हुनान-हुबेई-सीमायां पुरातनसोवियतक्षेत्रे २५ तमे "हे लाङ्ग कप" बास्केटबॉल-मैत्रीपूर्णं मेलनं आगच्छति!
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रान्तिकारी परम्परां अग्रे सारयितुं, पुरातनक्षेत्राणां भावनां अग्रे सारयितुं, सर्वहाराक्रान्तिकारिणां पुरातनपीढीं मार्शल हे लाङ्ग इत्यादीनां क्रान्तिकारीशहीदानां स्मरणार्थं, पुरातनक्षेत्राणां अर्थव्यवस्थां पुनः सजीवं कर्तुं, आध्यात्मिकसभ्यतायाः निर्माणं च प्रवर्तयितुं... पुराने क्षेत्रों, Sangzhi काउण्टी, Yongshun काउण्टी, Shimen काउण्टी, Yongding जिला, हुनान प्रान्त, Cili काउण्टी, Wulingyuan जिला, Longshan काउण्टी, Hefeng काउण्टी, Honghu शहर, Xuanen काउण्टी, Wufeng काउण्टी, Laifeng काउण्टी और अन्य काउण्टी और शहरों (जिले) के माध्यम से in Hubei Province संयुक्तरूपेण हुनान-हुबेई-सीमायां पुरातनसोवियतक्षेत्रेषु "Helong Cup" बास्केटबॉलमैत्रीपूर्णप्रतियोगितायाः आयोजनं कर्तुं सहमताः क्रीडा-आदान-प्रदानस्य माध्यमेन वयं पुरातन-सोवियत-क्षेत्रेषु जनानां क्रान्तिकारी-पारम्परिक-मैत्रीं अधिकं विकसितुं, सम्बन्धं सुदृढं कर्तुं, सभ्यतां निर्मातुं, मिलित्वा विकासं कर्तुं च शक्नुमः |. १९८१ तमे वर्षे एषा स्पर्धा आरब्धा ।प्रथमं सत्रं साङ्गझीनगरे अभवत् ।प्रारम्भे पुरुषाणां महिलानां च कृते द्वौ आयोजनौ आस्ताम् । अधुना यावत् २४ सत्राणि आयोजितानि सन्ति । अस्मिन् काले साङ्गझी-नगरे चत्वारि सत्राणि, हेफेङ्ग्, शिमेन्, होङ्गहू च प्रत्येकं द्वौ सत्रौ, अन्येषु मण्डलेषु, काउण्टीषु च प्रत्येकं एकं सत्रं कृतम् २००१ तमे वर्षे हेफेङ्ग-मण्डले १२ तमे आयोजने अभवत्, परन्तु विभिन्नकारणात् प्रायः १० वर्षाणि यावत् स्थगितम् अभवत् .
अधुना कुलम् १२ भागं गृह्णन्तः मण्डलानि, काउण्टीः, नगराणि च सन्ति, येषु हुबेई प्रान्ते ५ काउण्टीः, नगराणि च सन्ति: हेफेङ्ग्, होङ्गहू, वुफेङ्ग्, ज़ुआनेन्, हुनान् प्रान्ते च साङ्गझी, लोङ्गशान्, शिमेन्, योङ्गशुन्, योङ्गडिङ्ग् च सन्ति वुलिंग्युआन्, सिली इत्यादयः ७ मण्डलानि, काउण्टी च ।
1. प्रतियोगिता नाम
हुनान-हुबेई-सीमायां पुरातनसोवियतक्षेत्रे २५ तमे "हे लाङ्ग कप" बास्केटबॉलमैत्रीक्रीडा
2. मार्गदर्शन इकाई
राज्य खेल सामान्य प्रशासन के समूह विभाग, हुनान प्रांतीय खेल ब्यूरो, हुबेई प्रांतीय खेल ब्यूरो
3. आयोजकः
चीनी बास्केटबॉल संघः, चीनस्य साम्यवादी दलस्य संगझी काउण्टी समितिः, संगझी काउण्टी जनसर्वकारः
4. आयोजकः
संगझी काउण्टी संस्कृति, पर्यटन, रेडियो, दूरदर्शन तथा खेल ब्यूरो
5. सह-आयोजकाः
संगझी काउण्टी बास्केटबॉल एसोसिएशन
6. प्रतियोगिता तिथि
१९-२४ अगस्त २०२४
7. प्रतियोगिता स्थानं
संगझी काउण्टी हेलोंग व्यायामशाला, संगझी नम्बर १ मध्यविद्यालय बास्केटबॉल स्टेडियम
8. प्रतिभागिनः
Sangzhi काउण्टी, Cili काउण्टी, Yongding जिला, Wulingyuan जिला, Longshan काउण्टी, Yongshun काउण्टी, Shimen काउण्टी, Honghu शहर, Hefeng काउण्टी, Wufeng काउण्टी, Xuanen काउण्टी, Laifeng काउण्टी और अन्य पुराने सोवियत क्षेत्रों तथा हुनान-हुबेई सीमा पर शहरों , 12 जिले के परिषद् इकाइयों ने भाग लिया।
हुनान-हुबेई-सीमायां पुरातनसोवियतक्षेत्रे २५ तमे "हे लाङ्ग कप" बास्केटबॉलमैत्रीक्रीडायाः समयसूची
संगझी प्रतिनिधि दल अनुसूची