समाचारं

अनन्यसमीक्षा|रोबोट्-परिचर्याकर्तारः किं आनयिष्यन्ति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राच्य आईसी/फोटो
तु यु/पाठ
अद्यैव नगरपालिकचिकित्साबीमाब्यूरो नगरीयआर्थिकसूचनाप्रौद्योगिकीआयोगेन सह मिलित्वा “दीर्घकालीनपरिचर्याबीमानां पेन्शनप्रौद्योगिकीनवाचारोद्यमानां च मध्ये साक्षात्कारस्य आयोजनं कृतवान्” वरिष्ठ-देखभाल-प्रौद्योगिकी-नवाचार-कम्पनीनां प्रतिनिधिभिः "मानवरूप-रोबोट्" इत्यादीनां प्रौद्योगिकी-स्मार्ट-उत्पादानाम् आपूर्ति-नवीन-विकास-दिशा च परिचयः कृतः, दीर्घकालीन-परिचर्या-बीमा-ब्राण्ड्-कम्पनीनां प्रतिनिधिभिः दीर्घकालीन-परिचर्या-बीमा-देखभाल-सेवाः, वृद्धानां आवश्यकतानां च परिचयः कृतः एतत् आदानप्रदानं मां वृद्धानां परिचर्याक्षेत्रे "मानवरूपी रोबोट्" इत्यस्य विकासाय आकांक्षया परिपूर्णं करिष्यति।
सम्प्रति मानवरूपी रोबोट् उद्योगः विकासस्य परिवर्तनस्य च नूतनं दौरं प्रारभते । प्रौद्योगिक्यां चालकशक्तिः मुख्यतया बृहत्-परिमाणस्य आदर्श-प्रौद्योगिक्याः विकासस्य, मूल-घटकानाम् घरेलु-प्रतिस्थापनस्य त्वरणस्य, मानवरूपी-रोबोट्-कृते हार्डवेयर-अनुसन्धान-विकास-बाधानां, मूल्य-सीमानां च न्यूनीकरणस्य च कारणेन अस्ति
उद्योगे केचन जनाः मन्यन्ते यत् "मानवरूपी रोबोट् + एआइ" इत्यस्य अस्मिन् तरङ्गे विशालः विपण्यक्षमता अस्ति । मानवरूपिणः रोबोट् सम्प्रति "टोडलिंग्"-पदे सन्ति यदि वयं इच्छामः यत् एतत् विशेषतया सुचारुतया चलतु, केचन जटिलाः क्रियाः अपि करोतु, विशेषतया च कतिपयेषु परिदृश्येषु वृद्धानां सह सुरक्षिततया स्थिरतया च सह गन्तुं सेवाः प्रदातव्याः, तर्हि अद्यापि किञ्चित् दूरं गन्तव्यम् अस्ति परन्तु तस्य वृद्धिवक्रता अतीव तीव्रा अस्ति अद्यत्वे शिशुः स्यात्, त्रिपञ्चवर्षेभ्यः सहसा प्रौढः भवति, दशवर्षेभ्यः मनुष्याणां सामर्थ्यात् दूरम् अतिक्रान्तं भवेत् उद्यमाः अस्मिन् पटले एव अटन्तु, परिदृश्येषु प्रौद्योगिकीम् अग्रे अपि सफलतां पुनरावृत्तिं च कर्तुं दद्युः ।
अत्यन्तं महत्त्वपूर्णानां तकनीकीकारकाणां अतिरिक्तं नीतिप्रोत्साहनं, विपण्यमागधा च रोबोट्-परिचर्यादातृणां द्रुतविकासं प्रवर्धयन्तः महत्त्वपूर्णाः कारकाः अभवन् बहुकालपूर्वं शङ्घाई-नगरे "वृद्धानां परिचर्या-प्रौद्योगिक्याः नवीनतां विकासाय च शङ्घाई-कार्ययोजना (२०२४-२०२७)" इति योजनायां "पुनर्वास-रोबोट्", "एक्जोस्केलेटन-रोबोट्", "नर्सिंग-रोबोट्" इत्यादीनां कीवर्ड-शब्दानां उल्लेखः कृतः robots can be used in इदं वृद्धानां दैनन्दिनजीवने सहायतां प्रदाति, पुनर्वासप्रशिक्षणे, भावनात्मकसहचरता इत्यादिषु अपि महतीं भूमिकां निर्वहति
अस्मिन् वर्षे कृत्रिमबुद्धिसम्मेलने वृद्धानां परिचर्यारोबोट् "गुआंगहुआ नम्बर १" इति प्रकाशितः, वृद्धानां चलने सहायतां कर्तुं जनानां अभिव्यक्तिं पठितुं च भावनात्मकरूपेण प्रतिक्रियां दातुं च स्वस्य क्षमतां प्रदर्शितवान् फुडान विश्वविद्यालयस्य इंटेलिजेण्ट् रोबोट् रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः गन् झोङ्गझोङ्ग इत्यनेन मार्केट् सर्वेक्षणे ज्ञातं यत् मानवरूपी रोबोट् इत्यस्य जनानां सर्वाधिकं माङ्गल्यं वृद्धानां परिचर्या स्वास्थ्यसेवा च अस्ति। दलं आशास्ति यत् एतत् वृद्धानां परिचर्या रोबोट् वृद्धानां कृते "स्वास्थ्यवैद्यः" इति निर्मातुम्।
यथा यथा वृद्धजनसंख्या निरन्तरं गभीरा भवति, प्रौद्योगिक्याः तीव्रगत्या विकासः भवति, नीतिलाभांशः च निरन्तरं मुक्तः भवति तथा तथा रोबोट्-परिचर्यादातृभ्यः अधिकाधिकं ध्यानं प्राप्तुं शक्यते, परन्तु तेषां समक्षं अद्यापि सामान्यनागरिकाणां कृते आव्हानानां सामना भवति उद्योगस्य अन्तःस्थजनाः अवदन् यत् गृहपरिचर्यापरिदृश्ये वर्तमानकाले प्रौद्योगिक्याः अनुप्रयोगेन सह सम्मुखीभवति सर्वाधिकं समस्या व्ययः एव। यदि रोबोट् श्रमस्य स्थाने पूर्णतया स्थातुं शक्नुवन्ति तर्हि अधिकः व्ययः स्वीकार्यः भविष्यति यदि केवलं मानवसहाय्यार्थं उपयुज्यते तर्हि व्ययः महती समस्या भविष्यति।
अवश्यं नूतनानां वस्तूनाम् विकासाय समयः भवति । उत्पादनक्षमतायाः विक्रयस्य च वृद्ध्या रोबोट्-परिचर्यादातृणां व्ययः स्वाभाविकतया न्यूनीभवति इति विश्वासः अस्ति, विपण्यस्य विस्तारः सर्वोच्चप्राथमिकता अस्ति, प्रौद्योगिकी, नीतयः च अनिवार्याः सन्ति नीतयः वृद्धानां परिचर्याप्रौद्योगिक्याः नवीनतायाः विकासस्य च समर्थनं करिष्यन्ति, दीर्घकालीनपरिचर्याबीमानीतीनां अनुकूलनं च सकारात्मकां भूमिकां निर्वहति, येन वृद्धानां परिचर्यायाः आवश्यकतानां उत्तमसेवा भवति, वृद्धानां कल्याणं च सुदृढं भवति
जीवनं परिवर्तयितुं प्रौद्योगिक्याः अपरिवर्तनीयः प्रवृत्तिः अस्ति। रोबोट्-परिचर्यादातृभ्यः योग्यानां परिचर्यादातृणां वर्तमान-अभावं न्यूनीकर्तुं, परिचर्या-दक्षतायां सुधारं कर्तुं, तत्सहकालं वृद्धान् स्वस्य उत्तरवर्षेषु अधिकं स्वतन्त्रं सुखिनं च कर्तुं अपेक्षितम् अस्ति परन्तु अस्माभिः अवश्यमेव अवगन्तव्यं यत् रोबोट्-इत्यनेन यत् अन्तिमं वस्तु प्रतिस्थापयितुं शक्यते तत् ज्ञातिजनानाम् सङ्गतिः आरामः च, एषः अपि पारिवारिकः प्रेम यस्य कृते वृद्धाः स्वस्य उत्तरवर्षेषु अधिकतया आकांक्षन्ति |. “प्रायः गृहं गच्छतु” कदापि शैल्याः बहिः न गमिष्यति।
प्रतिवेदन/प्रतिक्रिया