समाचारं

2024 चीन नवीन ऊर्जा वाहन रैली चॅम्पियनशिप Leiyang-Shuangfeng चरण आरंभ

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नियतवेगसभायाः आरम्भः।
आयोजनस्य आयोजकाः चालक-अतिथिभिः सह छायाचित्रं गृहीतवन्तः।
रेड नेट मोमेण्ट् न्यूज, १९ अगस्त (संवाददाता लु जियान हे झी जियांग जिंग) १७ अगस्त दिनाङ्के २०२४ चीनस्य नवीन ऊर्जा वाहन रैली चॅम्पियनशिपस्य लेइयाङ्ग-शुआङ्गफेङ्ग-मञ्चस्य आरम्भसमारोहः लेइयाङ्ग इन्वेन्टर स्क्वेर् इत्यत्र आयोजितः अस्य चरणस्य स्पर्धायाः माइलेजः १७१.८८ किलोमीटर् यावत् अभवत्, यत्र देशस्य सर्वेभ्यः भागेभ्यः कुलम् १२० चालकाः ६० नूतनाः ऊर्जावाहनानि च भागं गृहीतवन्तः
अस्मिन् स्पर्धायां नियत-गति-रैली-बाधा-मार्ग-व्यवस्थायाः उपयोगः भवति .
नियत-गति-रैली लेइयाङ्ग-नगरात् आरभ्यते तथा च लेइयाङ्ग-नगरस्य अनेक-नगरीय-स्थल-स्थलेषु, दर्शनीय-मार्गेषु च गच्छति, तस्मिन् एव काले लेइयाङ्ग-नगरस्य लाल-स्थल-चिह्न-पेइलान्झाई-इत्यत्र तथा च इवेण्ट्-पार्टनर-लेइयाङ्ग्-ग्रामीण-वाणिज्यिक-बैङ्के चेक-इन-करणं भवति गन्तव्यस्थानं, शुआङ्गफेङ्ग् काउण्टी, लौडी-नगरस्य आगतः । अस्मिन् नियतवेगयुक्ते अन्तिमवाहनस्य आगमनसमयस्य निर्दिष्टप्रतियोगितसमयस्य च मध्ये न्यूनतमः अन्तरः विजेता भविष्यति इयं प्रतियोगिताव्यवस्था न केवलं नगरानां मध्ये स्पर्धां कुर्वन् चालकानां सुरक्षां सुनिश्चितं करोति, अपितु नगरीयदृश्यानि सांस्कृतिकविरासतां च आयोजने सम्यक् एकीकृत्य क्रीडायाः पर्यटनसंस्कृतेः च गहनसमायोजनं प्रभावीरूपेण प्रवर्धयति
चीनदेशस्य नवीन ऊर्जावाहनरैलीचैम्पियनशिपः चीनदेशस्य प्रभावशालिषु नवीनऊर्जावाहनकार्यक्रमेषु अन्यतमः इति सूचना अस्ति, यस्य मूलविषयः "क्रीडा + नवीन ऊर्जा उद्योगविकासः + पर्यटनम्" इति, न्यूनकार्बनयात्रायाः हरितजनकल्याणस्य च वकालतम् करोति , तथा च प्रतियोगितायाः आतिथ्यं सक्रियरूपेण प्रवर्धयति
प्रतिवेदन/प्रतिक्रिया