यथा पवन-सौर-आकारस्य नवीन-ऊर्जा-स्रोतानां विकासं प्रवर्धयन्ति, नवीन-ऊर्जा-भण्डारणस्य विकासं प्रवर्धयन्ति श्रेणीषु, उपयोक्तृपक्षीय ऊर्जाभण्डारणस्य प्रचारं त्वरितुं, शक्तिपक्षीय ऊर्जाभण्डारणस्य क्रमेण विकासं च कुर्वन्तु ।
▲22 जुलाई दिनाङ्के कियान्जियाङ्ग-मण्डले किलिन् द्वितीयचरणस्य पवनशक्तिपरियोजनानिर्माणस्थले श्रमिकाः पवनटरबाइनस्य ब्लेडं उत्थापयन्ति स्म। विशेषः छायाचित्रकारः याङ्ग मिन्
प्रतिवेदन/प्रतिक्रिया