समाचारं

CIFTIS|Yuanverse अनुभवकेन्द्रस्य उन्नयनं, आगन्तुकाः "Dunhuang" इति भ्रमणं कर्तुं शक्नुवन्ति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : २०२४ तमे वर्षे सेवाव्यापारमेला दूरसञ्चार-कम्प्यूटर-सूचनासेवाविशेषप्रदर्शनी १२ सितम्बरतः १६ दिनाङ्कपर्यन्तं शौगाङ्गपार्कस्य हॉल २ तथा हॉल ३ इत्यत्र भविष्यति

उन्नतं युआन्वर्स् अनुभवकेन्द्रं आगन्तुकानां कृते "दुन्हुआङ्ग" इति भ्रमणं कर्तुं शक्नोति ।

१९ अगस्तदिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला दूरसञ्चार-सङ्गणक-सूचना-सेवा-विषये विशेष-माध्यम-समारोहः बीजिंग-नगरे आयोजितः । आयोजकेन प्रदत्तं छायाचित्रम्

12 सितम्बर् तः 16 सितम्बर् पर्यन्तं 2024 तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला दूरसञ्चार-कम्प्यूटर-सूचना-सेवा-विशेष-प्रदर्शनी (अतः परं "2024-सेवा-व्यापारस्य चीन-मेला ICT-प्रदर्शनी" इति उच्यते) 2024 तमस्य वर्षस्य हॉल-2, 3-इत्यत्र आयोजिता भविष्यति शौगाङ्ग पार्क। "डिजिटलव्यापारनवाचारं प्रौद्योगिकी च सशक्तीकरणं" इति विषयेण अस्मिन् विशेषप्रदर्शने दूरसञ्चारसेवाः, कृत्रिमबुद्धिः, स्मार्टजीवनं, स्मार्टनिर्माणं, विशेषज्ञीकरणं विशेषज्ञीकरणं च, अन्तर्राष्ट्रीयनवाचारोष्मायनं च सन्ति इति विषयमण्डपद्वयं वर्तते ., मेटावर्सस्य सप्त प्रमुखाः प्रदर्शनीक्षेत्राणि, सूचनासञ्चारक्षेत्रेषु अत्याधुनिकप्रौद्योगिकीनां अनुप्रयोगपरिणामानां च व्यापकरूपेण प्रदर्शनं कुर्वन्ति तथा च मेटावर्से।

१९ अगस्तदिनाङ्के २०२४ तमे वर्षे सेवाव्यापारमेला दूरसञ्चार, कम्प्यूटर, सूचनासेवाविशेषमाध्यमसंक्षेपसमागमात् संवाददातृभिः ज्ञातं यत् २०२४ तमे वर्षे सेवाव्यापारमेला सूचनाप्रौद्योगिकीप्रदर्शनस्य प्रदर्शनपरिमाणं १७,१५० वर्गमीटर् अस्ति, यत्र कुलम् ११६ अफलाइनप्रदर्शकाः, ऑनलाइनप्रदर्शकाः च सन्ति अत्र ३०० तः अधिकाः उद्यमाः सन्ति । प्रदर्शन्याः कालखण्डे दशाधिकाः विशेषमञ्चाः आयोजिताः भविष्यन्ति, येषु उद्यम-डिजिटल-परिवर्तनं, कम्प्यूटिंग-सेवानां उच्च-गुणवत्ता-विकासः, बृहत्-माडल-अनुप्रयोगाः, कृत्रिम-बुद्धेः एकीकृत-विकासः इत्यादिषु लोकप्रियक्षेत्रेषु उष्णविषयेषु केन्द्रीकृताः भविष्यन्ति