समाचारं

शङ्घाई-नगरे प्रथमवारं "क्रॉस-स्ट्रेट्-युथ-वाइटालिटी कार्निवल" इति कार्यक्रमः आयोजितः, शाङ्घाई-ताइवान-देशयोः खिलाडयः च "पिंग पोङ्ग-मित्राः" इति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के "प्ले टेबल टेनिस्·युवानां नियुक्तिः" - २०२४ तमस्य वर्षस्य शङ्घाई-ताइवान-युवानां टेबलटेनिस्-विनिमय-प्रतियोगितायाः आरम्भः शङ्घाई-नगरस्य मिन्हाङ्ग-मण्डलस्य किबाओ-मध्यविद्यालये अभवत् ताइचुङ्ग-नगरस्य झोङ्गमिङ्ग्-उच्चविद्यालयस्य, चाङ्हुआ-काउण्टी-आर्ट-उच्चविद्यालयस्य च २० युवानः खिलाडयः शङ्घाई-नगरस्य २० युवाभिः खिलाडिभिः सह एकस्मिन् मञ्चे "टेबलटेनिस्-क्रीडायाः मित्रतां कर्तुं" स्पर्धां कृतवन्तः
"२०२४ क्रॉस्-स्ट्रेट् यूथ् वाइटालिटी कार्निवल" इत्यस्य "२०२४ क्रॉस्-स्ट्रेट् यूथ् टेबल टेनिस् ग्रीष्मकालीनशिबिरस्य" उप-कार्यक्रमस्य भागत्वेन, एषः कार्यक्रमः आगामि-कार्निवलस्य आधिकारिक-उद्घाटनस्य अपि अभ्यासः अस्ति
खेल दृश्य। अस्मिन् लेखे सर्वाणि चित्राणि आयोजकेन प्रदत्तानि सन्ति
पेरिस् ओलम्पिकस्य बहुकालानन्तरं शाङ्घाई-ताइवान-देशयोः युवानः टेबलटेनिस्-क्रीडकाः अपि मैत्रीपूर्ण-विनिमय-क्षेत्रे स्वहस्तं प्रयत्नार्थं उत्सुकाः आसन् । १२ वर्षीयः शङ्घाई-क्रीडकः जिओ जिलिन् प्रथमवारं ताइवान-क्रीडकानां विरुद्धं स्पर्धां करोति, सः प्रतियोगितायाः आनन्दं लप्स्यते इति आशास्ति। सा अवदत् यत् तस्याः मातापितरौ व्यावसायिकौ टेबलटेनिसक्रीडकौ आस्ताम्, पेरिस्-ओलम्पिक-क्रीडायाः केचन उपहाराः पुनः आनयन्तौ "अस्मिन् समये अहं ताइवान-बालैः सह मैत्रीं प्राप्तुं शक्नोमि, केचन उपहाराः च आदान-प्रदानं कर्तुं शक्नोमि" इति । ताइवानदेशस्य चाङ्गहुआनगरस्य खिलाडी वाङ्ग जुन्झुः अपि वाङ्गचुकिन्-सन-यिङ्गशा-योः प्रति प्रेम्णः प्रकटितवान्, शङ्घाई-क्रीडकैः सह स्पर्धां कर्तुं च उत्सुकः अभवत्
आयोजनस्य उद्घाटनसमारोहे चीनीयटेबलटेनिससङ्घस्य उपाध्यक्षः शङ्घाईप्रतियोगितक्रीडाप्रशिक्षणप्रबन्धनकेन्द्रस्य निदेशकः च वाङ्गलिकिन् अपि घटनास्थले आगतः। एकः क्रीडकः इति रूपेण १७ विश्वविजेता इति नाम्ना वाङ्ग लिकिन् शाङ्घाई-ताइवान-देशयोः किशोराणां उत्साहं प्रज्वलितवान् । टेबलटेनिस-रैकेट्, टेबल-टेनिस्-कन्दुकाः, हस्ताक्षराणां कृते टेबल-टेनिस्-जर्सी च तस्मै दत्ताः आसन्, सः च एकैकशः प्रतिक्रियां ददाति स्म, ये युवानः इच्छन्ति तत् प्राप्नुवन्ति स्म, तेषां मुखयोः सन्तुष्टं स्मितं भवति स्म
वाङ्ग लिकिन् घटनास्थले क्रीडकानां कृते हस्ताक्षरं कृतवान् ।
अस्मिन् वर्षे प्रथमवारं शङ्घाई-नगरे "२०२४ पार-जलडमरूमध्य-युवा-जीवन-कार्निवल" इति आयोजनं भवति , Ma Ying-jeou Foundation, शंघाई ताइवान देशवासी निवेश उद्यम संघ, शंघाई ताइवान देशवासी ताइवान विनिमय प्रचार केन्द्र द्वारा सह-प्रायोजित। आयोजने अगस्तमासस्य २३ दिनाङ्के उद्घाटनसमारोहः, २५ दिनाङ्के पुरस्कारसमारोहः च भविष्यति।
अस्मिन् कार्निवले "शङ्घाईनगरे क्रीडा, पार-जलडमरूमध्यस्य एकीकरणम्", "विविध-जादू-नगरम्, चीनस्य समान-उत्पत्तिः" इत्यस्य ३ सांस्कृतिक-क्रियाकलापाः, "पुजियाङ्ग-नद्याः लयः, एकत्र समुद्रे यात्रा" इत्यस्य २ सङ्गीत-क्रियाकलापाः सन्ति । , " त्रीणि सेवाक्रियाकलापाः, "शंघाई शंघाई सहायतां करोति, स्वप्नानां निर्माणं च स्वप्नानां साकारीकरणे च सहायं करोति", कुलम् 13 उपक्रियाकलापाः, शङ्घाई-नगरस्य मुख्यस्थले (शंघाई विश्व एक्स्पो हुआङ्गपु क्रीडा उद्यानम्) तथा च शङ्घाई-नगरस्य विभिन्नेषु स्थानेषु मध्य- 1999 तमे वर्षे आयोजिताः भविष्यन्ति । to-late अगस्त।
द पेपर रिपोर्टर जियांग लेलै
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया